42  49   2    8  7    3  46  45 48  43   9    1 4     6  44  47

 

Here is the whole text of "Kalki-purANam" in DEWANAAGARI, created by means of finding and substituting each letter of the old Greek transliteration; such finding and substituting in such a long text is not an easy process, believe me!

 Symbols like – – – õ õ – | õ – õ õ õ – | – – õ – | – õ – are used to denote the metre, – =long syllable, õ =short syllable, x =indifferent syllable).

Fonts used here is Arial Unicode MS. Internet Explorer is, i think, the best browser for viewing such pages.
For correct pronunciation of Sanskrit please click:

http://users.sch.gr/ioakenanid/pronouncingsansqrt.htm

For an edition with expert translation in Hindi and rich commentary, I suggest NAG PUBLISHERS, 11A/U.A. (Post office building) Jawahar Nagar, Delhi-7 (India).

Apart from pronunciation, my knowledge of Sanskrit is limited – I understand this text vaguely only, with the exception of passages I have carefully researched; so, if you can furnish the world and me with a line-by-line translation in English (or another language that may be read directly or through a translating machine), it will be greatly appreciated. (Also appreciated if you point out mistakes so i can correct). To email me, please use this address:

Please click to return to my homepage

or click शूरवीरपराक्रमः to go back to the ancient Greek transliteration.

 

 

श्रीः

कल्किपुराणम्

 

प्रथम+अंश-प्रथम+अध्याय

सेन्द्रा देव-गणा मुनि+ईश्वर-जना लोकाः सपालाः सदा

स्वं स्वं कर्म सुसिद्धये   प्रतिदनं भक्त्या भजन्त्य् उत्तमाः

(यं सर्व+अर्थम् उसिद्धये इत्य् एवं सङ्गच्छते)

तं विघ्नेशम् अनन्तम् अच्युतम् अजम् सर्वज्ञ-सर्व+आश्रयम्

वन्दे वैदिक-तान्त्रिक+आदि-विविधैः शास्त्रैः पुरो वन्दितम्))1

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – metre up to here) ordinary अनुस्तुभ् follows)

नारायणं नमस्कृत्य नरञ् चैव नरोत्तमम्

देवीं सरस्वतीञ् चैव ततो जयम् उदीरयेत्))2

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – again:)

यद्दोर्दण्डकरालसर्पकवलज्वालाज्वालद्विग्रहाः

तेनुः सत्करवालदण्ड-दलिता भूपाः क्षिति-क्षोभकाः

शश्वत् सैन्धववाहनो द्विज जनिः कल्किः परात्मा हरिः

पायात् सत्य-युग+आदिकृत्स भगवान् धर्म-प्रवृत्ति-प्रियः))3

इति सूत-वचः श्रुत्वा नैमिषारण्यवासिनः

शौनकाद्या महाभागाः पप्रच्छुस् तं कथाम् इमाम्))4

हे सूत! सर्व-धर्म-ज्ञ! लोम-हर्षण-पुत्रक!

त्रि-काल-ज्ञ! पुराणज्ञ! वद भागवतीं कथाम्))5

कः कलिः? कुत्र वा जातो जगताम् ईश्वरः प्रभुः

कथं वा नित्यधर्मस्य विनाशः कलिना कृतः?))6

इति तेषां वचं श्रुत्वा सूतो ध्यात्वा हरिं प्रभुम्

सहर्षपुलकोद्भिन्न-सर्वाङ्गः प्राह तान् मुनीन्))7

सूत उवाच)

शृणुध्वम् इदम् आख्यानं भविष्यं परम+अद्भुतम्

काथितं ब्रह्मणा पूर्वं नारदाय विपृच्छते))8

नारदः प्राह मुनये व्यासाय+अमित-तेजसे

स व्यासो निज-पुत्राय ब्रह्मराताय धीमते))9

स च+ अभिमन्यु-पुत्राय विष्णुराताय संसदि

प्राह भागवतान् धर्मान् अष्टा-दश-सहस्रकान्))10

तदा नृपे लयं प्राप्ते सप्ताहे प्रश्नशोषितम्

मार्कण्देय+आदिभिः पृष्तः प्राह पुण्य+आश्रमे शुकः))11

तत्रा’हं तद् अनुज्ञातः श्रुतवान् अस्मि याः कथाः

भविष्याः कथयामि+इह पुण्या भागवतीः शुभाः))12

ताः शृणुध्वम् महा-भागाः समाहितधियो’निशम्

गते कृष्ने स्वनिलयम् प्रादुर्-भूतो यथा कलिः))13 प्रादुर्-भूतो manifested

प्रलयान्ते जगत्स्रष्टा ब्रह्मा लोक-पितामहः

ससर्ज घोरं मलिनं पृष्ठदेशात् स्वपातकम्))14

स च+ अधर्म इति ख्यातस् तस्य वंशा’नुकीर्तिताम्

श्रवणात् स्मरणाल् लोकः सर्व-पापैः प्रमुच्यते))15

अधर्मस्य प्रिया रम्या मिथ्या मार्जार-लोचना

तस्य पुत्रो’ति-तेजस्वी दम्भः परमकोपनः))16

स मायायां भगिन्यान्तु  लोभं पुत्रञ् च कन्यकाम्

निकृतिं जनयाम् आस तयोः क्रोधः सुतो’भवत्))17

स हिंसायां बगिन्यान्तु जनयाम् आस तं कलिम्

वाम-हस्त-धृतोपस्थं तैला’भ्यक्ता’ञ्जन-प्रभम्))18

काकोदरं करालास्यं लोलजिह्वं भयानकम् («काकोदंर»)

पूतिगन्धं द्यूतमद्यस्त्रीसुवर्णकृताश्रयम्))19

भगिन्यान्तु दुरुक्यां स भयं पुत्रञ् च कन्यकाम्

मृत्युं स जनयामास तयोश् च निरयो’भवत्))20

यातनायां भगिन्यान्तु लेभे पुत्रायुतायुतम्

इत्थं कलिकुले जाता बहवो धर्मनिन्दकाः))21

यज्नाध्ययनदानादि वेद-तन्त्र-विनाशकाः)

आधिव्याधिजराग्लानि दुःख-शोक-भयाश्रयाः))22

कलिराजानुगाश्चेरुर्यूथशो लोक-नाशकाः

बभूवुः कालविभ्रष्ताः क्षणिकाः कामुका नराः))23

दम्भाचार-दुराचारा स्तातमातृविहिंसकाः

वेदहीना द्विजा दीनाः शूद्रसेवापराः सदा))24

कुतकर्वादबहुला धर्मविक्रयि,ञो’धमाः

वेदविक्रयिणो व्रात्या रसविक्रयिणस् तथा))25 विक्रयिण्= seller

मांसविक्रयिणः क्रूराः शिश्नोदरपरायणाः

परदाररता मत्ता वर्णसङ्करकारकाः))26

ह्रस्वाकाराः पाप-साराः शठा मठनिवासिनः शठ= rogue

षोडशाब्दायुषः श्याल-बान्धवा नीचसङ्गमाः))27

विवादकलहक्षुब्धाः केशवेशविभूषणाः

कलौ कुलिना धनिनः पूज्या वार्धुषिका द्विजाः))28

सन्यासिनो गृहासक्ता ग्रहस्थास्त्वविवेकिनः

गुरुनिन्दापरा धर्मध्वजिनः साधुवञ्चकाः))29

प्रतिग्रहरताः शूद्राः परस्वहरणादराः

द्वयोः स्वीकारम्-उद्वाहः शठे मैत्री वदान्यता))30

प्रतिदाने क्षमाशच्तौ विरक्तिकरणाक्षमे

वाचालत्वञ् च पाण्दित्ये यशो’र्थे धर्म-सेवनम्))31

धनाढ्यत्वञ् च साधुत्वे दूरे नीरे च तीर्थता

सूत्रमात्रेण विप्रत्वं दण्डमात्रेण मस्करी))32

अल्पशस्या वसुमती नदीतीरे’वरोपिता

स्त्रियो वेश्यालापसुखाः स्वपुंसा त्यक्त मानसाः))33

परान्नलोलुपा विप्राश् चण्दाल-गृहयाजकाः

स्त्रियो वैधव्यहीनाश् च स्वच्छन्दाचरणप्रियाः))34

चित्र-वृष्टिकरा मेघा मन्दशस्या च मेदिनी

प्रजाभक्षा नृपा लोकाः करपीडाप्रपीडिताः))35

स्कन्धे भारं करे पुत्रं कृत्वा क्षुब्धाः प्रजाजनाः

गिरिदुर्गं वनं घोरम् आश्रयिष्यन्ति दुर्भगाः))36

मधु-मांसैर्-मूल-फलैर्-आहारैः प्राणधारिणः

एवं तु प्रथमे पादे कलेः कृष्णविनिन्दकाः))37

द्वितीये तन्-नाम-हीनास् तृतीये वर्ण-सङ्कराः

एक-वर्णाश् च तुर्थे च विस्मृत+अच्युत-सत्च्रियाः))38

निःस्वाध्याय-स्वधा-स्वाहा-वौष-ं-का-वर्जिताः

देवाः सर्वे निराहाराः ब्रह्माणं शरणं ययुः))39

धरित्रीमग्रतः कृत्वा क्षीणां दीनां मनस्विनीम्

ददृशुर् ब्रह्मणो लोकं वेदध्वनिनिनादितम्))40

यज्ञ-धूमैः समाकीर्णं मुनि-वर्य-निषेवितम्

सुवर्ण-वेदिकामध्ये दक्षिणावर्तम्-उज्ज्वलम्))41

वह्नि यूपाङ्क्वितोद्यान-वन-पुष्प-फल+अन्वितम्

सरोभिः सारसैर् हंसैर् आह्वयन्तम् इवातिथिम्))42

वायुलोललताजाल कुसुमालिकुलाकुलैः

प्रणाम् आह्वान-सत्कार-मधुरालापवीक्षणैः))43

तद् ब्रह्म-सदनं देवाः सेश्वराः क्लिन्न-मानसाः

विविशुस् तद् अनुज्ञाता निजकार्यं निवेदितुम्))44

त्रिभुवन-जकं सदासनस्थं सनक-सनन्दन-सनातनैश् च सिद्धैः)

परिसेवितपादकमलं ब्रह्माण देवता नेमुः))45

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये कलि-विवरणं नाम प्रथमो’ध्यायः))1

 

सूत उवाच)

उपविष्टास् ततो देवा ब्रह्मणो वचनात् पुरः

कलेर् दोषाद् धर्म-हानिं कथयाम् आसुर् आदरात्))1

दूसरा अध्याय

देवानां तद् वचः श्रुत्वा ब्रह्मा तान् आह दुःखितान्

प्रसादयित्वा तं विष्णुं साधयिष्याम्य् अभीप्सितम्))2

इति देवैः परिवृतो गत्वा गोलोक-वासिनम्

स्तुत्वा प्राह पुरो ब्रह्मा देवानां हृदये’प्सितम्))3

तच् छ्रुत्वा पुण्डरीकाक्षो ब्रह्माणम् इदम् अब्रवीत्))

शम्भले विष्णुयशसो गृहे प्रादुर्भवाम्य् अहम्

सुमत्यां मातरि विभो! कन्यायां त्वन्निदेशतः))4

चतुर्भिर् भ्रातृभिर् देव! करिष्यामि कलिक्षयम्

भवन्तो बान्धवा देवाः स्व+अंशेन+ अवतरिष्यथ))5

इयं मम प्रिया लक्ष्मीः सिंहले संभविष्यति

बृहद्रथस्य भूपस्य कौमुद्यां कमलेक्षणा

भार्यायां मम भार्यैषा पद्मानाम्नी जनिष्यति))6

यात यूयं भुवं देवाः स्वांशावतरणे रताः

राजानौ मरु-देवापी स्थापयिष्याम्य् अहं भुवि))7

पुनः कृतयुगं कृत्वा धर्मान् संस्थाप्य पूर्ववत्

कलिव्यालं संनिरस्य प्रयास्ये स्वालयं विभो))8

इत्य् उदीरितमाकर्ण्य ब्रह्मा देवगणैर् वृतः

जगाम ब्रह्मसदनं देवाश् च त्रिदिवं ययुः))9

महिमां स्वस्य भगवान् निज-जन्म-कृतोद्यमः

विप्रर्ष! शम्भल-ग्रामम् आविवेश परात्मकः))10

 

सुमत्या वि्णुयशसा गर्भम् आधत्त वै्णवम्

ग्रह-नक्षत्र-राश्य्-आदि-सेवित-श्रीपदाम्बुम्))11

सरित् समुद्रा गिरये लोकाः सस्थाणु जङ्गमाः

सहर्षा ऋषयो देवा जाते विष्णौ जगत्पतौ))12

बभूवुः सर्व-सत्त्वानाम् आनन्दा विविधाश्रयाः

नृत्यन्ति पितरो हृष्टास् तुष्टा देवा जगुर् यशः))13

चक्रुर्वाद्यानि गन्धर्वा ननृतुश् च+ अप्सरो-गणाः))14

द्वादश्यां शुक्ल-पक्षस्य माधवे मासि माधवम्

जातं ददृशतुः पुत्रं पितरौ हृष्ट-मानसौ))15

धातृ-माता महाष्ठी नाभिच्छेत्री तद् अम्बिका

गङ्गोदक-क्लेदमोक्षा सावित्री मार्जनोद्यता)16

तस्य विष्णोर् अनन्तस्य वसुधा’धात्पयख् सुधाम्

मातृका माङ्गल्यवचः कृष्ण-जन्म-दिने तथा))17

ब्रह्मा तद् उपधार्याशु स्वाशुगं प्राह सेवकम्

याहीति सूतिकागारम् गत्वा विष्णुं प्रबोधय))18

चतुर्-भुजम् इदं रूपं देवानाम् अपि दुर्-लभम्

त्यक्त्वा मानुषवद् रूपं कुरु नाथ! विचारितम्))19

इति ब्रह्म-वचः श्रुता पवनः सुरभिः सुखम्

सशीतः प्राह नरसा ब्रह्मणो वचनादृतः))20

तच् छ्रुत्वा पुण्डरीकाक्षस् तत् क्षणाद् द्विभुजो’भवत्

तदा तत् पितरौ दृष्ट्वा विस्मयापन्न-मानसौ))21

भ्रम-संस्कारवत् तत्र मेनाते तस्य मायया

ततस् तु शम्भल-ग्रामे सो’त्सवा जीव-जातयः

मङ्गलाचार-बहुलाः पाप-ताप-विवर्जिताः))22

सुमतिस् तं सुतं लब्ध्वा विष्णुं जिष्णुं जगत्-पतिम्

पूर्णकामा विप्रमुख्यान् आहूयादाद् गवां शतम्))23)

हरेः कल्याणकृद् विष्णुयशाः शुद्धेन चेतसा

साम+र्ग्-यजुर्-विद्भिर् अगृयैस् तन् नामकरणे रतः))24

तदा रामः कृपो व्यासो द्रौणिर् भिक्षु-शरीरिणः

समायाता हरिं द्रष्तुं बालकत्वम् उपागतम्))25

तान् आगतान् समालोक्य चतुरः सूर्य-सन्निभान्

हृष्ट-रोमा द्विज-वरः पूजयाञ् चक्र ईश्वरान्))26

पूजितास् ते स्वासनेषु संविष्ताः स्वसुखाश्रयाः

हरिं क्रोडगतं तस्य ददृशुः सर्व-मूर्तयः))27

तं बालकं नराकारं विष्णुं नत्वा मुनीश्वराः

कल्किं कल्क-विनाशार्थम् आविर्भूतं विदुर्बुधाः))28

नामाकुर्वंस् ततस् तस्य कल्किर् इत्य् अभिविश्रुतम्

कृत्वा संस्कार-कर्माणि ययुस् ते हृष्ट-मानसाः))29

ततः स ववृधे तत्र सुमत्या परि-पालितः

कालेनाल्पेन कंसारिः शुक्ल-पक्षे यथा शशी))30

कल्केर् ज्येष्थास्त्रयः शूराः कवि-प्राज्ञ-सुमन्त्रकाः

पितृ-मातृ-प्रियकरा गुरु-विप्र-प्रतिष्ठिताः))31

कल्केर् अंशाः पुरो जाताः साधवो धर्म-तत्-पराः

गार्ग्य-भर्ग्य-विशालाद्या ज्ञातयस् तद् अनुब्रताः))32

विशाखयूप-भूपाल-पालितास् ताप-वर्जिताः

ब्राह्मणाः कल्किम् आलोक्य परां प्रीतिम् उपागताः))33

ततो विष्णुयशाः पुत्रं धीरं सर्व-गुणाकरम्

कल्किं कमल-पत्राक्षं प्रोवाच पठनादृतम्))34

तात! ते ब्रह्म-संस्कारम् यज्ञ-सूत्र-मनूत्तमम् मनुत्तमम्»)

सावित्रीं वाचयिष्यामि ततो वेदान् पठिष्यसि))35

कल्किर् उवाच

को वेदः का च सावित्री केन सूत्रेण संस्कृताः

ब्रह्मणा विदिता लोके तत् तत्त्वं वद तात माम्))36

पितो’ वाच

वेदो हरेर् वाक् सावित्री वेद-माता प्रतिष्ठिता

त्रि-गुणञ् च त्रि-वृत्-सूत्रं तेन विप्राः प्रतिष्ठिताः))37

दश-यज्ञैः संस्कृता ये ब्राह्मणा ब्रह्म-वादिनः

तत्र वेदाश् च लोकानां त्रयाणाम् इह पोषकाः))38

यज्ञ-अध्ययन-दान+आदि तपः स्वाध्याय-संयमैः

प्रीणयन्ति हरिं भक्त्या वेद-तन्त्र-विधानतः))39

तस्माद्यथो’पनयन-कर्मणो’हं द्विजैः सह

संस्कर्तुं बान्धव-जनैस् त्वाम् इच्छामि शुभे दिने))40

पुत्र उवाच

के च ते दश संस्कारा ब्राह्मणेषु प्रतिष्ठिताः

ब्राह्मणाः केन वा विष्णुम् अर्चयन्ति विधानतः))41

पितो’ वाच

ब्राह्मण्यां ब्राह्मणाज् जातो गर्भाधानादि-संस्कृतः

सन्ध्यात्रयेण सावित्री-पूज-जप-परायणः))42

तपस्वी सत्यवाग् धीरो धर्मात्मा त्राति संसृतिम्

विष्न्व्-अर्चनम् इदं ज्ञात्वा सद्+आनन्दम् अयो द्विजः))43

पुत्र उवाच

कुत्रास्ते स द्विजो येन तारयन्त्य् अखिलं जगत्

सन्मार्गेण  हरिं प्रीणन् काम-दोग्धा जगत्-त्रये

पितो’वाच

कलिना बलिना धर्म-घातिना द्विज-पातिना

निराकृता धर्म-रता गता वर्षा’न्तर+अन्तरम्))45

ये स्वल्प-तपसो विप्राः स्थिताः कलियुग+अन्तरे

शिश्नो’दर-भृतो’धर्म-निरता विरत-क्रियाः))46

पाप-सारा दुराचारास् तेजोहीनाः कलाविह

आत्मानं रक्षितुं नैव शक्ताः शूद्रस्य सेवकाः))47

व् õ õ õ õ õ – | õ – õ – – || õ õ õ õ – õ õ – | õ – õ – – ||metre follows:

इति जनकवचो निशम्य कल्किः)

कलिकुलनाश-मनो’भिलाष-जन्मा)

द्विज-निज-वचनैस् तदो’पनीतो)

गुरुकुलवासम् उवास साधु-नाथः))48

इति श्री-कल्कि-पुराणे’नुभागवते भविष्ये बल ï भाषाटी ï कल्कि-जन्मो’प-नयनं नाम द्वितीयो’ध्यायः))2

 

तृतीयो’ध्यायः

सूत उवाच

ततो वस्तुं गुरुकुले यान्तं कल्किं निरीक्ष्य सः

महेन्द्र+अद्रि स्थितो रामः समानीय+आश्रमं प्रभुः))1 (=परशुरामः)

प्राह त्वां पाठयिष्यामि गुरुं मां विद्वि धर्मतः

भृगु-वंश-सम्-उत्-पन्नं जामदग्न्यं महाप्रभुम्))2

वेद-वेद+अङ्ग-तत्त्व-ज्ञं धनुर्-वेद-विशारदम्

कृत्वा निःक्षत्त्रियां पृथ्वीं दत्त्वा विप्राय दक्षिणां))3

महेन्द्र-अद्रौ तपस् तप्तुम् आगतो ऽहं द्विज+आत्मज

त्वं पठ+अत्र निजं वेदं यच् च+अन्यच् छास्त्रम् उत्तमम्))4

 इति तद् वच आश्रुत्य सम्प्रहृष्टतनूरुहः

कल्किः पुरो नमस्कृत्य वेद+अधीती ततो ऽभवत्))5

साङ्गं चतुः षष्टिकलं धनुर्-वेद+आदिकञ् च यत् (=64 parts)

सम्-अधीत्य जामदग्न्यात् कल्किः प्राह कृताञ्जलिः))6

दक्षिणां प्रार्थय विभो!  या देया तव सन्निधौ

यया मे सर्व-सिद्धिः स्याद् या स्यात् त्वत् तोष-कारिणी))7

राम उवाच)

ब्रह्मणा प्रार्थतो भूमन्! कलि-निग्रह-कारणात्

विष्नुः सर्व+आश्रयः पूर्णः स जातः शम्भले भवान्))8ो

 

मत्तो विद्या शिवाद् अस्त्र लब्ध्वा वेद-मय शुम्

सिहले च प्रिया पद्मा धर्मान् सस्थापयि्यसि))9

ततो दिग्-विजये भूपान् धर्म-हीनान् कलि-प्रियान्

निगृह्य बौद्धान् देवापिं मरुञ् च स्थापयिष्यसि))10

वयम् एतैस् तु संतुष्ताः साधु-कृत्यैः स-दक्षिणाः

यज्ञं दानं तपः कर्म करिष्यामो यथो’चितम्))11

इत्य् एतद् वचनं श्रुत्वा नमस्कृत्य मुनिं गुरुम्

बिल्वोदकेश्वरं देवं गत्वा तुष्टाव शङ्करम्))12

पूजयित्वा यथा’न्यायं शिवं शान्तं महेश्वरम्

प्रणिपत्याशुतोषं तं ध्यात्वा प्राह हृदि-स्थितम्))13

कल्किर् उवाच)

गौरी-नाथं विश्व-नाथं शरण्यं)

भूतावासं वासुकी-कण्थ-भूषम्)

तृयक्षं पञ्चा’स्य+आदि-देवं पुराणं)

वन्दे सान्द्रानन्द-सन्दोहदक्षम्))14

योग+अदीशं काम-नाशं करालं)

गङ्गासङ्गाक्लिन्नमूर्धानम् ईशम्)

जटाजूटाटोओपरिक्षिप्तभावं)

महाकालं चन्द्रभालं नमामि))15

श्मशानस्थं भूत-वेतालसंगं)

नाना-शस्त्रैः खड्ग्¢-शूल+आदिभिश् च)

व्यग्र+अत्युग्रा बाहवो लोक-नाशे)

यस्य क्रोधो’द्धूत-लोको’स्तमेति))16

यो भूतादिः पञ्च-भूतैः सिसृक्षुस्)

तन्मात्रात्मा काल-कर्म-स्वभावैः)

प्रहृतिऽएदं प्राप्य जीवत्वम् ईशो)

ब्रह्मानन्दो रमते तं नमामि))17

स्थितौ विष्नुः सर्व-जिष्नुः सुरात्मा)

लोकान् साधून् धर्म-सेतून् बिभर्ति)

ब्रह्माद्यांशे यो ऽभिमानी) गुणात्मा)

शब्दाद्यङ्गैस् तं परेशं नमामि))18

यस्य+आज्ञया वायवो वान्ति लोके)

ज्वलत्य् अग्निः सविता याति तप्यन्)

शीतांशुः खे नारकैः सग्रहैश् च)

प्रवर्तते) तं परेशं प्रपद्ये))19

यस्य+अश्वासात् सर्व-धात्री धरित्री)

देवो वर्षत्य् अम्बु कालः प्रमाता)

मेरुर् मध्ये भुवनानाञ् च भर्ता)

तम् ईशानं विश्व-रूपं नमामि))20

इति कल्कि-स्तवं श्रुत्वा शिवः सर्वात्म-दर्शनः

साक्षात् प्राह हसन्निशः पार्वती-सहितोग्रतः))21

कल्केः संस्पृश्य हस्तेन समस्तावयवं मुदा

तम् आह वरय प्रेष्ठ! वरं यत् ते ऽभिकांक्षितम्))22

त्वया कृतम् इदं स्तोत्रं ये पठन्ति जना भुवि

तेषां सर्वार्थ-सिद्धिः स्याद् इह लोके परत्र च))23

विद्यार्थी च+अप्नुयाद् विद्यां धर्मार्थी धर्मम् अप्नुयत्

कामान् अवाप्नुयत् कामी पठनाच् छ्रवणाद् अपि))24

त्वं गारुडम् इदं च+अश्वं कामगं  बहु-रूपिणम्

शुक-मेनञ्च सर्वज्ञं मया दत्तं गृहाण भोः))25

सर्व-शास्त्र+अस्त्र-विद्वंसं सर्व-वेद+अर्थ-पारगम्

जयिनं सर्व-भूतानां त्वाम् वदिष्यन्ति मानवाः))26

रत्नत्सरुं करालञ् च करवालं महा-प्रभम्

गृहाण गुरुभारायाः पृथिव्या भारसाधनम्))27

इति तद् वच आश्रुत्य नमस्कृत्य महेश्वरम्

शम्भल-ग्रामम् अगमत् तुरगेण त्वरा’न्वितः))28

पितरं मातरं भ्रातॄन् नमस्कृत्य यथाविधि

सर्वं तद् वर्णयाम् आस जामदग्न्यस्य भाषितम्))29 (जामदग्न्य son = परशुराम)

शिवस्य वरदानञ् च कथयित्वा शुभाः कथाः

कल्किः परम-तेजस्वी ज्ञातिभ्यो ऽप्यवदन् मुदा))30

गार्ग्य-भर्ग्य-विशालाद्यास् तच् छ्रुत्वा नन्दिताः स्थिताः

कथोपकथनं जातं शम्भल-ग्राम-वासिनाम्))31

विशाखयूप-भूपालः श्रुत्वा तेषाञ् च भाषितम्

प्रादुर्भावं हरेर् मेने कलि-निग्रह-कारकम्))32

माहिष्मत्यां निज-पुरे याग-दान-तपो-व्रतान् (माहिष्मती city)

भ्राह्मनान् क्षत्रियान् वैश्याञ् शूद्रान् अपि हरेः प्रियान्))33

स्व-धर्म-निरतान् दृष्ट्वा धर्मिष्ठो’भून् नृपः स्वयम्

प्रजापालः शुद्धमनाः प्रादुर्भावाच् छ्रियः पतेः))34

अधर्म-वंश्यांस् तान् दृष्ट्वा जनान् धर्मक्रियापरान्

लोभ+अनृतादयो जग्मुस्  तद् देशाद् दुःखिता भयम्))35

जैत्रं तुरगमारुह्य खड्ग्¢ञ् च विमल-प्रभम्

दंशितः सशरं चापं गृहीत्वागात् पुराद् बहिः))36

विशाखयूप-भूपालः प्रयात् साधु-जन-प्रियः

कल्किं द्रष्तुं हरेर् अंशम् आविर्भूतञ् च शम्भले))37

कविं प्राज्ञं सुमन्तुञ् च पुरस्कृत्य महाप्रभम्

गार्ग्य-भर्ग्य-विशालैश् च ज्ञातिभिः परिवारितम्))38

विशाखयूपो ददृशे चन्द्रं तारा-गणैर् इव

पुराद्बहिः सुरैर् यद् वद् इन्द्रम् उच्चैः श्रवः स्थितम्))39

विशाखयूपो’वनतः संप्रहृष्ट-तनूरुहः

कल्केर् आलोकनात् सद्यः पूर्णात्मा वैष्णवो ऽभवत्))40

सह रज्ञा वसन् कल्किः धर्मान् आह पुरोदितान्

ब्राह्मण-क्षत्रिय-विशाम् आश्रमाणां समासतः))41

मम+ अंशान् कलि-विभ्रष्टान् इति मज् जन्म-संगतान्

राजसूय+अश्वमेधाभ्यां मां यजस्व समाहितः))42

अहम् एव परो लोके धर्मश् च+ अहं सनातनः

काल-स्वभाव-संस्काराः कर्म+अनुगतयो मम))43

सोम-सूर्य-कुले जातौ देवापि-मरु-संज्ञकौ

स्थापयित्वा कृतयुगं कृत्वा यास्यामि सद्गतिम्))44

इति तद् वचनं श्रुत्वा राजा कल्किं हरिं प्रभुम्

प्रणम्य प्राह सद्धर्मान् वैष्णवान् मनसे’प्सितान्))45

õ õ õ õ õ õ – | õ – õ – – || õ õ õ õ – õ õ – | õ – õ – – ||metre follows:

इति नृप-वचनं निशम्य कल्किः)

कलि-कुल-नाशनवासन+अवतारः)

निज-जन-परिषद्-विनोदकारी)

मधुर-वचोभिर् आह साधु-धर्मान्))46 (:1 syllable missing here)

इति श्री-कल्कि-पुराणे ऽनुभावगते भविष्ये कल्कि-वर-लाभ-नामकस् तृतीयो ऽध्यायः))3

 

चतुर्थो ऽध्यायः)

सूत उवाच

ततः कल्किः सभामध्ये राजमानो रविर् यथा

बभाषे तं नृपं धर्म-मयो धर्मान् द्विज-प्रियान्))1

कल्किर् उवाच

कालेन ब्रह्मनो नाशे प्रलये मयि सङ्गताः

अहम् एव+आसम् एव+अग्रे नान्यत् कार्यम् इदं मम))2

प्रसुप्त-लोक-तन्त्रस्य द्वैत-हीनस्य च+आत्मनः

महानिशान्ते रन्तुं मे समुद्भूतो विराट् प्रभुः))3

सहस्र-शीर्षा पुरुषः सहस्राक्षः सहस्र-पात्

तद् अङ्गजो’ऽभवद् ब्रह्मा वेद-वक्त्रो महाप्रभुः))4

जीवोपाधेर् मम+अंशाच् च प्रकृत्या मायया स्वया

ब्रह्मोपादिः स सर्वज्ञो मम वाग्-वेद-शासितः))5

ससर्ज जीवजातानि काल-माय+अंश-योगतः

देवा मन्व्-आदयो लोकाः स-प्रजापतयः प्रभुः))6

गुणिन्या मायय+अंशा मे नानोपाधाव् ससर्जारे (=wrong, I correct to ससर्जसे)

सो’पाधय इमे लोका देवाः सस्थाणुजङ्गमाः))7

मम+अंशा मायया सृष्टा यतो मय्याविशंल्लये (I correct to मय्य् आविशत् लये)

एवं विधा ब्राह्मणा ये मच् छरीरा मद् आत्मिकाः))8

माम् उद्धरन्ति भुवने यज्ञ+अध्ययन-सत्क्रियाः

मां प्रसेवन्ति शंसन्ति तपो-दान-क्रियास्व् इह))9

स्मरन्त्य् आमोदयन्त्य् एव नान्ये देवादयस् तथा

ब्राह्मणा वेद-वच्तारो वेदा मे मूर्तयः पराः))10

 तस्मादिमे  ब्राह्मणजास् तैः पुष्टास् त्रिजगज्-जनाः

जगन्ति मे शरीराणि तत् पोषे ब्रह्मणो वरः))11

तेन+अहं तान् नमस्यामि शुद्ध-सत्त्व-गुण+आश्रयः

ततो जगन्-मयं पूर्वं मां सेवन्तेऽखिल-आश्रयाः))12

विशाखयूप उवाच

विप्रस्य लक्षणं ब्रूहि त्वद् भक्तिः का च तत् कृता

यतस् तव +अनुग्रहेण वाग्बाणा ब्राह्मणाः कृताः))13

कल्किर् उवाच

वेदा माम् ईश्वरं प्राहुर् अव्यक्तं व्यक्तिमत् परम्

ते वेदा ब्राह्मण-मुखे नाना-धर्मे प्रकाशिताः))14

यो धर्मो ब्रह्मणानां हि सा भक्तिर् मम पुष्कला

तया+अहं तोषितः श्रीशः संभवामि युगे युगे))15

उर्ध्वन्तु त्रिवृतं सूत्रं सधवानिर्मितं शनैः

तन्तुत्रयमधोवृत्तं यज्ञ-सूत्रं विदुर्बुधाः))16

त्रिगुणं तद्-ग्रन्थि-युक्तं वेद-प्रवरसंमितम्

शिरोधरान्-नाभि-मध्यात् पृष्ठ-अर्ध-परिमाणकम्))17

यजुर्-विदां नाभिमितं सामगानामयं विधिः

वामस्कन्धेन विधृतं यज्ञ-सूत्रं बल-प्रदम्))18

मृद्-भस्म-चन्दन+आद्यैस् तु धारयेत् तिलकं द्विजः

भाले त्रि-पुण्द्रं कर्म+अङ्गं केश-पर्यन्तम् उज्ज्वलम्))19

पुण्द्रम् अङ्गुलिम् आनन्तु त्रि-पुण्द्रं तत् त्रिधा कृतम्

ब्रह्म-विष्णु-शिव+आवासं दर्शनात् पाप-नाशनम्))20

ब्राह्मणानां करे स्वर्गा वाचो वेदाः करे हरिः

गात्रे तीर्थानि रागाश् च नाडीषु प्रकृतिस् त्रिवृत्))21

सावित्री कण्थ-कुहरा हृदयं ब्रह्म-संज्ञितम्

तेषां स्तन+अन्तरे धर्मः पृष्ठोऽदर्मः प्रकीर्तितः))22

भू-देवा ब्राह्मणा राजन्! पूज्या वन्द्याः सद्-उक्तिभिः

चतुर्-आश्रम्य-कुशला मम धर्म-प्रवर्तकाः))23

बालाश् च+अपि ज्ञान-वृद्धास् तपो-वृद्धा मम प्रियाः

तेषां वचः पालयितुम् अवताराः कृता मया))24

महाभाग्यम् ब्राह्माणानां सर्व-पाप-प्र-णाशनम्

कलि-दोष-हरं श्रुत्वा मुच्यते सर्वतो भयात्))25

इति कल्किर् उवाच -वचः श्रुत्वा कलि-दोष-विनाशकम् (so must be corrected)

प्रणम्य तं शुद्धमनाः प्रययौ वैष्णवाग्रणीः))26 (अग्रणीः = )

गते राजनि सन्ध्यायां शिव-दत्त-शुको बुधः

चरित्वा कल्कि-पुरतः स्तुत्वा तं पुरतः स्थितः))27

तं शुकं प्राह कल्किस् तु सस्मितं स्तुति-पाठकम्

स्वागतं भवता कस्माद् देशात् किं खादितं ततः))28

शुक उवाच)

शृणु नाथ! वचो मह्यं कौतूहल-समन्वितम्

अहं गतश् च जलधेर् मध्ये सिंहल-संज्ञके))29

यथा’वृत्तं द्वीप-गतं तच् चित्रं श्रवण-प्रियं

बृहद्रथस्य नृ-पतेएः कन्यायाश् चरितामृतम्))30

कौमुद्याम् इह जाताया जगतां पाप-नाशनम्

चरितं सिंहले द्विपे चातुर्-वर्ण्य-जनावृते))31

प्रासाद-हर्म्य-सदन-पुर-राजि-विराजिते (svarNa--latA] fं ` gold creeper ' , Cardiospermum Halicacabum L)

रत्न-स्फाटिक-कुड्यादि-स्वर्णलताभिर् विभूषिते))32 («स्वर्लताभिर्» be corrected)

स्त्रीभिर् उत्तम-वेशाभिः पद्मिनीभिः समावृते

सरोभिः सारसैर् हंसैर् उपकूल-जलाकुले))33

भृङ्ग-रंग-प्रसंगाढ्ये पद्मैः कह्लार-कुन्दकैः (or: कह्लार-हुल्लकैः)

नाना+अम्बुज-लताजाल-वनो’पवन-मण्दिते))34

देशे बृहद्रथो राजा महा-बल-पराक्रमः

तस्य पद्मावती कन्या धन्या रेजे यशस्विनी))35 (पद्मावती named)

भुवने दुर्लभा लोके ऽप्रतिमा वर-वर्णिनी

काम-मोह-करी चारु-चरित्रा चित्र-निर्मिता))36 (चारु= )

शिव-सेवापरा गौरी यथा पूज्या सुसम्मता

सखीभिः कन्यकाभिश् च जप-ध्यान-परायणा))37

ज्ञात्वा ताञ् च हरेर् लक्ष्मीं समुद्भूतां वरांगनाम् (written also वराननाम्)

हरः प्रादुर् अभूत् साक्षात् पार्वत्या सह हर्षितः))38

सा तमालोक्य वरदं शिवं गौरी-समन्वितम्

लज्जिताधोमुखी किञ्चिन् नो’वाच पुरतः स्थिता))39

हरस् ताम् आह सुभगे! तव नारायणः पतिः

पाणिं ग्रहीष्यति मुदा नान्यो योग्यो नृप+आत्मजः))40

काम-भावेन भुवने ये त्वां पश्यन्ति मानवाः

तेनैव वयसा नार्यो भविष्यन्त्य् अपि तत् क्षणात्))41

देव+असुरास् तथा नागा गन्धर्वाश् चारण+आदयः

त्वया रन्तुं यथा काले भविष्यन्ति किल स्त्रियः))42

विना नारायणं देवं त्वत् पाणि-ग्रहण+अर्थिनम्

गृहं याहि तपस्-त्यक्त्वा भोग+अयतनम् उत्तमम्))43 (“a place of enjoyments”)

मा क्षोभय हरेः पत्नि कमले विमलं कुरु (vocative)

इति दत्त्वा वरं सोमस् तत्रैव +अन्तर्-दधे हरः))44

हर-वरम् इति सा निशम्य पद्मा समुचितम् आत्म-मनोरथ-प्रकाशम्)

विकसित-वदना प्रणम्य सोमं निज-जन-कालयम् आविवेश रामा))45

इति श्री कल्कि-पुराने ऽनुभागवते भविष्ये हर-वर-प्रदानं-नाम चतुर्थो ऽध्यायः))4

 

पञ्चमो’ऽध्यायः)

शूक उवाच)

गते बहुतिथे काले पद्मां वीक्ष्य बृहद्रथः

निरूढ-यौवनां पुत्रीं विस्मितः पाप-शङ्कया))1

कौमुदीं प्राह महिषीं पद्मो’द्वाहे ऽत्र कं नृपम्

वरयिष्यामि सुभगे! कुल-शील-समन्वितम्))2

सा तम् आह पतिं देवी शिवेन प्रति भाषितम्

विष्णुरस्याः पतिर् इति भविष्यति न संशयः))3

इति तस्यावचः श्रुत्वा राजा प्राह कदे’ति ताम्

विष्नुः सर्वगुहावासः पाणिमस्या ग्रहीष्यति))4

न मे भाग्योओदयः कश्चिद् येन जामातरं हरिम्

वरयिष्यामि कन्यार्थे वेदवत्या मुनेर् यथा))5

इमां स्वयंवरां पद्मां पद्माम् इव महोदधेः

मथने ऽसुर-देवानां तथा विष्णुर् ग्रहीष्यति))6

इति भूप-गणान् भूपः समाह्वय पुरस्कृतान्

गुण-शील-वयोरूप-विद्याद्रविण-संवृतान्))7

स्वयंवरार्थं पद्मायाः सिंहले बहु-मङ्गले

विचार्य कारयामास स्थानं भूपनिवेशनाम्))8

तत्रायाता नृपाः सर्वे विवाहकृतनिश्चयाः

निज-सैन्यैः परि-वृताः स्वर्ण-रत्न-विभूषिताः))9

रथान् गजान् अश्व-वरान् समारूढा महाबलाः

श्वेतच्-छत्रकृतच्-छायाः श्वेतचामर-वीजिताः))10

शस्त्र+अस्त्र-तेजसा दीप्ता देवाख् सेन्द्रा इव +अभवन्

रुचिराश्वः सु-कर्मा च मदिराक्षो दृढाशुगः))11

कृष्णसारः पारदश् च जीमूतः क्रूरमर्दनः

काशः कुशाम्बुर् वसुमान् कङ्कः कथन-सञ्जयाव्))12

गुरु-मित्रः प्रमाथी च विजृम्भः सृञ्जयो ऽक्षमः (also read सन्जयो)

एते चान्ये च बहवः समायाता महाबलाः))13

विविशुस्ते रङ्गगताः स्व-स्वस्थानेषु पूजिताः

वान्द्यताण्डव-संहृष्टाश् चित्रमाल्याम्बराधराः))14

नाना-भोग-सुखो’द्रिक्ताः कामरामा रतिप्रदाः

तानालोक्य सिंहलेशः सुआं कन्यां वरवर्निनीम्))15

गौरीं चन्द्राननां श्यामां तारहारविभूषिताम्

मणिमुक्ताप्रवालैश् च सर्व+अङ्ग+अलंकृतां शुभाम्))16

किं मायां मोहजननीं किं वा कामप्रियां भुवि

रूप-लावण्य-सम्पत्त्या न च+अन्याम् इह दृष्टवान्))17

स्वर्गे क्षितौ वा पाताले ऽप्य् अहं सर्वत्रगो यदि

पश्चाद्-दासी-गणाकीर्णां सखीभिः परिवारिताम्))18

दैवारिकैर् वेत्रहस्तैः शासितान्तः पुराद्बहिः

पुरोबन्दि-गणाकीर्णां प्रापयामास तां शनैः))19

नूपुरैः किङ्किणीभिश् च क्वणन्तीं जनमोहिनीम् (नूपुर= )

स्वागतानां नृपाणाञ् च कुल-शील- गुणान् भहून्))20

शृण्वन्ती हंसगमना रत्न-माला-करग्रहा

रुचिरा+अपाङ्ग-भङ्गेन प्रेक्षन्ती लोल-कुण्डला))21(or रुधिर, that letter is different than ordinary)

नृत्यत्-कुन्तलसोपान-गण्ड-मण्डल-मण्दिता

किञ्चित् स्मेरो’ल्-लसद्-वक्त्र-दशनद्योतदीपिता))22

वेदी-मध्यारुणक्षौम-वसना कोकिल-स्वना

रूप-लावण्य-पण्येन क्रेतुकामा जगत्-त्रयम्))23

समागतां तां प्रसमीक्ष्य बूपाः संमोहिनीं कामविमूढचित्ताः)

पेतुः क्षितौ विस्मृतवस्त्र-शस्त्राः रथ+अश्वमत्तद्विपवाहनास्ते))24

तस्याः स्मरक्षोभनिरीक्षणेन स्त्रियो बभूवुः कमनीयरूपाख्)

बृहन्-नितम्ब-स्तनभारनम्राः सुमध्यमास्-तत्स्मृतिजानरूपाख्))25

विलासहासव्यसनातिचित्राः कान्ताननाः शोण-सरोज-नेत्राः)

स्त्री-रूपमात्मानमवेक्ष्य भूपास् ताम् अन्व्-अगच्छन्विशदानुवृत्त्या))26

अहं वटस्थः परिधर्षितात्मा पद्मा-विवाहो’त्सव-दर्शनाकुलः)

तस्या वचो ऽन्तर्-हृदि दुःखितायाः श्रोतुं स्थितः स्त्रीत्वामितेषु तेषु))27

जहीहि कल्के चमलाविलापं श्रुतं विचित्रं जगताम् अदीश)

गते विवाहो’त्सव-मङ्गले सा शिवं शरण्यं हृदये निधाय))28

तान् दृष्ट्वा नृपतीन् गज+अश्व-रथिभिस् त्यक्तान् सखित्वं गतान्) (written also तिऽक्त्वा)

स्त्रीभावेन समन्विताननुगतान् पद्मां विलोक्यान्तिके)

दीना त्यक्त-विभूषणा विलिखती पदाङ्गुलैः कामिनी)

ईशं कर्तुं निज-नाथम् ईश्वर-वचस् तथ्यं हरिं सा ऽस्मरत्))29

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये पद्मा-स्वयंवरे भूपतीनां स्त्रीत्वकथनं-नाम-पञ्चमो ऽध्यायः))5

 

षष्ठो ऽध्यायः)

शुक उवाच)

ततः सा विस्मित-मुखी पद्मा निज-जनैर् वृता

हरिं पतिं चिन्तयन्ती प्रो’वाच विमलां स्थिताम्))1

विमले! किं कृतं धात्रा ललाटे लिखनं मम

दर्शनाद् अपि लोकानां पुंसां स्त्रीभावकारकम्))2

ममापि मन्दभाग्यायाः पापिन्याः शिव-सेवनम्

विफलत्वम् अनुप्राप्तं बीजम् उप्तं यथोषरे))3

हरिर् लक्ष्मी-पतिः सर्व-जगताम् अधिपः प्रभुः

मत् कृते ऽप्य् अभिलाषं किं करिष्यति जगत्-पतिः))4

यदि शम्भोर् वचो मिथ्या यदि विष्णुर् न मां स्मरेत्

तद+ अहम् अनले देहं त्यक्ष्यामि हरिभाविता))5

क्व च+अहं मानुषी दीना क्वास्ते देवो जनार्दनः

निगृहीता विधात्रा’हं शिवेन परि-वञ्चिता))6

विष्णुना च परि-त्यक्ता मदन्या कात्र जीवति))7

इति नाना विलापिन्या वचनं शोचन+आश्रयम्

पद्मायाश्चारुचेष्टायाः श्रुत्वायातस्तवान्तिके))8

शुकस्य वचनं श्रुत्वा कल्किः परमविस्मितः

तं जगाद पुनर्याहि पद्मां बोधयितुं प्रियाम्))9

मत् सन्देशहरो भूत्वा मद् रूप-गुण-कीर्तनम्

श्रावयित्वा पुनः कीर! समायास्यसि बान्धव))10

सा मे प्रिया पतिर् अहम् तस्या दैव-विनिर्मितः

मध्यस्थेन त्वया योगमावयोश् च भविष्यति))11

सर्व-ज्ञो ऽसि विधि-ज्ञो ऽसि काल-ज्ञो ऽसि कथामृतैः

तामाश्वास्य ममाश्वासकथास् तस्याः समाहर))12

इति कल्केर् वचः श्रुत्वा शुकः परमहर्षितः

प्रणम्य तं प्रीतमनाः प्रययौ सिंहलं तुअरन्))13

खगः समुद्रपारेण स्नात्वा पीत्वामृतं पयः

बीजपूरफल+आहारो ययौ राज-निवेशनम्))14

तत्र कन्यापुरं गत्वा वृक्षे नागे’श्वरे वसन्

पद्माम् आलोक्य तां प्राह शुको मानुषभाषया))15

कुशलं ते वरारोहे! रूपयौवनशालिनि!

त्वां लोल-नयनां मन्ये लक्ष्मी-रूपाम् इव+अपराम्))16

पद्म+अननां पद्म+गन्धां पद्म-नेत्रां कर+अम्बुजे

कमलं कालयन्तीं त्वां लक्षयामि परां श्रियम्))17

किं धात्रा सर्व-जगतां रूपा-लावण्य-सम्पदाम्

निर्मिता+असि वरारोहे! जीवानां मोह-कारिणि!))18

इति भाषितम् आकार्ण्य कीरस्य +अमितम् अद्भुतम् (also कीरस्यामृतम् written )

हसन्ती प्राह सा देवी तं पद्मा पद्म-मालिनी))19

कस् त्वं कस्माद् आगतो ऽसि कथं मां शुक-रूप-धृक्

देवो वा दानवो वा त्वम् आगतो ऽसि दयापरः))20

शुक उवाच)

सर्व-ज्ञो ऽहम् कामगामी सर्व-शास्त्र+अर्थ-तत्त्व-वित् (कामगामी= )

देव-गन्धर्व-भूपानां सभासु परि-पूजितः))21

चरामि स्वे’च्छया खे त्वाम् ईक्षण+अर्थम् इह+अगतः

त्वाम् अहं हृदि संतप्तां त्यक्त-भोगां मनस्विनीम्))22

हास्यालाप-सखीसङ्ग-देहाभरण-वर्जिताम्

विलोक्याहं दीन-चेताः पृच्छामि श्रोतुम् ईरितम्

कोकिलालप-सन्ताप-जनकं मधुरं मृदु))23

तव दन्तौष्ठ-जिह्वाग्र-लुलित+अक्षर-पङ्क्तयः

यत् कर्णकुहरे मग्नास् तेषां किं वर्ण्यते तपः))24

सौकुमार्यं शिरीषस्य क्व कान्तिर् वा निशाकरे

पीयूषं क्व वदन्त्य् एव+आनन्दं ब्रह्मणि ते बुधाः))25 (written  also  ते ऽधुना)

तव बाहुलताबद्धा ये पाश्यन्ति सुधाननम् («पास्यन्ति»)

तषा तपो-दान-जपैर् व्यर्थैः किं जनयिष्यति))26

तिलक+अलक-संमिश्रं लोल-कुण्डल-मण्दितम्

लोले’क्षणो’ल्-लसद्-वक्त्रं पश्यन्तां न पुनर्-भवः))27

बृहद्रथ-सुते! स्वाधिं वद भामिनि यत् कृते (others: «यत् कृतम्»)

तपः क्षीणाम् इव तनुं लक्षयामि रुजं विना

कनक-प्रतिमा यद्वत् पांसुभिर् मलिनीकृता))28(others:: «कनक-प्रतिमं तद्वत्»)

पद्मो’ वाच)

किं रूपेण कुलेन+अपि धनेन+अभिजनेन वा

सर्व निष्फलतामेति यस्य दैवमदक्षिणम्))29

श्रुणु कीर) समाख्यानं यदि वा विदितं तव (others: श्रुणु कीर! ममाख्यानं)

बाल्य-पौगण्ड-कैशोरे हर-सेवां करोम्य् अहम्))30 (place names)

तेन पूजाविधानेन तुष्तो भूत्वा महेश्वरः

वरं वरय पद्मे! त्वम् इत्य् आह प्रियया सह))31

लज्जया ऽधोमुखीमग्रे स्थितां मां वीक्ष्य शङ्करः

प्राह ते भविता स्वामी हरिर् नारायणः प्रभुः))32

देवो वा दानवो वान्यो गन्धर्वो वा तवेक्षणात्

कामेन मनसा नारी भविष्यति न संशयः))33

इति दत्त्वा वरं सोमः प्राह विष्न्वर्चनं यथा

तथा+अहं ते प्रवक्ष्यामि समाहितमनाः शृणु))34

एताः सख्यो नृपाः पूर्वमाहृता ये स्वयंवरे

पित्रा धर्मार्थिना दृष्ट्वा रम्यां मां यौवन+अन्विताम्))35
स्वागतास्ते सुखासीना विवाहकृतनिश्चयाः

युवानो गुणवन्तश्च रूपद्रविणसम्मताः))36

स्वयंवरगतां मां ते विलोक्य रुचिर-प्रभाम्

रत्न-माल+अश्रितकरां निपेतुः काम-मोहिताः))37

तत उत्थाय सम्भ्रान्ताः संप्रेक्ष्य स्त्रीत्वमात्मनः

स्तनभार-नितम्बेन गुरुणा परिणामिताः))38

ह्रिया भिया च शत्रूणां मित्राणाम् अतिदुःखदम्

स्त्रीभावं मनसा ध्यात्वा मामेवानुगताः शुक))39

परिचर्यो हररताः सख्यः सर्व-गुण+अन्विताः

मया सह तपो ध्यानं पूजां कुर्वन्ति सम्मताः))40

तद् उदितम् इति संनिशम्य कीरः श्रवणसुखं निज-मानसप्रकाशम्)

समुचितवचनैः प्रतीक्ष्य पद्माम् उरहरयजनं पुनः प्रचष्ते))41

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये शुक-पद्मा-संवादे षष्तो ऽध्यायः))6

 

सप्तमो ऽध्यायः)

शुक उवाच))

विष्न्वर्चनं शिवेनोक्तं श्रोतुम् इच्छाम्य् अहं शुभे

धन्यासि कृतपुण्यासि शिव-शिष्यत्वम् आगता))1

अहं भाग्यवशादत्र समागम्य तवान्तिकम्

शृणोमि परम+आश्चर्यं कीराकारनिवारणम्))2

भगवद्-भक्ति-योगञ् च जप-ध्यान-विधिं मुदा

परमानन्द-सन्दोह-दान-दक्षं श्रुति-प्रियम्))3

पद्मो’वाच))

श्री-विष्णोर् अर्चनं पुण्यं शिवेन परि-भाषितम्

यच् छ्रद्धया+अनुष्ठितस्य श्रुतस्य गदितस्य च))4

सद्यः पाप-हरं पुंसां गुरु-गो-ब्रह्म-घातिनाम्

समाहितेन मनसा शृणु कीर यथोदितम्))5

कृत्वा यथोक्तकर्माणि पूर्वाह्णे स्नानकृच्छुचिः

प्रक्षाल्य पाणी पादौ च स्पृष्ट्वापः स्वासने वसेत्))6

प्राचीमुखः संयतात्मा साङ्गन्यासं प्रकल्पयेत्

भूत-शुद्धिं ततो ऽर्घ्यस्य स्थापनं विधिवच्चरेत्))7

ततः केशवकृत्यादि-न्यासेन तन्मयो भवेत्

आत्मानं तन्मयं ध्यात्वा हृदिस्थं स्वासने न्यसेत्))8

पाद्य+अर्घ्य+आचमनीयाद्यैः स्नानवासोविभूषणैः

यथो’पचारैः सम्पूज्य मूल-मन्त्रेण देशिकः))9

ध्यायेत् पादादि-केशान्तं हृदयाम्बुज-मध्यगम्

प्रसन्न-वदनं देवं भक्ताभीष्ट-फल-प्रदम्))10

ओं नमो नारायणाय स्वाहा)

योगेन सिद्धविबुधैः परिभाव्यमानं

लक्ष्म्यालयं तुलसिकाञ्चितभक्तभृङ्गम्) प्रोत्तुङ्गरक्तनखरांगुलिपत्रचित्रं

गङ्गारसं हरिपदाम्बुजम् आश्रये ऽहम्))11

गुम्फन्मणिप्रचयघट्टितराजहंस-

सिञ्चत्सुनूपुरयुतं पदपद्मवृन्तम्)

पीताम्बराञ् च लविलोलवलत्पताकं

स्वर्ण-त्रिवक्र-वलयञ् च हरेः स्मरामि))12

जंघे सुपर्णगलनीलमणिप्रवृद्धे

शोभास्पदारुणमणिद्युतिचंचुमद्ये)

आरक्तपादतललम्बनशोभमाने

लोकेक्षणोत्सवकरे च हरेः स्मरामि))13

ते जानुनी मखपतेर् भुजमूलसङ्ग-(सङ्ग= )

रङ्गोत्सवावृततडिद्वसने विचित्रे

चञ्चत्पतत्रमुखनिर्गतसामगीत-

विस्तारितात्मयशसी च हरेः स्मरामि))14

विष्नोः कटिं विधिकृतान्तमनोजभूमिं

जीवाण्डकोचगणसंगदुकूलमध्याम्)

नानागुणप्रकृतिपीतविचित्रवस्त्रां

ध्यायेन् निबद्धवसनां खगपृष्ठसंस्थाम्))15

शातोदरं भगवतस्त्रिवलिप्रकाशम्

आवर्तनाभिविकसद्विधि-जन्म-पद्मम्)

नाडीनदीगणरसोत्थसितान्त्रसिन्धुं

ध्यायेऽण्डकोशनिलयं तनु-लोम-रेखम्))16

वक्षः पयोधितनयाकुचकुङ्कुमेन

हारेण कौस्तुभ-मणि-प्रभया विभातम्)

श्रीवत्स-लक्ष्म हरिचन्दनजप्रसून-(writtenalso हरसंवरणप्रसूनमालाचितम्)

मालाचितं भगवतः सुभगं स्मरामि))17

बाहू सुवेशसदनौ वलयाङ्गदादि-

शोभास्पदौ दुरित-दैत्य-विनाश-दक्षौ)

तौ दक्षिणौ भगवतश् च गदासुनाभ-

तेजोर्जितौ सुललितौ मनसा स्मरामि))18

वामौ भुजौ मुररिपोर् धृतपद्मशंखौ

श्यामौ करीन्द्रकरवन्मणिभूषणाढ्यौ) रक्ताङ्गुलिप्रचयचुम्बितजानुमध्यौ

पद्मालयाप्रियकरौ रुचिरौ स्मरामि))19

कण्थं मृणालममलं मुखपङ्कजस्य

लेखात्रयेण वनमालिकया निवीतम्)

किंवा विमुक्तिवशमन्त्रकसत्फलस्य

वृन्तं चिरं भगवतः सुभगं स्मरामि))20

वक्त्राम्बुजं दशनहासविकाशरम्यं

रक्ताधरौष्ठवरकोमलवाक्सुधाढ्यम्)

सन्मानसोद्भवचलेक्षणपत्रचित्रं

लोकाभिरामममलन्च हरेः स्मरामि))21

सूरात्मजावसथगन्धविदं सुनासं

भ्रूपल्लवं स्थितिलयोदयकर्म-दक्षम्)

कामोत्सवं च कमलाहृदयप्रकाशं

संचिन्तयामि हरिवक्त्रविलासदक्षम्))22

कर्णौ लसन्-मकरकुण्डल-गन्डलोलौ

नानादिशाञ् च नभसश् च विकासगेहौ)

लोलालकप्रचयचुम्बनकुञ्चिताग्रौ)

लग्नौ हरेर् मणि-किरीटतटे स्मरामि))23

भालं विचित्रतिलकं प्रियचारुगन्ध-

गोरोचनारचनया ललनाक्षिसख्यम्)

ब्रह्मौक-धाम-मणिकान्तकिरीटजुष्तं

ध्यायेन् मनोनयनहारकमीश्वरस्य))24

श्री-वासुदेवचिकुरं कुटिलं निबद्धं

नाना-सुगन्धि-कुसुमैः स्वजनादरेण) («कुमुमैः» printing error I corrected)

दीर्घं रमाहृदयगाशमनं धृनन्तं)

ध्यायेऽम्बुवाह-रुचिरं हृदय+अब्ज-मध्ये))25

मेघाकारं सोम-सूर्य-प्रकाशं) सुभ्रून्नसं चक्रचापैकमानम्)

लोकातीतं पुण्डरीकायताक्षं) विद्युच्चैलञ् च+अश्रये ऽहं त्वपूर्वम्))26

दीनं हीनं सेवया वेदवत्या पापैस् तापैः पूरितं मे शरीरम्)

लोभाक्रान्तं शोक-मोह+अधिविद्धं कृपादृष्ट्या पाहि मां वासुदेव))27 (कृपादृष्ट्या 1st syllable ought to be long, so correct to कूपादृष्ट्या ) कृपादृष्टि= compassionate looking कूपे=in the well)

ये भक्त्याद्या ध्यायमानां मनोज्ञां व्यक्तिं विष्नोः षोडस-श्लोक-पुष्पैः)

स्तुत्वा नत्वा पूजयित्वा विधिज्ञाः शुद्धा मुक्ता ब्रह्मसौख्यं प्रयान्ति))28

पद्मे’रितम् इदं पुण्यं शिवेन परिभाषितम्

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं परम्))29

पठन्ति ये महाभागास् ते मुच्यन्ते ऽहसो ऽखिलात्

धर्म+अर्थ-काम-मोक्षाणां परत्रेह फलप्रदम्))30

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये हरि-भक्ति-विवरणं-नाम-सप्तमो ऽध्यायः))7)) समाप्तश्चायं प्रथमांशः))

 

द्वितीयांशः))

प्रथमो ऽध्यायः) page80)

सूत उवाच

इति पद्मावचः श्रुत्वा कीरो धीरः सतां मतः

कल्कि-दूतः सखी-मध्ये स्थितां पद्माम् ¢थ+अब्रवीत्))1

वद पद्मे साङ्ग-पूजां हरेर् अद्भुत-कर्मणः

यामास्थाय विधानेन चरामि भुवन-त्रयम्))2

पद्मो’वाच)

एवं पादादि केशान्तं ध्यात्वा तं जगद्-ईश्वरम्

पूर्णात्मा देशिको मूलं मन्त्रं जपति मन्त्रवित्))3

जपादनन्तरं दण्ड-प्रणतिं मतिमांश् चरेत्

विष्वक्-सेनादिकानान्तु दत्त्वा विष्णु-निवेदितम्))4

तत उद्वास्य हृदये स्नापयेन् मनसा सह

नृत्यन् गायन् हरेर् नाम तं पश्यन् सर्वतः स्थितम्))5

ततः शेषं मस्तकेन कृत्वा नैवेद्य-भुग्भवेत्

इत्य् एतत् कथितं कीर! कमला-नाथ-सेवनम्))6

सकामानां कामपूरम् अकाम+अमृत-दायकम्

श्रोत्र+आनन्द-करं देव-गन्धर्व-नर-हृत्-प्रियम्))7

शुक उवाच)

समीरितं श्रुतं साध्वि भगवद्-भक्ति-लक्षणम्

त्वत् प्रसादात् पापिनो मे कीरस्य भुवि मुक्तिदम्))8

किन्तु त्वां काञ्चनमयीं प्रतिमां रत्न-भूषिताम्

सजीवाम् इव पश्यामि दुर्लभां रूपिणीं श्रियम्))9

नान्यां पश्यामि सदृशीं रूप-शील-गुणैस् तव

नान्यो योग्यो गुणी भर्ता भुवने ऽपि न दृश्यते))10

किन्तु पारे समुद्रस्य परमाश्चर्यरूपवान्

गुणवान् ईश्वरः साक्षात् कश्चिद् दृष्तो ऽतिमानुषः))11

न हि धातृ-कृतं मन्ये शरीरं सर्व-सौभगम्

यस्य श्री-वासुदेवस्य नान्तरं ध्यान-योगतः))12

त्वया ध्यातं तु यद् रूपं विष्णोर् अमित-तेजसः

तत् साक्षात् कृतम् इत्य् एव न तत्र कियदन्तरम्))13

पद्मो’वाच)

ब्रूहि तन् मम किं कुत्र जातः कीर परावरम्

जानासि तत्कृतं कर्म विस्तरेणात्र वर्णय))14

वृक्षादागच्छ पूजां ते करोमि विधिबोधिताम्

बीजपूर-फलाहारं कुरु साधु पयः पिव))15

तव चंचुयुगं पद्म-रागाद् अरुणम् उज्ज्वलम्

रत्न-संघट्टितम् अहं करोमि मनसः प्रियम्))16

कन्धरं सूर्य-कान्तेन मणिना स्वर्ण-घट्टिना

करोम्य् आच्छादनं चारु-मुक्ताभिः पक्षतिं तव))17

पतत्त्रं कुंकुमेन+अंगं सौरभेण+अतिचित्रितम्

करोमि नयन+आनन्द-दायकं रूपमीदृशम्))18

पुच्छयच्छ-मणिव्रात-घर्घरेण+अतिशब्दितम्

पादयोर् नूपुरालाप-लापिनं त्वां करोम्य् अहम्))19

तव+अमृतकथाव्रातत्यक्ताधिं शाधि माम् इह

सखीभिः संगिताभिस् ते किं करिष्यामि तद् वद))20

इति पद्मा वचः श्रुत्वा तदन्तिकम् उपागतः

 

कीरो धीरः प्रसन्नात्मा प्रवक्तुम् उपचक्रमे))21

कीर उवाच)

भ्रह्मणा प्रार्थितः श्रीशो महाकारुणिको बभौ

शंभले विष्णुयशसो गृहे धर्म-रिरक्षिषुः))22

चतुर्भिर् भ्रातृभिर् ज्ञाति-गोत्रजैः परिवारितः

कृतो’पनयनो वेदमधीत्य राम-सन्निधौ))23 (=परशुराम)

धनुर्-वेदञ् च गान्धर्वं शिवाद् अश्वम् असिं शुकम्

कवचञ् च वरं लब्धा शम्भलं पुनर्-आगतः))24

विशाखयूप-भूपालं प्राप्य शिक्षा-विशेषतः

धर्मान् आख्याय मतिमान् अधर्मांश् च निराकरोत्))25

इति पद्मा तद् आख्यानं निशम्य मुदितानना

प्रस्थापयामास शुकं कल्केर् आनयनादृता))26

भूषयित्वा स्वर्ण-रत्नैस् तम् उवाच कृताञ्जलिः))27

पद्मो’वाच)

निवेदितं तु जानासि किम् अन्यत् कथयाम्य् अहम्

स्त्रीभाव-भयभीतात्मा यदि नायाति स प्रभुः))28

तथापि मे कर्मदोषात् प्रणतिं कथयिष्यसि

शिवेन यो वरो दत्तः स मे शापो ऽभवत् किल))29

पुंसां मद् दर्शनेन+अपि स्त्रीभावं कामतः शुक

श्रुत्वेति पद्माम् आमन्तृय प्रणम्य च पुनः पुनः))30

उड्दीय प्रययौ कीरः शम्भलं कल्कि-पालितम्

तम् आगतं समाकर्ण्य कल्किः परपुरञ्जयः))31

क्रोडे कृत्वा तं ददर्श स्वर्ण-रत्न-विभूषितम्

सानन्दं परमानन्द-दायकं प्राह तं तदा))32

कल्किः परम-तेजस्वी परस्मिन्नमलं शुकम्

पूजयित्वा करे स्पृष्ट्वा पयः पानेन तर्पयन्))33

तन्-मुखे स्व-मुखं दत्त्वा पप्रच्छ विविधाः कथाः

कस्माद् देशाच् चरित्वा त्वं दृष्ट्वापूर्वं किम् आगतः))34

कुत्रोषितः कुतो लब्धं मणि-काञ्चन-भूषणम्

अहर्निशं त्वन् मिलनं वाञ्छितं मम सर्वतः))35

तवानालोकनेन+अपि क्षणं मे युगवद्भवेत्))36

इति कल्केर् वचः श्रुत्वा प्रणिपत्य शुको भृशम्

कथयाम् आस पद्मायाः कथाः पूर्वो’दिता यथा))37

संवादम् आत्मनस् तस्या निजालङ्कारधारणम्

सर्वं तद् वर्णयाम् आस तस्याः प्रणतिपूर्वकम्))38

 

श्रुत्वेति वचनं कल्किः शुकेन सहितो मुदा

जगाम त्वरितो ऽश्वेन शिव-दत्तेन तन्मनाः))39

समुद्र-पारम् अमलं सिंहलं जलसंकुलम् («=सिंहलद्वीप»)

नाना-विमान-बहुलं भास्वरं मणि-काञ्चनैः))40

प्रासादसदनाग्रेषु पताका-तोरणाकुलम्

श्रेणी-सभा-पणाट्ताल-पुर-गोपुर-मण्दितम्))41

पुरस्त्री-पद्मिनी-पद्मगन्धा-मोद-द्विरेफिीम्

पुरीं कारुमतीं तत्र ददर्श पुरतः स्थिताम्))42

मराल-जाल-सञ्चाल-विलोल-कमलान्तराम्

उन्मीलित+अब्ज-मालालि-कलिताकुलितं सरः))43 (written andउन्मीलितानि मालानि )

लजकुक्कुट-दात्यूह-नीदितं हंस-सारसैः

ददर्श स्वच्छ-पथसां लहरीलोलवीजितम्))44

वनं कदम्ब-कुद्दाल-शाल-ताल+आम्र-केसरैः

कपित्थ+अश्वत्थ-खर्जूर-बीजपूर-करंजकैः))45

पुन्नाग-पनसैर् नागरङ्गैर् अर्जन-शिंशपैः («=नरंगी») («=अर्जुन»)

क्रमुकैर् नारिकेलैश् च नाना-वृक्षैश् च शोभितम् («=नारियल»)

वनं ददर्श रुचिरं फल-पुष्प-दल+आवृतम्))46

दृष्ट्वा हृष्ट-तनुः शुकं सकरुणः कल्किः पुरान्ते वने)

प्राह प्रीतिकरं वचो ऽत्र सरसि स्नानव्यमित्यादृतः)

तच् छ्रुत्वा विनयान्वितः प्रभुमतं यामीति पद्माश्रमं)

तत्सन्देशम् इह प्रयाणमधुना गत्वा स कीरो ऽवदत्))47

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे कल्केर् आगमनवर्णनं नाम प्रथमो ऽध्यायः))1

 

 द्वितीयांशः) द्वितीयो ऽध्यायः) सूत उवाच)

ल्किः सरोवर+आभ्यासे लाहरगवर्त्मनि

स्वच्-स्फटि-सोपाने प्रवालाचितवेदिके))1

सरो-सौरभ-व्यग्र-भ्रमद्भ्रमरनादिते

दम्ब-पोतपत्रालि-वारित-आदित्य-दर्शने))2

समुवासासने चित्रे सदश्वेनावतारितः

कल्किः प्रस्थापयाम् आस शुकं पद्माश्रमं मुदा))3

स नागेश्वर-मध्य-स्थः शुको गत्वा ददर्श ताम्

हर्म्यस्थां बिसिनीपत्र-शायिनीं सखीभिर् वृताम्))4

निश्वासवाततापेन म्लायतीं वदन+अम्बुजम्

उत्क्षिपन्तीं सखीदत्त-कमलं चन्दनो’क्षितम्))5

रेवा-वारिपरिस्नातं परागास्यं समागतम् (written also «परागाढ्यां»)

धृतनीरं रसगतं निन्दन्तीं पवनं प्रियम्))6

शुकः स-करुणः साधु-वचनैस् ताम् अतोषयत्

सा) त्वमेह्येहि) ते स्वस्ति स्वागतं? स्वस्ति मे शुभे!))7

गते त्वय्य् अतिव्यग्राहं शान्तिस् ते ऽस्तु रसायनात्

रसायनं दुर्लभं मे) सुलभं ते शिवाश्रमे))8

क्व मे भाग्य-विहीनाया इहैव वरवर्णिनि

देवि! तं सरसस्तीरे प्रतिष्थाप्यागता वयम्))9

एउअमन्योन्यसंवाद-मुदितात्म-मनोरथे

मुखं मुखेन नयनं नयने सादृता ददौ))10

विमला मालिनी लोला कमला कामकन्दला

विलासिनी चारुमती कुमुदे’त्य् अष्ट-नायिकाः))11

सख्य एता मतास् ताभिर् जल-क्रीडार्थमुद्यता

पद्मा प्राह) सरस्तीरम् आयान्त्व् एता मया स्त्रियः))12

इत्य् आख्यायाशु शिबिकाम् आरुह्य परिवारिता

सखीभिश् चारुवेशाभिर् भूत्वा स्वान्तः पुराद् बहिः

प्रययौ त्वरितं द्रष्तुं भैष्मी यदु-पतिं यथा))13 («=रुक्मिणी»)

जनाः पुमांसः पथि ये पुरस्थाः) प्रदुद्रुवुः स्त्रीत्वभयाद् दिगन्तरम्) शृङ्गाटके वा विपणिस्थिता ये) निजाङ्गगास्थापित-पुण्यकार्याः))14

निवारितां तां शिबिकां वहन्त्यो) नार्यो ऽतिमत्ता बलवत्तराश् च)

पद्मा शुको’क्त्या तद् उपर्युपस्था) जगाम ताभिः परिवारिताभिः))15

सरोजलं सारस-हंस-नादितं) प्रफुल्ल-पद्मो’द्भव-रेणु-वासितम्)

चेरुर्विगाह्याशु सुधाकरालसाः) कुमुद्वतीनामुदयाय शोभनाः))16

तासां मुखामोदमदान्ध-भृङ्गा) विहाय पद्मानि मुख+अरविन्दे)

लग्नाः सुगन्धाधि-कमाकलय्य) निवारिताश् च+ अपि न तत्यजुस् ते))17

हासोपहासैः सरसप्रकाशैर्) वाद्यैश् च नृत्यैश् च जले विहारैः)

करग्रहैस् ता जलयोधनार्ताश्) चकर्षताभिर् वनिताभिर् उच्चैः))18

सा काम-तप्ता मनसा शुको’क्तिं) विविच्य पद्मा सखिभिः समेता)

जलात् समुत्थाय महार्ह-भूषा)

जगाम निर्दिष्ट-कदम्ब-षण्डम्))19 (निर्दिष्ट= shown, suggested)

मुखे शयानं मणिवेदिकागतं) कल्किं पुरस्ताद् अतिसूर्यवर्चसम्)

महामणिव्रातविभूषणाचितं) शुकेएन सार्धं तमुदैक्षतेशम्))20

तमाल-नीलं कमला-पतिं प्रभुं) पीताम्बरं चारु-सरोज-लोचनम्)

आजानुबाहुं पृथुपीनवक्षसं) श्रीवत्स-सत्कौस्तुभ-कान्तिराजितम्))21

तद् अद्भुतं रूपम् अवेक्ष्य पद्मा) सस्तम्भिता विस्मृत-सत्क्रियार्था)

सुप्तं तु संबोधयितुं प्रवृत्तं) निवारयाम् आस विशङ्कितात्मा))22

कदाचिद् एषो ऽतिबलो ऽतिरूपी) मद् दर्शनात् स्त्रीत्वम् उपैति साक्षात्)

तद+अत्र किं मे भविता भवस्य) वरेण शाप-प्रतिमेन लोके))23

चराचर+आत्मा जगताम् अधीशः) प्रबोधितस् तद् धृदयं विविच्य)

ददर्श पद्मां प्रिय-रूप-शोभां) यथा रमा श्री-मधुसूदनाग्रे))24

संवीक्ष्य मायाम् इव मोहिनीं तां) जगाद कामाकुलितः स कल्किः)

सखीभिरीशां समुपागतां तां) कटाक्ष-विक्षेपविनामितास्याम्))25

इहैहि सुस्वागतम् अस्तु भाग्यात्) समागमस् ते कुशलाय मे स्यात्)

तव+अनने’न्दुः किल कामपूरत+अपाप-नोदाय सुखाय कान्ते!))25

लोलाक्षि! लावण्य-रसामृतं ते) कामाहिदष्टस्य विधातुरस्य)

तनोतु शान्तिं सुकृतेन कृत्या) सुदुर्लभां जीवनम् आश्रितस्य))27

बाहू तवै’तौ कुरुतां मनोज्ञौ) हृदि स्थितं काममुदन्तवासम्)

चार्व्-आयतौ चारु-नख+अङ्कुशेन) द्विपं यथा सादिविदीर्ण-कुम्भम्))28

स्तनाव् इमाव् उत्थित-मस्तकौ ते) काम-प्रतोदाव् इव वाससाक्तौ)

ममोरसा भिन्न-निज+अभिमानौ) सुवर्तुलौ व्यादिशतां प्रियं मे))29

कान्तस्य सोपानम् इदं वलित्रयं) सूत्रेण लोमावलिलेखलक्षितम्)

विभाजितं वेदिविलग्नमध्यमे!) कामस्य दुर्गाश्रयम् अस्तु मे प्रियम्))30

रम्भोरु! सम्भोगसुखायमे स्यान्) नितम्बबिम्बं पुलिनोपमं ते)

तन्वङ्गि! तन्व्-अंशुकसंगशोभं) प्रमत्तकामाविमदो’द्यमालम्))31

पादाम्बुजं ते ऽङ्गुलि-पत्र-चित्रितं) वरं मरालक्वण-नूपुरावृतम्)

कामाहिदष्टस्य ममास्तु शान्तये) हृदि स्थितं पद्मघने सुशोभने))32

श्रुत्वै’तद् वचन+अमृतं कलिकुलध्वंसस्य कल्केर् अलं)

दृष्ट्वा सत्पुरुषत्वमस्य मुदिता पद्मा सखीभिर् वृता)

कान्तं क्लान्तमना कृताञ्जलिपुटा प्रोवाच तत्सादरम्)

धीरं धीरपुरस्कृतं निजपतिं नत्वा नमत्कन्धरा))33

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांसे पद्मा-कल्कि-साक्षात्-संवादो नाम द्वितीयो’ध्यायः))2

द्वितीया’ंशः) तृतीयो’ऽध्यायः)

सूत उवाच)

सा पद्मा तं हरिं मत्वा प्रेमगद्गदभाषिणी

तुष्टाव व्रीडिता देवी करुणा-वरुणालयम्))1

प्रसीद जगतां नाथ्¢! धर्म-वर्मन्! रमापते!

विदितो ऽसि विशुद्ध+आत्मन्! वशगां त्राहि मां प्रभो!

धन्या ऽहं कृत-पुण्या ऽहं तपो-दान-जप-व्रतैः

त्वां प्रतोष्य दुर्-आराध्यं लब्धं तव पदाम्बुजम्))3

आज्ञा कुरु पदाम्भोजं तव संस्पृश्य शोभनम्

भवनं यामि राजानम् आख्यातुं स्वागतं तव))4

इति पद्मा रूपसद्मा गत्वा स्वपितरं नृपम्

प्रोवाच+आगमनं कल्केर् विष्णोर् अंशस्य दौत्यकैः))5

सखीमुखेन पद्मायाः पाणि-ग्रहण-काम्यया

हरेर् आगमनं श्रुत्वा सहर्षो ऽभूद् बृहद्रथः))6

पुरोधसा ब्रह्मणैश् च पात्रैर् मित्त्रैः सुमङ्गलैः

वाद्य-ताण्डव-गीतैश् च पूजायोजनपाणिभिः))7

जगामा’नयितुं कल्किं सार्धं निजजनैः प्रभुः

मण्डयित्वा कारुमतीं पताका-स्वर्ण-तोरणैः))8

ततो जलाशय+अभ्यासं गत्वा विष्णुयशः-सुतम् (जलाशय=  अभ्यास=  )

मणिवेदिकयासीनं भुवनै’क-गतिं पतिम्))9

घना घनोपरि यथा शोभन्ते रुचिराण्यहो

विद्युद् इन्द्रा’युधा’दीनि तथै’व भूषणान्युत))10

शरीरे पीतवास+अग्र-घोरभासा विभूषितम्

रूप-लावण्यसदने मदनोद्यमनाशने))11

ददर्श पुरतो राजा रूप-शील-गुणाकरम्

साश्रुः सपुलकः श्रीशं दृष्ट्वा साधु तम् अर्चयत्))12

ज्ञान+अगोचरम् एतन् मे तव+ आगमनम् ईश्वर!

यथा मान्धातृ-पुत्रस्य यदु-नाथेन कानने))13 (कानन= )

इत्य् उक्त्वा तं पूजयित्वा समानीय निजाश्रमे

हर्म्यप्रासादसंबाधे स्थापयित्वा ददौ सुताम्))14

पद्मां पद्मपलाशाक्षीं पद्मनेत्राय पद्मिनीम्

पद्मजादेशतः पद्म-नाभायादाद्यथाक्रमम्))15

कल्किर् लब्ध्वा प्रियां भार्यां सिंहले साधु-सत्कृतः

समुवास विशेषज्ञः समीक्ष्य द्वीपम् उत्तमम्))16

राजानः स्त्रीत्वम् आपन्नाः पद्मायाः सखिता गताः

द्रष्तुं समीयुस् त्वरिताः कल्किं विष्णुं जगत्पतिम्))17

ताः स्त्रियो ऽपि तम् आलोक्य संस्पृश्य चरण+अम्बुजम्

पुनः पुंस्त्वं समापन्ना रेवा-स्नानात् तद् आज्ञया))18

पद्मा-कल्की गौर-कृष्णौ विपरीतान्तराव् उभौ (गौर= )

बहिः स्फुटौ नील-पीत-वासोव्याजेन पश्यतु))19

दृ्ट्वा प्रभावं कल्केस् तु राजानः परम+अद्भुतम्

प्रणम्य परया भक्त्या तुष्टुवुः शरण+अर्थिनः))20

जय जय निज-मायया कल्पिता-शेष-विशेष-कल्पना-परिणाम!

जलाप्लुत-लोकत्रयोपकरणमाकलय्य मनुम् अनिशम्य पूरितमविजनाविजनाविर्भूतमहामीनशरीर! त्वं निजकृत-धर्म-सेतु-संरक्षण-कृतावतारः))21(मत्स्य+अवतार is referred to)

पुनर् इह दितिज-बल-परिलङ्/घित-वासव-सूदनादृत-जितत्रिभुवन-पराक्रम-हिरण्याक्ष-निधन-पृथिव्य्-उद्धरण-संकल्प+अभिनिवशेन धृत-कोलावतारः पाहि नः))22(वराह+अवतार is referred to)

पुनर् इह जलधि-मथनादृत-देव-दानव-गण-मन्दर+अचलानयनव्याकुलितानां साहाय्येनादृतचित्तः पर्वतो’द्धरणामृत-प्राशनरचनावतारः कूर्माकारः प्रसीद परेश! त्वं दीन-नृपाणाम्))23 (कूर्मावतरः is referred to)

पुनर् इह त्रिभुनजयिनो महाबल-पराक्रमस्य हिरण्यकशिपोर् अर्दितानां देववराणां भयभीतानां कल्याणाय दिति-सुत-वध-प्रेप्सुर्-ब्रह्मणो वरदानादवध्यस्य न शस्त्र+अस्त्र-रात्रि-दिवा-स्वर्ग-मर्त्य-पाताल-तले देव-गन्धर्व-किन्नर-नर-नागैर् इति विचिन्त्य नर-हरि-रूपेण नखाग्र-भिन्नोरुं दंष्ट्र-दन्तच्छदं त्यक्तासुं कृतवान् असि))24

पुनरिह त्रिजगज्जय्नो बलेः सत्रे शक्रानुजो बटुवामनो दैत्य-संमोहनाय त्रिपद-भूमियाच्ञाच्छलेन विश्व-कायस्-तद्-उत्सृष्ट-जल-संस्पर्श-विवृद्धमनोऽभिलाषस् त्वं भूतले बलेर् दौवारिकत्वम् अङ्गीकृतम् उचितं दानफलम्))25 (दौवारिक= )

पुनरिह हैहय+आदि-नृपाणाम् अमित-बल-पराक्रमाणां नाना-मदो’ल्लङ्/घित-मर्यादा-वर्त्मनां निधनाय भृगुवंशजो जामदग्न्यः पितृ-होम-धेनु-हरण-प्रवृद्धमन्युवशात्-त्रिसप्त-कृत्वो निःक्षत्रियां पृथिवीं कृतवान् असि परशुराम+अवतारः))26 (उल्-लङ्/घित=with transceding)

पुनरिह पुलस्त्यवंशावतंसस्य विश्रवसः पुत्रस्य निशाचरस्य रावणस्य लोकत्रयतापनस्य निधनमुररीकृत्य रवि-कुल-जात-दशरथ+आत्मजो विश्वामित्राद् अस्त्राण्य् उपलभ्य वने सीता-हरण-वशात्-प्रवृद्धमन्युना अम्बुधिं वानरैर् निबध्य सगणं दश-कन्धरं हतवान् असि राम+अवतारः))27

पुनरिह यदु-कुल-जलधि-कलानिधिः सकल-सुर-गण-सेवित-पदारविन्द-द्वन्द्वः विविध-दानव-दैत्य-दलन-लोकत्रय-दुरित-तापनो वसुदेव+आत्मजो राम+अवतारो बलभद्रस् त्वम् असि))28

पुनरिह विधिकृत-वेद-धर्म+अनुष्थान-विहित-नाना-दर्शन-संघृणः संसार-कर्म-त्याग-विधिना ब्रह्माभासविलासचातुरी प्रकृति-विमाननामसम्पादयन् बुद्ध+अवतारस् त्वम् असि))29

अधुना कलि-कुल-नाश+अवतारो बौद्ध-पाखण्ड-म्लेच्छ+आदीनाञ् च वेद-धर्म-सेतु-परिपालनाय कृत+अवतारः कल्किरूपेणास्मान् स्त्रीत्वनिरयाद् उद्धृतवान् असि तव+अनुकम्पां किम् इह कथयामः))30

व् – – – – – õ õ õ õ õ – – õ õ õ ः following metre:)

क्व ते ब्रह्मादीनाम् अविदितविलासावतरणं

क्व नः कामा वामाकुलित-मृगतृष्ना’र्तमनसाम्)

सुदुष्प्राप्यं युष्मच् चरण-जलजालोकनम् इदं

कृपापारावारः प्रमुदित-दृशाश्वासय निजान्))31

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे नृपाणां स्तवो नाम तृतीयो’ध्यायः))3 (wrongly written द्वितीयांसे)

 

द्वितीयांशः) चतुर्थो’ध्यायः) page116)

सूत उवाच)

श्रुत्वा नृपाणां भक्तानां वचनं पुरुषोत्तमः

ब्रह्मण-क्षत्र-विट्-शूद्र-वर्णानां धर्मम् आह यत्))1

प्रवृत्तानां निवृत्तानां कर्म यत् परिकीर्तितम्

सर्वं संश्रावयाम् आस वेदानाम् अनुशासनम्))2

इति कल्केर् वचः श्रुत्वा राजानो विशदाशयाः

प्रणिपत्य पुनः प्राहुः पूर्वान्तु गतिमात्मनः))3

स्त्रीत्वं वाप्यथवा पुंस्त्वं कस्य वा केन वा कृतम्

जरा-यौवन-बाल्यादि सुख-दुःख+आदिकं च यत्))4

कस्मात् कुतो वा कस्मिन् वा किम् एतद् इति वा विभो

अनिर्णीतान्य् अविदितान्य् अपि कर्माणि वर्णय))5

(तदा तद् आकर्ण्य कल्किर् अनन्तं मुनिम् अस्मरत्)

सो ऽप्य् अनन्तो मुनि-वरस् तीर्थ-पादो बृहद्-व्रतः))6

कल्केर् दर्शनतो मुक्तिम् आकलय्यागतस् त्वरन्

समागत्य पुनः प्राह किं करिष्यामि कुत्र वा

यास्यामि+इति वचः श्रुत्वा कल्किः प्राह हसन् मुनिम्))7

कृतं दृष्तं त्वया सर्वं ज्ञातं याह्यनिवर्तकम्

अदृष्टम् अकृतञ् चे’ति श्रुत्वा हृष्टमना मुनिः))8

गमनायो’द्यतं तं तु दृष्ट्वा नृप-गणास् ततः

कल्किं कमल-पत्र+अक्षं प्रोचुर् विस्मित-चेतसः))9

राजान ऊचुः)

किम् अनेन+अपि कथितं त्वया वा किम् उ तान् प्रति

सर्वं तच् छ्रोतुम् इच्छामः कथो’पकथनं द्वयोः))10

नृपाणां तद् वचः श्रुत्वा तान् आह मधुसूदनः

पुच्छतामुं मुनिं शान्तं कथोपकथनादृताः))11

इति कल्केर् वचो भूयः श्रुत्वा ते नृप-सत्तमाः

अनन्तम् आहुः प्रणताः प्रश्नपारतितीर्षवः))12

राजान ऊचुः)

मुने! किम् अत्र कथनं कल्किना धर्म-वर्मणा

दुर्बोधंः केन वा जातं तत्त्वं वर्णय नः प्रभो!))13

मुनिर् उवाच)

पुरिकायां पुरि पुरा पिता मे वेद-पारगः

विद्रुमो नाम धर्मज्ञः ख्यातः परहिते रतः))14

सोमा मम विभो! माता पति-धर्म-परायणा

तयोर्वयः परिणतौ काले षण्धाकृतिस् त्व् अहम्))15

संजातः शोकदः पित्रोर्लोकानां निन्दिताकृतिः

मामालोक्य पिता क्लीबं दुःख-शोक-भयाकुलः))16

त्यक्त्वा गृहं शिववनं गत्वा तुष्टाव शङ्करम्

संपूज्येशं विधानेन धूप-दीप+अनुलेपनैः))17

विद्रुम उवाच)

शिवं शान्तं सर्व-लोकै’क-नाथं) भूतावासं वासुकी-कण्थ-भूषम्)

जटाजूटा-बद्ध-गङ्गातरङ्गं) वन्दे सान्द्रानन्द-सन्दोह-दक्षम्))18

इत्य् आदि बहुभिः स्तोत्रैः स्तुतः स शिवदः शिवः

वृषारूढः प्रसन्नात्मा पितरं प्राह मे वृणु))19

विद्रुमो मे पिता प्राह मत् पुंस्त्वं तापतापितः

हसञ् छिवो ददौ पुंस्त्वं पार्वत्या प्रति-मोदितः))20

मम पुंस्त्वं वरं लब्ध्वा पिता’यातः पुनर् गृहम्

पुरुषं मां समालोक्य सहर्षः प्रियया सह))21

ततः प्रवयसौ तौ तु पितरौ द्वादशाब्दके

विवाहं मे कारयित्वा बन्धुभिर् मुदमापतुः))22

यज्ञरातसुतां पत्नीं मानिनीं रूपशालिनीम्

प्राप्याहं परि-तुष्ट+आत्मा गृहस्थः स्त्री-वशो ऽभवम्))23

ततः कतिपये काले पितरौ मे मृतौ नृपाः

पारलौकिक-कार्याणि सुहृद्भिर् ब्राह्मणैर् वृतः))24

तयोः कृत्वा विधानेन भोजयित्वा द्विजान् बहून्

पित्रोर् वियोग-तप्तो ऽहं विष्णु-सेवापरो ऽभवम्))25

तुष्तो हरिर् मे भगवाञ् जप-पूज+आदि-कर्मभिः

स्वप्ने माम् आह मायेयं स्नेह-मोहविनिर्मिता))26

अयं पितेयं मतेति ममताकुलच्तसाम् (अय्¢ं=this one)

शो-दुःख-भयो’द्वेग-जरा-मृत्यु-विधायिका))27

श्रुत्वेति वचनं विष्नोः  प्रतिवाद+अर्थम् उद्यतम्

मामालक्ष्या’न्तर्हितः स विनिद्रो ऽहं ततो ऽभवम्))28

तत्रै’व दक्षिणे पार्श्वे निर्माय+आश्रमम् उत्तमम्

स-भार्यः स+अनुगामात्यः रोमि हरि-सेवनम्))30

माया-संदर्शनाकाङ्क्षी हरिसद्मनि संस्थितः

गायन् नृत्यञ् पन् नाम चिन्तयच् छमनापहम्))31

एवं वृत्ते द्वादशाब्दे द्वादश्यां पारणा-दिने

स्नातु-कामः समुद्रे ऽहं बन्धुभिः सहितो गतः))32

तत्र मग्नं जलनिधौ लहरीलोलसंकुले

समुत्थातुम् अशक्तं मां प्रतुदन्ति जलेचराः))33

निमज्जनो’न्मज्जनेन व्याकुलीकृतचेतसम्

जलहिल्लोलमिलनदलित+अङ्गम् अचेतनम्))34

जलधेर् दक्षिणे कूले पतितं पवने’रितम्

मां तत्र पतितं दृष्ट्वा वृद्धशर्मा द्विजो’त्तमः))35(«वृद्धशर्मा नामक एक ब्राह्मण»)

सन्ध्यामुपास्य सघृणः स्व-पुरं मां समानयत्

स वृद्धशर्मा धर्मात्मा पुत्र-दार-धन+अन्वितः

कृत्वा’रुग्णन् तु मां तत्र पुत्रवत् पर्य्-अपालयत्))36

अहन् तु तत्र दीन+आत्मा दिग्-देश+अभिज्ञ एव न

दम्पती तौ स्व-पितरौ मत्वा तत्रावसं नृपाः))37(«हे राजाओ»)

स मां विज्ञाय बहुधा वेद-धर्मेष्व् अनुष्ठितम्

प्रददौ स्वां दुहितरं विवाहे विनय+अन्वितः))38

लब्ध्वा चामीकरा’कारां रूप-शील-गुण+अन्विताम्

नाम्ना चारुमतीं तत्र मानिनीं विस्मितो ऽभवम्))39

तयाहं परितुष्टात्मा नाना-भोग-सुःअ+अन्वितः

जनयित्वा पञ्च पुत्रान् संमदेना’वृतो ऽभवम्))40

जयश् च विजयश् चैव कमलो विमलस् तथा

बुध इत्य् आदयः पञ्च विदितास् तनया मम))41(5 sons names)

स्व-जनैर् बन्धुभिः पुत्रैर् धनैर् नानाविधैर् अहम्

विदितः पूजितो लोके देवैर् इन्द्रो यथा दिवि))42

बुधस्य ज्येष्ठ-पुत्रस्य विवाह+अर्थं समुद्यतम्

दृष्ट्वा द्विज-वरस् तुष्तो धर्मसारो निजां सुताम्))43

दित्सुः कर्माणि वेदज्ञश् चकाराभ्युदयान्य् अपि

वाद्यैर् गीतैश् च नृत्यैश् च स्त्री-गणैः स्वर्ण-भूषितैः))44

अहञ् च पुत्र+अभ्युदये पितृ-देव+र्षि-तर्पणम्

कर्तुं समुद्रवेलायां प्रविष्तः परमादरात्))45

वेलालोलायिततनुर् जलाद् उत्थाय सत्त्वरः

तीरे सखीन् स्नान-सन्ध्या-परान्वीक्ष्य+अहम् उन्मनाः))46

सद्यः समभवं भूपाः! द्वादश्यां पारणादृतान्

पुरुषोत्तम-संवासान् विष्णु-सेवार्थमुद्यतान्))47

ते ऽपि मामग्रतः कृत्वा तद् रूपवयसां निधिम्

विस्मय+अविष्ट-मनसं दृष्ट्वा माम् अभ्रुवञ् जनाः))48

अनन्त! विष्णु-भक्तो ऽसि जले किं दृष्टवान् इह

स्थले वा व्यग्रमनसं लक्षयामः कथं तव))49(स्थले वा= )

पारणं कुरु तद् ब्रूहि त्यक्त्वा विस्मयमात्मनः

तान् अब्रुवम् अहं नैव किञ्चिद् दृष्तं श्रुतं जनाः))50

काम+आत्मा तत् कृपणधीर् मायासन्दर्शनादृतः

तया हरेर् माययाहं मूढो व्याकुलिते’न्द्रियः))51

न शर्म वेद्मि कुत्र+अपि स्नेह-मोह-वशं गतः

आत्मनो विस्मृतिर् इयं को वेद विदितां तु ताम्))52

इति भार्या-धनागार-पुत्रो’द्वाह+अनुरक्तधीः

अनन्तो ऽहं दीनमना न जाने स्वाप्(न्;)असम्मितम्))53

मां वीक्ष्य मानिनी भार्या विवशं मूढवत्-स्थितम्

क्रन्दन्ती किम् अहो’कस्माद् आलपन्ती ममान्तिके))54

इह तां वीक्ष्य तांस् तत्र स्मृत्वा कातर-मानसम्

हंसो ऽप्य् एको बोधयितुम् आगतो मां सद्-उक्तिभिः))55(«परमहंस»)

धीरो विदितसर्वार्थः पूर्णः परमधर्मवित्))56

सूर्याकारं सत्त्वसारं प्रशान्तं) दान्तं शुद्धं लोकशोकक्षयिष्णुम्) ममाग्रे तं पूजयित्वा मदङ्गाः) पप्रच्छुस्ते मच् छुभ-ध्यान-कामाः))57

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीयांशे अनन्त-मायादर्शनं नाम चतुर्थो’ध्यायः))

 

द्वितीय+शः) पञ्चमो ऽध्यायः) सूत उवाच)

उपविष्ते तदा हंसे भिक्षां कृत्वा यथोचिताम्

ततः प्राहुर् अनन्तस्य शरीरारोग्यकाम्यया))1

हंसस् तेषां मतं ज्ञात्वा प्राह मां पुरतः स्थितम्

तव चारुमती भार्या पुत्राः पञ्च बुधादयः))2

धन-रत्न+अन्वितं सद्म सम्बाधं सौधसंकुलम्

त्यक्त्वा कदागतो ऽसि+इह पुत्रो’द्वाह-दिने न तु))3

समुद्र-तीरसञ्चारः पुराद् धर्मजनादृतः

निमन्तृय मामिहायातः शोकसंविग्नमानसः))4

त्वञ् च सप्तति वर्षीयस् तत्र दृष्तो मया प्रभो!

त्रिंशद् वर्षीय-वत् कस्माद् इति मे संभ्रमो महान्))5

इयं भार्या सहाया ते न तत्रालोकिता क्वचित्

अहं वा क्व कुतस् तस्मात् कथं वा केन काशितः))6

स एव वा न वापि त्वं नाहं वा भिक्षुर् एव सः

आवयोर् इह संयोगश् चे’न्द्रजाल य्वा’भवत्))7

त्वं ग्रहस्थः स्वधर्मज्ञो भिक्षुको ऽहं परात्मकः

आवयोर् इह संवादो बालको’न्मत्तयोर् इव))8

तस्माद् ईशस्य मायेयं त्रिजगन्-मोहकारिणी

ज्ञानाप्राप्याद्वात-लभ्या मन्ये ऽहम् इति बो द्विज!))9(«अद्वैत-ज्ञान»)

इति भिक्षुः समाश्राव्य यद् अन्यत् प्राह विस्मितः

मार्कण्देय! महाभाग! भविष्यं कथयामि ते))10

प्रलये या त्वया दृष्टा पुरुषस्यो’दराम्भसि

सा माया मोहजनिका पन्थानं गणिका यथा))11

तमो ह्य् अनन्त-सन्तापा नोदनोद्यतम् अक्षरी

यये’दम् अखिलं लोकम् आवृत्यावस्थयास्थितम्))12

लये लीने त्रिजगति ब्रह्मतन्मात्रतां गतः

निरुपाधौ निरालोके सिसृक्षुर् अभवत् परः))13

ब्रह्मण्य् ऽपि द्विधाभूतो पुरुष-प्रकृती स्वया

भासा संजनयाम् आस महान्तं कालयोगतः))14

कालस्वभावकर्मात्मा सोऽहङ्-कारस् ततो ऽभवत्

त्रिवृद्-विष्णु-शिव-ब्रह्म-मयः संसार-कारणम्))15

तन्मात्राणि ततः पञ्च जज्ञिरे गुणवन्ति च

महाभूतान्य् अपि ततः प्रकृतौ ब्रह्मसंश्रयात्))16

जाता देव+असुर_नरा ये च+अन्ये जीव-जातयः

ब्रह्माण्ड-भाण्ड-संभार-जन्म-नाश-क्रियात्मिकाः))17

मायया मायया जीव-पुरुषः परमात्मनः

संसारशरणव्यग्रो न वेदात्मगतिं क्वचित्))18

अहो बलवती माया ब्रह्माद्या यद् वशे स्थिताः

गावो यथा नसि प्रोता गुणबद्धाः खगा इव))19

तां मायां गुणमय्यां ये तितीर्षन्ति मुनीश्वराः

स्रवन्तीं वासनानक्रां त एवार्थविदो भुवि))20

शौनक उवाच)

मार्कण्देयो वशिष्ठश् च वामदेवादयो ऽपरे

श्रुत्वा गुरुवचो भूयः किम् आहुः श्रवणादृताः))21

राजानो ऽनन्त-वचनम् इति श्रुत्वा सुधोपमम्

किं वा प्राहुर् अहो सूत! भविष्यम् इह वर्णय))22

इति तद् वच आश्रुत्य सूतः सत्कृत्य तं पुनः

कथयाम् आस कार्त्स्न्येन कार्त्स्न्येन शोक-मोह-विघातकम्))23

सूत उवाच)

तत्र+अनन्तो भूप-गणैः पृष्तः प्राह कृतादरः(«आदरपूर्वक»)

तपसा मोहनिधनम् इन्द्रियाणाञ् च निग्रहम्))24

अनन्त उवाच)

अतो ऽहं वनमासाद्य तपः कृत्वा विधानतः

ने’न्द्रियाणां न मनसो निग्रहो ऽभूत् कदाचन))25

वने ब्रह्म ध्यायतो मे भार्या-पुत्र-धनादिकम्

विषयञ् च+अन्तरा शश्वत् संस्मारयति मे मनः))26

तेषां स्मरणमात्रेण दुःख-शोक-भय+आदयः

प्रतुदन्ति मम प्राणान् धारणा-ध्यान-नाशकाः))27

ततो ऽहं निश्चितमतिर् इन्द्रियाणाञ् च घातने

मनसो निग्रहस् तेन भविष्यति न संशयः))28

अतो माम् इन्द्रियाणान् च निग्रह-व्यग्र-चेतसम्

तद् अधिष्थातृ-देवाश् च दृष्ट्वा मामीयुरञ्जसा))29

रूपिणो माम् अथो’चुस् ते भो ऽनन्त! इति ते दश

दिग्-वात+अर्क-प्रचेतो ऽश्वि-वह्नि+इन्द्रो’पेन्द्र-मित्रकाः))30(«दो अश्विनी-कुमार»)

इन्द्रियाणां वयं देवास्तव देहे प्रतिष्ठिताः

नखाग्रकाण्डसंभिन्नान् नास्मान् कर्तुम् इह+अर्हसि))31

न श्रेयो हि तव+अनन्त! मनो-निग्रह-कर्मणि

छेदने भेदने ऽस्माकं भिन्न-मर्मा मरिष्यसि))32

अन्धानां बधिराणाञ् च विकलेन्द्रियजीविनाम्

वने ऽपि विषयव्यग्रं मानसं लक्षयाम् अहो))33

जीवस्य+अपि गृहस्थस्य देहो गेहं मनो ऽनुगः

बुद्धिर् भार्या तद् अनुगा वयम् इत्य् अवधारय))34

कर्मायत् तस्य जीवस्य मनो बन्ध-विमुक्ति-कृत्

संसारयति लुब्धस्य ब्रह्मणो यस्य मायया))35

तस्मान् मनोनिग्रहार्थं विष्णु-भक्तिं समाचर

सुख-मोक्ष-प्रदा नित्यं दाहिका सर्व-कर्मणाम्))36

द्वैत+अद्वैत-प्रद+आनन्द-सन्दोहा हरि-भक्तिका

हरि-भक्त्या जीव-कोष-विनाशान्ते महामते!))37

परं प्राप्स्यसि निर्वाणं कल्केर् आलोकनात् त्वया

इत्य् अहं बोधितस् तेन भक्त्या संपूज्य केशव्¢म्))38

कल्किं दिदृक्षुर् आयातः कृष्णं कलि-कुला’न्तकम्))39

दृष्तं रूपम् अरूपस्य स्पृष्टस् तत्पद-पल्लवः

अपदस्य श्रुतं वाक्यम् अवाच्यस्य परात्मनः))40

इत्य् अनन्तः प्रमुदितः पद्मानाथं निजेश्वरम्

कल्किं कमलपत्राक्षं नमस्कृत्य ययौ मुनिः))41

राजानो मुनि-वाक्येन निर्वाण-पदवीं गताः

कल्किम् अभ्यर्च्य पद्माञ् च नमस्चृत्य मुनिव्रताः))42

शुक उवाच)

अनन्तस्य कथाम् एताम् अज्ञानध्वान्त-नाशिनीम्

माया-नियन्त्रीं प्रपठञ् छृण्वन् बन्धाद् विमुच्यते))43

– – – õ õ – | õ – õ õ õ – | – | – õ – | – õ –  metre follows:

संसाराब्धि-विलासलालसमतिः श्री-विष्णु-सेवादरो)

भक्त्य्-आख्यानम् इदं स्वभेद-रहितं निर्माय धर्मात्मना)

ज्ञानो’ल्लास-निशात-खङ्गमुदितः सद्-भक्ति-दुर्ग+आश्रयः)

षड्वर्गं जयताद् अशेष-जगताम् आत्मस्थितं वैष्णवः))44

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे अनन्त-मायानिरसनं नाम पञ्चमो’ध्यायः))5

 

 द्वितीय+अंशः) षष्ठो ऽध्यायः) सूत उवाच)

गते नृप-गणे कल्किः पद्मया सह सिंहलात्

शम्भलग्राम-गमने मतिं चक्रे स्वसेनया))1

ततः कल्केर् अभिप्रायम्ं विदित्वा वासवस् त्वरन्

विश्वकर्माणम् आहूय वचनञ् चे’दम् अब्रवीत्))2

इन्द्र उवाच)

विश्वकर्मञ् छम्भले त्वं गृहो’द्यान+अट्ट-घट्टितम्

प्रासादहर्म्य-संबाधं रचय स्वर्णसञ्चयैः))3

रत्न-स्फटिक-वैदूर्य-नानामणि-विनिर्मितैः

तत्रै’व शिल्पनैपुण्यं तव यच् च+अस्ति तत् कुरु))4

श्रुत्वा हरेर् वचो विश्व-कर्मा शर्म निजं स्मरन्

शम्भले कमलेशस्य स्वस्त्य्-आदि-प्रमुखान् गृहान्))5

हंस-सिंह-सुपर्ण+आदि-मुखांश् चक्रे स विश्वकृत्

उपर्युपरि तापघ्नवातायनमनोहरान्))6

नाना-वन-लता+उद्यान-सरोवापीसुशोभितः

शम्भलश् च+अभवत् कल्केर् यथे’न्द्रस्य+अमरावती))7

कल्किस् तु सिंहलाद् द्वीपाद् बहिः सेनागणैर् वृतः

त्यक्त्वा कारुमतीं कूले पाथोधेर् अकरोत् स्थतिम्))8

बृहद्रथस् तु कौमुद्या सहितः स्नेह-कातरः

पद्मया सहितायास्मै पद्मानाथाय विणवे))9

ददौ गजानाम् अयुतं लक्षं मुख्यञ् च वाजिनाम् (वाजिनाम्= )

रथानाञ् च द्वि-साहस्रं दासीनां द्वे शते मुदा))10

दत्त्वा वासांसि रत्नानि भक्तिस्नेहाश्रुलोचनः

तयोर् मुखालोकनेन न+अशकत् किञ्चिद् ईरितुम्))11(अशकत्= )

महाविणुदम्पती तौ प्रस्थाप्य पुनर्-आगतः

पूजितः कल्किपद्माभ्यां निजकारूमतीं पुरीम्))12

कल्किस् तु जलधेर् अम्भो विगाह्य पृतना-गणैः

पारं जिगम् इषुं दृष्ट्वा जम्बुकं स्तम्भितो ऽभवत्))13

जलस्तम्भम् अथालोक्य कल्किः स-बल-वाहनः

प्रययौ पयसां राशेर् उपरि श्रीनिकेतनः))14

गत्वा पारं शुकं प्राह याहि मे शम्भलालयम्))15

विश्वकर्मकृतं यत्र देवराजाज्ञया बहु

सद्म सम्बाधम् अमलं मत् प्रियार्थं सुशोभनम्))16

तत्रापि पित्रोर् ज्ञातीनां स्वस्ति ब्रूयाद् यथो’चितम्

यदत्राङ्ग! विवाहादि सर्वं वक्तुं त्वम् अर्हसि))17

पश्चाद् यामि वृतस् त्व् एतैस् त्वम् आदौ याहि शम्भलम्))18

कल्केर् वचनम् आकर्ण्य कीरो धीरस् ततो ययौ

आकाश-गामी सर्वज्ञः शम्भलं सुरपूजितम्))19

सप्त-योजन-विस्तीर्णं चातुर्-वर्ण्य-जनाकुलम्

सूर्य-रश्मि-प्रतीकाशं प्रासादशतशोभितम्))20

सर्वर्तु-सुखदं रम्यं शम्भलं विह्वलो ऽविशत्))21

गृहाद् गृह+अन्तरं दृष्ट्वा प्रासादाद् अपि चाम्बरम्

वनाद् वन+अन्तरं तत्र वृक्षाद् वृक्ष+अन्तरं व्रजन्))22

शुकः स विष्णुयशसः सदनं मुदितो ऽव्रजत्

तं गत्वा रुचिरालापैः कथयित्वा प्रियाः कथाः))23

कल्केर् आगमनं प्राह सिंहलात् पद्मया सह))24

ततस् त्वरन् विष्णुयशाः समानार्यप्रजाजनान्

विशाखयूप-भूपालं कथयाम् आस हर्षितः))25

स राजा कारयाम् आस पुर-ग्रामादि मण्दितम्

स्वर्ण-कुंभैः सद्-अम्भोभिः पूरितैश् चन्दनो’क्षितैः))26

कालागुरु-सुगन्धाढ्यैर् दीपलाजाङ्कुराक्षतैः

कुसुमैः सुकुमारैश् च रम्भापूग-फलान्वितैः

शुशुभे शम्भलग्रामो विबुधानां मनोहरः))27

तं कल्किः प्राविशद् भीम-सेनागण-विलक्षणः

कामिनी-नयनानन्द-मन्दिराङ्गः कृपानिधिः))28

पद्मया सहितः पित्रोः पदयोः प्रणतो ऽपतत्

सुमतिर् मुदिता पुत्रं स्नुषां शक्रं शचीम् इव

ददृशे त्वमरावत्यां पूर्णकामा दितिः सती))29

शम्भलग्रामनगरी पताकाध्वज-शालिनी

अवरोधसुजघना प्रासादविपुलस्तनी

मयूर-चूचका हंस-संघहारमनोहरा))30

पटवासोद्योत-धूम-वसना कोकिल-स्वना

सहासगोपुरमुखी वामनेत्रा यथाङ्गना

कल्किं पतिं गुणवती प्राप्य रेजे तम् ईश्वरम्))31

स रेमे पद्मया तत्र वर्ष-पूगान् अज+आश्रयः)

शम्भले विह्वलाकारः कल्किः कल्क-विनाशनः))32

कवेः पत्नी कामकला सुषुवे परमेष्ठिनौ(सुषुवे= gave birth)

बृहत्कीर्ति-बृहद्बाहू महाबल-पराक्रमौ))33

प्राज्ञस्य सन्नतिभार्या तस्यां पुत्रौ बभूवतुः

यज्ञ-विज्ञौ सर्व-लोक-पूजितौ विजिते’न्द्रियौ))34

सुमन्त्रकस् तु मालिन्यां जनयाम् आस शासनम्

वेगवन्तञ् च साधूनां द्वावेतावृपकारकौ))35

ततः कल्किश् च पद्मायां जयो विजय एव च

द्वौ पुत्रौ जनयाम् आस लोक-ख्यातौ महा-बलौ))36

एतैः परिवृतो ऽमात्यैः सर्व-सम्पत्-समन्वितौ

वाजिमेधविधानार्थम् उद्यतं पितरं प्रभुः))37

समीक्ष्य कल्किः प्रोवाच पितामहमिवेश्वरः

दिशां पालान् विजित्या’हं धनान्याहृत्य इत्य् उत))38

कारयिष्याम्य् अश्वमेधं यामि दिग्-विजयाय भोः!))39

इति प्रणम्य तं प्रीत्या कल्किः परपुरञ्जयः

सेनागणैः परिवृतः प्रययौ कीकटं पुरम्))40

बुद्ध+आलयं सुविपुलं वेद-धर्म-बहिष्कृतम्

पितृ-देव+अर्चनाहीनं परलोक-विलोपकम्))41

देहात्मा-वाद-बहुलं कुल-जाति-विवर्जितम्

धनैः स्त्रीभिर् भक्ष्य-भोज्याः स्व-पर-अ-भेद-दर्शिनम्))42

नाना-जनैः परिवृतं पान-भोजन-तत्परैः))43

श्रुत्वा जिनो निज-गणैः कल्केर् आगमनं क्रुधा

अक्षौहिणीभ्यां सहितः संबभूव पुराद् बहिः))44

õ õ õ õ õ õ – | õ õ – – || õ õ õ õ õ õ – | õ õ – – ||

õ õ õ õ õ õ – | õ – õ – – || õ õ õ õ – õ õ – | õ – õ – õ – – ||metre follows:

गज-रथ-तुरगैः समाचिता भूः) कनक-विभूषण-भूषितैर् वराङ्गइः)

शत-शत-रथिभिर् धृता’स्त्र-शस्त्रैर्) ध्वजपटराजि-निवारितातपैर् बभौ सा))45

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे बुद्ध-निग्रहे कीकट-पुर-गमनं नाम षष्ठो ऽध्यायः))6

 

 द्वितीय+अंशः) सप्तमो ऽध्यायः) सूत उवाच)

ततो विष्नुः सर्व-जिष्नुः कल्किः कल्क-विनाशनः

कालयाम् आस तां सेनां करिणीम् इव केसरी))1

सेनाङ्गनां तां रतिसङ्गरक्षतीं) रक्ताक्तवस्त्रां विवृतोरुमध्याम्)

पलायतीं चारुविकीर्णकेशां) विकूजतीं प्राह स कल्किनायकः)) (जिन= victorious= Buddha/  जैन अर्हत्= /  व्ºष्णु name)

रे बौद्धा! मा पलायध्वं निवर्तध्वं रणाङ्गणे

युध्यध्वं पारुषं साधु दर्शयध्वं पुनर् मम))3

जिनो हीन-बलः कोपात् कल्केर् आकर्ण्य तद् वचः

प्रतियोद्धुं वृषारूढः खड्ग-चर्म-धरो ययौ))4

नाना-प्रहरपेतो नाना+आयुध-विशारदः

कल्किना युयुधे धीरो देवानां विस्मयावहः))5

शुलेन तुरगं विद्ध्वा कल्किं बाणेन मोहयन् (स तुर्¢-ग=)

क्रोडीकृत्य द्रुतं भूमेर् न+अशकत् तोलना’दृतः))6(तद् तोलन= ) तोल=)

जिनो विश्वंभरं ज्ञात्वा क्रोधाकुलितलोचनः

चिच्छेदास्य तनु-त्राणं कल्केः शस्त्रञ् च दासवत्))7

विशाखयूपो ऽपि तथा निहत्य गदया जिनम्

मूर्च्छितं कल्किम् आदाय लीलया रथम् आरुहत्))8

लब्धसंज्ञस् तथा कल्किः सेवको’त्साह-दायकः

समुत्पत्य रथात् तस्य नृपस्य जिनम् आययौ))9

शूल-व्यथा विहायाजौ महासत्त्वस् तुरङ्गमः

भ्रमजैः पादविक्षेपहननैर् मुहुः))10

दण्दाघातैः सटाक्षेपैर् बौद्ध-सेना-गण+अन्तरे

निजघान रिपून् कोपाच् छतशो ऽथ सहस्रशः))11(रिप्¾= )

नि-श्वासवातैर् उड्दीय केचिद् द्वीप+अन्तरे ऽपतन्( केचिद्=some)

हस्त्यश्व-रथ-संबाधाः पतिता रण-मूर्धनि))12

गर्गा जघ्नुः षष्टिशतं गर्गः कोटिशतायुतम्

विशालास् तु सहस्राणां पञ्चविंशं रणे त्वरन्))13

अयुते द्वे जघानाजौ पुत्राभ्यां सहितः कविः

दशलक्षं तथा प्राज्ञः पञ्चलक्षं सुमन्त्रकः))14

जिनं प्राह हसन् कल्किस् तिष्थाग्रे मम दुर्मते!

दैवं मां विद्धि सर्वत्र शुभ+अशुभ-फल-प्रदम्))15

मद् बाण-जाल-भिन्न+अङ्गो निःसङ्गो यास्यसि क्षयम्

न यावत् पश्य तावत्त्वं बन्धूनां ललितं मुखम्))16

कल्केर् इति+ईरितं श्रुत्वा जिनः प्राह हसन् बली

दैवं त्व् अदृश्यं शास्त्रे ते वधो ऽयमुररीकृतः

प्रत्यक्ष-वादिनो बौद्धा वयं यूयं वृथाश्रमाः))17

यदि वा दैवरूपस् त्वं तथा+अप्य् अग्रे स्थिता वयम्

यदि भेत्त+असि बाणौघैस् तदा बौद्धैः किम् अत्र ते))18

सोपालभ्य त्वया ख्यात त्वय्य् एव+अस्तु स्थिरो भव

इति क्रोधाद् बाणजालैः कल्किं घोरैः समावृणोत्))19

स तु बाणमयं वर्षं क्षयं निन्ये ऽर्कवद् धिमम्))20

ब्राह्मं वायव्यम् आग्नेयं पार्जन्यं च+अन्यद् आयुधम्

कल्केर् दर्शन-मात्रेण निष्फला न्य् अभवन् क्षणात्))21

यथो’षरे बीजम् उप्तं दानम् अश्रोत्रिये यथा

यथा विष्णौ सतां द्वेषाद् भक्तिर् येन कृता’प्य् अहो))22

कल्किस् तु तं वृषारूढम् अवप्लुत्य कचे ऽग्रहीत्

ततस् तौ पेततुर् भूमौ ताम्रचूडाव् इव क्रुधा))23

पतित्वा स कल्कि-कचं जग्राह तत्-करं करे))24

ततः समुत्थितौ व्यग्रौ यथा चाणूर-केशवौ (व्यग्र= )

धृत-हस्तौ धृत-कचौ र्क्षाव् इव महाबलौ

युयुधाते महावीरौ जिन-कल्की निर्-आयुधौ))25

ततः कल्की महायोगी पदाघातेन तत्-कटिम्

विभज्य पातयाम् आस तालं मत्तगजो यथा))26

जिने निपतिते भ्राता तस्य शुद्धोदनो बली([zuddhodana]3[zuddh'odana] mं ` having pure rice or food ' , N of a king of Kapila-vastu (of the tribe of the "Saakyas and father of Gautama Buddha cf Buddh cf MWBं 21 छ्cं)---> [-suta] mं ` son of "Suddh'odana ' , Gautama Buddha)

पादचारी गदापाणिः कल्किं हन्तुं द्रुतं ययौ))28

कविस् तु तं बाण-वर्षैः परिवार्य समन्ततः

 जगर्ज परवीरघ्नो गजम् आवृत्य सिंहवत्))29

गदाहस्तं तम् आलोक्य पतिं स धर्मवित्-कविः

पदातिगो गदापाणिस् तस्थौ शुद्धोदना’ग्रतख्))30

स तु शुद्धोदनस् तेन युयुधे भीम-विक्रमः

गजः प्रति गजेने’व दन्ताभ्यां सगदाव् उभौ))31

युयुधाते महावीरौ गदा+आयुद्ध-विशारदौ

कृत-प्रति-कृतौ मत्तौ नदन्तौ भैरवान् रवान्))32

कविस् तु गदया गुर्व्या शुद्धोदन-गदां नदन्

करादपास्याशु तया स्वया वक्षस्यताडयत्))33

गदाघातेन निहतो वीरः शुद्धोदनो भुवि

पतित्वा सहसो’त्थाय तं जघ्ने गदया पुनः))34

संताडितेन तेन+अपि शिरसा स्तम्भितः कविः

न पपात स्थितस् तत्र स्थाणुवद् विह्वलेन्द्यृयः))35(वि-ह्वल= )

शुद्धोदनस् तम् आलोक्य महासारं रथ+अयुतैः

प्रावृतं तरसा माया-देवीम् आनेतुम् आययाव्))36

यस्या दर्शन-मात्रेण देव+असुर-नर-आदयः

निःसाराः प्रतिमाकारा भवन्ति भुवनाश्रयः))37

बौद्ध शौद्धोदन+आद्यग्रे कृत्वा ताम् अग्रतः पुनः

योद्धुं समागता म्लेच्छ-कोटि-लक्ष-शतैर् वृताः))38

सिंह-ध्वजो’त्थित-रथां फेरु-काक-गणावृताम्

सर्व+अस्त्र-शस्त्र-जननीं षड्-वर्ग-परिसेविताम्))39(«काम) क्रोध) लोभ) मोह) मद) मत्सरता»)

नानारूपां बलवतीं त्रि-गुण-व्यक्ति-लक्षिताम्

मायां निरीक्ष्य पुरतः कल्कि-सेना समापतत्))40

कल्किस् तान् आलोक्य निजान् भ्रातृ-ज्ञाति-सुहृज्-जनान्

मायया जायया जीर्णान् विभुर् आसीत् तद् अग्रतः))42

ताम् आलोक्य वरारोहां श्री-रूपां हरिर् ईश्वरः

सा प्रियेव तम् आलोक्य प्रविष्टा तस्य विग्रहे))43

ताम् अनालोक्य ते बौद्धा मातरं कतिधा वराः

रुरुदुः संघशो दीना हीन-स्व-बल-पौरुषाः))44

विस्मयाविष्ट-मनसः क्व गते’यम् अथ+अब्रुवन्

कल्किः समालोकनेन समुत्थाप्य निजाञ् जनान्))45

निशातम् असिम् आदाय म्लेच्छान् हन्तुं मनो दधे

सन्नद्धं तुरगा’रूढं दृढ-हस्त-धृतत् सरुम्))46

धनुर् निषङ्गमनिशं बाणजाल-प्रकाशितम्

धृत-हस्त-तनुत्राण-गोध+अङ्गुलि-विराजितम्))47

मेघो’पर्युप्तताराभं दशन-स्वर्ण-बिन्दुकम्

किरीट-कोटि-विन्यस्त-मणिराजि-विराजित,म्))48

कामिनी-नयन+आनन्द-सन्दोह-रस-मन्दिरम्

विपक्ष-पक्ष-विक्षेप-क्षिप्त-रूक्ष-कटाक्षकम्))49

निज-भक्त-जनो’ल्लास-संवास-चरण+अम्बुजम्

निरीक्ष्य कल्किं ते बौद्धास् तत्रसुर् धर्म-निन्दकाः))50(and they said:)

जहृषुः सुर-संघाः खे याग्-आहुति-हुताशनाः))51

õ õ õ õ õ õ –  – | – õ –  – õ –  – metre follows)

सु-बल-मिलन-हर्षः शत्रु-नाशैकतर्षः

समरवरविलासः साधु-सत्कारकाशः)

स्व-जन-दुरित-हर्ता जीवजातस्य भर्ता)

रचयतु कुशलं वः काम-पूर+अवतारः))52

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये द्वितीय+अंशे बौद्ध-युद्धो नाम सप्तमो ऽध्यायः))7

 

तृतीय+अंशः) प्रथमो ऽध्यायः) सूत उवाच)

ततः ल्किर् म्लेच्छ-गणान् रवालेन कालितान्

बाणैः संताडितानन्य+अननयद् यम-सादनम्))1

विशाखयूपो ऽपि तथा कवि-प्राज्ञ-सुमन्त्रकाः (names)

गार्ग्य-भार्ग्य-विशाल+आद्या म्लेच्छान् निन्युर् यम-क्षयम्))2

कपोतरोमा काकाक्षः काककृष्ण+आदयो ऽपरे

बौद्धाः शौद्धोदना याता युयुधुः कल्कि-सैनिकैः))3

तेषां युद्धम् अभूद् घोरं भयदं सर्व-देहिनाम्

भूत्’एश+आनन्द-जनकं रुधिर+अरुण-कर्दमम्))4

गज+अश्व-रथ-संघानां पततां  रुधिर-स्रवैः

स्रवन्ती केश-शैवाला वाजि-ग्राहा सुगाहिका))5(शैवाला= a nation's name)

धनुस्-तरङ्गा दुष्पारा गज-रोधः प्रवाहिणी

शिरः-कूर्मा रथ-तरिः पाणि-मीन+असृग् आपगा))6

प्रवृत्ता तत्र बहुधा हर्षयन्तो मनस्विनाम्

दुन्दुभेयरवा फेरु शकुना’नन्द-दायिनी))7

गजैर् गजा नरैर् अश्वाः खरैर् उष्त्रा रथै रथाः

निपेतुर् बाण-भिन्न+अङ्गाश् छिन्न-बाह्व्-अ,ङ्/घ्रि-कन्धराः))8

भस्मना गुण्थित-मुखा रक्तवस्त्रा निवारिताः

विकीर्ण-केशाः परितो यान्ति सन्न्यासिनो यथा))9

व्यग्राः के ऽपि पलायन्ते याचन्त्यन्ये जलं पुनः

कल्कि-सेना-शुगक्षुण्ना म्लेच्छा नो शर्म लेभिरे))10

तेषां स्त्रियो रथारूढा गजारूढा विहङ्गमान्

समारूढा हयारूढा खरोष्ट्रवृष-वाहनाः))11(ख्¢र= sharp / donkey)

योद्धुं समाययुस् त्यक्त्वा पत्यपत्य-सुखाश्रयान्

रूपवत्यो युवतिओ ऽति-बलवत्यः पतिव्रताः))12(युवत्º= girl, juvenis)

नाना-भरण-भूषाध्याः सन्नद्धा विशदप्रभाः

खड्ग-शक्ति-धनुर्-बाण-वलयाक्त-कर+अम्बुजाः))13

स्वैरिण्यो ऽप्य् अतिकामिन्यो पुंश्चल्यश् च पतिव्रताः([sv^airin] mfn going where one likes , free , independent , unrestrained (esp said of unchaste women)[-iNI]) f a bat

ययुर् योद्धुं कल्कि-सैन्यैः पतीनां निधनातुराः))14

मृद्-भस्म-काष्ठ-चित्राणां प्रभुताम्नायशासनात्

साक्षात् पतीनां निधनं किं युवत्यो ऽपि सेहिरे))15(amn'as mfn unawares)

ताः स्त्रियः स्वपतीन् बाण-भिन्नान् व्याकुलिते’न्द्रियान्

कृत्वा पश्चाद् युयुधिरे कल्कि-सैन्यैर् धृता’युधाः))16

ताः स्त्रीर् उद्वीक्ष्य ते सर्वे विस्मय-स्मित-मानसाः

कल्किम् आगत्य ते योधाः कथयाम् आसुर् आदरात्))17

स्त्रीणाम् एव युयुत्सूनां कथाः श्रुत्वा महामतिः

कल्किः समुदितः प्रायात् स्वसैन्यैः स+अनुगो रथैः))18

ताः समालोक्य पद्मेशः सर्व-शस्त्र+अस्त्र-धारिणीः

नाना-वाहन-संरूढा कृत-व्यूहा उवाच सः))19 कल्किर् उवाच)

रे स्त्रियः शृणुत+अस्माकं वचनं पथ्यम् उत्तमम्

स्त्रिया युद्धेन किं पुंसां व्यवहारो ऽत्र विद्यते))20

मुखेु चन्द्र-बिम्बेु राजि+अलक-ंक्ति

प्रहरिष्यन्ति के तत्र नयन+आनन्द-दायिषु))21

विभ्रान्त-तार-भ्रमरं नव-कोकनद-प्रभम् (n the flower of the red water-lily)

दीर्घ+अपाङ्गे’क्षणं यत्र तत्र कः प्रहरिष्यति))22

वक्षोज-शम्भू सत्तार-हारव्याल-विभूषितौ

कन्दर्प-दर्प-दलनौ तत्र कः प्रहरिष्यति))23

लोल-लील+अलक-व्रात-चकोरा-क्रान्त-चन्द्रिकम्

मुख-चन्द्रं चिह्नहीनं कस् तं हन्तुम् इह+अर्हति)24

स्तनुभार-भराक्रान्त-नितान्तक्षीण-मध्यमम्

तनु-लोम-लताबन्धं कः पुमान् प्रहरिष्यति))25

नेत्र+आनन्देन नेत्रेण समावृतमनिन्दितम्

जघनं सुघनं रम्यं बाणैः कः प्रहरिष्यति))26

इति कल्केर् वचः श्रुत्वा प्राहस्य प्राहुर् आदृताः

अस्माकं त्वं पतीन् हंसि तेन नष्टा वयं विभो!

हन्तुं गतानाम् अस्त्राणि कराण्य् एवा’गतान् युत))27

खड्ग-शक्ति-धनुर्-बाण-शूल-तोमर-यष्टयः

ताः प्राहुः पुरतो मूर्ताः कार्तस्वर्(ण्?)अ-विभूषणाः))28

शस्त्राण्य् ऊचुः)

यमासाद्य वयं नार्यो हिंसयामः स्वतेजसा

तम् आत्मान्तं सर्वमयं जानीत कृतनिश्चयाः))29

तम् ईशम् आत्मना नार्यः! चरामो यद् अनुज्ञया

यत् कृता नाम-रूप+आदि-भेदेन विदिता वयम्))30

रूप-गन्ध-रस-स्पर्श-शब्द_आद्या भूत-पञ्चकाः

चरन्ति यद् अधिष्थानात् सो ऽयं कल्किः परात्मकः))31

काल-स्वभाव-संस्कार-नाम+आद्या प्रकृतिः परा

यस्येच्छया सृजत्य् अण्दं महा+अहङ्कारक+आदिकान्))32

यन् मायया जगद्यात्रा सर्ग-स्थित्य्-अन्त-संज्ञिता

य एव +आद्यः स एव +अन्ते तस्यायः सो ऽयम् ईश्वरः))33

असौ पतिर् मे भार्या +अहम् अस्य पुत्राप्त-बान्धवाः

स्वप्नोपमास्तु तन्निष्था विविधाश् चै’न्द्रजालवत्))34

स्नेह-मोहनिबन्धानां यातायातदृशां मतम्

न कल्कि-सेविनां राग-द्वेष-विद्वेष-कारिणाम्))35

कुतः कालः कुतो मृत्युः क्व यमः क्व+अस्ति देवताः

स एव कल्किर् भगवान् मायया बहुली-कृतः))36

न शस्त्राणि वयं नार्यः संप्रहार्या न च क्वचित्

शस्त्र-प्रहर्तृ-भेदो ऽयम् अविवेकः परात्मनः))37

कल्कि-दासस्य+अपि वयं हन्तुं न+अर्हाः कथो’द्भुतम्

हनिष्यामो दैत्य-पतेः प्रह्लादस्य यथा हरिम्))38

इत्य् अस्त्राणां वचः श्रुत्वा स्त्रियो विस्मित-मानसाः

स्नेह-मोह-विनिर्मुक्तास् तं कल्किं शरणं ययुः))39

ताः समालोक्य पद्मेशः प्रणता ज्ञान-नि्ठया

प्रोवाच प्रहसन् भक्ति-योगं कल्मष-नाशनम्))40

कर्मयोगञ् च+आत्मनिष्थं ज्ञानयोगं भिधाश्रयम्

नैष्कर्म्यलक्षणं तासां कथयामास माधवः))41

ताः स्त्रियः कल्कि-गदित-ज्ञानेन विजिते’न्द्रियाः

भक्त्या परम-वापुस् तद् योगिनां दुर्लभं पदम्))42

दत्त्वा मोक्षं म्लेच्छ-बौद्ध-प्रियाणां) कृत्वा युद्धं भैरवं भीम-कर्मा)

हत्वा बौद्धान् म्लेच्छ-संघाश् च कल्किस्) तेषां ज्योतिः स्थानम् आपूर्य रेजे))43

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – metre follows) I correct from वदन्ती to वदन्ति)

ये शृण्वन्ति वदन्ति बौद्ध-निधनं म्लेच्छ-क्षयं सादराल्)

लोकाः शोकहरं सदा शुभकरं भक्ति-प्रदं माधवे)

तेषम् एव पुनर् न जन्म-मरणं सर्वार्थ-सम्पत्करं)

माया-मोह-विनाशनं प्रतिदिनं संसार-तापच्छिदम्))44

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे म्लेच्छ-निधनं नाम प्रथमो ऽध्यायः))1

 

 तृतीय+अंशः) द्वितीयो ऽध्यायः)

ततो बौद्धन् म्लेच्छ-गणान् विजित्य सह सैनिकैः(«उग्रश्रवा बोले»)

धनान्य्-आदाय रत्नानि कीकटात् पुनर् आव्रजत्))1

कल्किः परमतेजस्वी धर्माणां परिरक्षकः

चक्रतीर्थं समागत्य स्नानं विधिवदाचरत्))2(स्नान तद्= washing, purification)

भ्रातृभिर् लोक-पालाभैर् बहुभिः स्व-जनैर् वृतः

समायातान् मुनींस् तत्र ददृशे दीन-मानसान्))3

समुद्भिया’गतांस् तत्र परिपाहि जगत्पते

इत्य् उक्तवन्तो बहुधा ये तान् आह हरिः परः))4

वालखिल्य+आदिकानल्प-कायाञ्चीरजटाधरान्(pl Nं of a class of ंRishis of the size of a thumb (sixty thousand were produced from Brahmaa's body and surround the chariot of the sun)

विनयावनतः ल्किस् तान् आह कृान् भययात्))5

स्माद् यूय समायाताः केन वा भीिता बत (भीित= ) बत= ! not बत्¢=weakling)

तम् अह निहनि्यामि यदि वा स्यत् पुरन्दरः))6देवरा इन्द्रभी»)

इत्य् आश्रुत्य ल्कि-वाक् तेनोल्लासित-मानसाः

गदुः पु्डरीकाक्ष निकुम्भदुहितुः थाः))7

मुनय ऊचुः)

शृणु विष्णुयशः-पुत्र! कुम्भकर्ण+आत्मज+आत्मजा

कुथोदरी+इति विख्याता गगनार्धसमुत्थिता))8

कालकञ्जस्य महिषी विकञ्जजननी च सा

हिमालये शिरः कृत्वा पादौ च निषधाचले(«this राक्षसी,  कालकञ्ज named राक्षष wife is/ her son's name विकञ्ज is»)

शेते स्तनं पाययन्ती विकञ्जं प्रस्नुतस्तनी))9

तस्या निश्वासवातेन विवशा वयमागताः

दैवेनै’व समानीताः संप्राप्तास्त्वत्पदास्पदम्

मुनयो रक्षणीयास् ते रक्षः सुच विपत्सु च))10

इति तेषां वचः श्रुत्वा कल्किः पर-पुरञ्-जयः

सेना,गनैः परिवृतो जगाम हिमवद्-गिरिम्))11(«हिमालय»)

उपत्यकां समासाद्य निशामेकां निनाय सः

प्रातर्जिगमिषुः सैन्यैर् ददृशे क्षीरनिम्नगाम्))12

शंखे’न्दुधवलाकारां फेनिलां बृहतीं द्रुतम्

चलन्तीं विक्ष्यते सर्वे स्तम्भिता विस्मय+अन्विताः))13

सेना-गण-गज+अश्व+आदि-रथयोधैः समावृतः

कल्किस् तु भगवांस् तत्र ज्ञातार्थो ऽपि मुनीश्वरान्))14

पप्रच्छ का नदी चेयं कथं दुग्धवहाभवत् (प्रछ् fragen; forschen/ preces;)

ते कल्केस् तु वचः श्रुत्वा मुनयः प्राहुर् आदरात्))15

श्रुणु ल्के पयस्वत्याः प्रभवं हिमवद्-गिरौ(पयस्-वत्= )

समायाता कुथोदर्याः स्तन-प्रस्रवणाद् इह))16

घटिकासप्तकैश्चान्या पयो यास्यति वेगितम्

हीनसारा तटाकारा भविष्यति महामते))17(«हे महाबुद्धिमान्!»)

इति श्रुत्वा मुनीनान् तु वचनं सैनिकैः सह

अहो किम् अस्या राक्षस्याः स्तनादेका त्वियं नदी))18

एकं स्तनं पाययति विकञ्जं पुत्रम् आदरात्(पाययति= )

न जाने ऽस्याः शरीरस्य प्रमाणं कतिधा भवेत्))19 (प्रमाण तद्= )

बलं वास्या निशाचर्या इत्य् ऊचुर् विस्मय+अन्विताः

कल्किः परात्मा सन्नह्य सेनाभिः सहसा ययौ))20

मुनि-दर्शित-मार्गेण यत्रास्ते सा निशाचरी (यत्र= where)

पुत्रं स्तनं पाययन्ती गिरिमूर्ध्नि घनोपमा))21

श्वास-वातातिवातेन दूर-क्षिप्तवनद्विपाः

यस्याः कर्णबिलावासे प्रसुप्ताः सिंह-संकुलाः))22

पुत्रपौत्त्रैः परिवृता गिरिगह्वरविभ्रमाः

केशमूलम् उपालम्ब्य हरिणाः शेरते चिरम्))23

यूका इव न च व्यग्रा लुब्धजातङ्कया भृशम्

ताम् आलोक्य गिरेर् मूर्ध्नि गिरिवत्-परम+अद्भुताम्))24 (

कल्किः कमलपत्राक्षः सर्वांस् तान् आह सैनिकान्

भयोद्विग्नान् बुद्धि-हीनांस् त्यक्तोद्यमपरिच्छदान्))25 कल्किर् उवाच)

गिरिदुर्गे वह्निदुर्गं कृत्वा तिष्ठन्तु मामकाः

गज+अश्व-रथ-योधा ये समायान्तु मया सह))26

अहं स्वल्पेन सान्येन याम्य् अस्याः संमुखं शनैः

प्रहर्तुं बाण-सन्दोहैः खड्ग-शक्ति-परश्वधैः))27

इत्य् उक्त्वास्थाप्य पश्चात् तान् बाणैस् ताम् अहनद् बली

सा क्रुधो’त्थाय सहसा ननर्द परम+अद्भुतम्))28 (नर्द्= )

तेन नादेन महाता वित्रस्तास् च +अभवञ् जनाः

निपेतुः सैनिकाः सर्वे मूर्च्छिता धरणीतले))29

सा रथांश् च गजांश् च+अपि विवृतास्या भयानका

जघास प्रश्वास-वाताय्ः समानीय कुथोदरी))30

सेना-गणास् तद् उदरं प्रविष्ताः कल्किना सह

यथ+र्क्ष+मुख+वातेन प्रविशन्ति पिपीलिकाः))31

तद् दृष्ट्वा देव-गन्धर्वा हाहाकारं प्रचक्रिरे

तत्र-स्था मुनयः शेपुर्-जेपुश् च+अन्ये मह+र्षयः))32  

निपेतुर् अन्ये दुःखर्ता ब्राह्मणा ब्रह्म-वादिनः (शिष्ट= )

रुरुदुः शिष्टयोधा ये जहृषुस् तन् निशाचराः))33 (निशाचर= )

जगतां कदनं दृष्ट्वा सस्मारात्मानमात्मना

कल्किः कमलपत्राक्षः सुरारातिनिषूदनः))34

बाणाग्निं चैल-चर्मभ्यां कर्मणे यानदारुभिः

प्रज्वाल्यो’दर-मध्ये तु करवालं समाददे))35

तेन खड्गेन महता कुक्षिं निर्भिद्य बन्धुभिः

बलिभिर् भ्रातृभिर् वाहैर् वृतः शस्त्र+अस्त्र-पाणिभिः))36

बहिर् बभूव सर्वेशः कल्किः कल्कविनाशनः

सहस्राक्षो यथा वृत्र-कुक्षिं दम्भोलि-नेमिना))37

योनि-रंध्राद् गज-रथास् तुरगाश् च+अभवन् बहिः

नासिका-कर्ण-विवरात् के ऽपि तस्या विनिर्गताः))38

ते निर्गतास् ततस् तस्याः सैनिका रुधिरोक्षिताः

तां विव्यदुर् निक्षिपन्तीं तरसा चरणौ कराव्))39 (विव्यदुर् (व्यध्)= )

ममार सा भिन्न-देहा भिन्न-कुक्षि-शिरोधरा (ममार(मॄ)= )

नादयन्ती दिशो द्योखं चूर्णयन्ती च पर्वतान्))40

करञ्जो ऽपि तथा वीक्ष्य मातरं कातरो ऽभवत् (कातर= )

स विकञ्जः क्रुधा+अधावत् सेना-मध्ये निरायुधः))41

गज-माला-कुलो वक्षो-वाजि-राजि-विभूषणः (मुद्रित= )

महा-सर्प-कृतोष्नीषः केसरी-मुद्रित+अङ्गुलिः))42

ममर्द कल्कि-सेनां तां मातुर् व्यसनकर्षितः (ममर्द(मृद्)= )

स कल्किस् तं ब्राह्मम् अस्त्रं राम+दत्तं जिघांसया))43

धनुषा पञ्चवर्सीयं राक्षसं शस्त्रम् आददे

तेना+अस्त्रेण शिरस् तस्य च्छित्वा भूमा+अव-पातयत्))44

रुधिराक्तं धातुचित्रं गिरि-शृङ्गम् इव+अद्भुतम्

सपुत्रां राक्षसीं हत्वा मुनीनां वचनाद् विभुः))45

गङ्गातीरे हरि-द्वारे निवासं समकल्पयत् («हरिद्वार-तीर्थ विशेष!»)

देवानां कुसुमा-सारैर् मुनि-स्तोत्रैः सुपूजितः))46

निनाय तां निशां तत्र कल्किः परिजनावृतः

प्रातर् ददर्श गङ्गायास् तीरे मुनि-गणान् बहून्)

तस्याः स्नान-व्याज-विष्णोर् आत्मनो दर्शनाकुलान्))47

õ – – – – – | õ õ õ õ õ – | – õ õ õ – | metre follows (seems 7/8)

हरिद्वारे गङ्गा-तट-निकट-पिण्दारक-वने (पिण्दारक तद्= a sacred place) तट स= ) नि-कट= )

वसन्तं श्रीमन्तं निज-गण-वृतं तं मुनि-गणाः

स्तवैः स्तुत्वा स्तुत्वा विधिवदुदितैर् जह्नु-तनयां (जह्नु-तनया«=गंगा»)

प्रपश्यन्तं कल्किं मुनि-जन-गणा द्रष्टुम् अगमन्))48

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कुथोदरी-वधानन्तरं मुनि-दर्शनं नाम द्वितीयो ऽध्यायः))2

 

तृतीय+अंशः) तृतीयो ऽध्यायः) सूत उवाच)

सुस्वागतान् मुनीन् दृष्ट्वा कल्किः परम-धर्म-वित्

पूजयित्वा च विधिवत् सुखासीना’नुवाच तान्))1 कल्किर् उवाच)

के यूयं सूर्य-सङ्काशा मम भाग्यादुपस्थिताः

तीर्थाटनोत्सुका लोक-त्रयाणाम् उपकारकाः))2

वयं लोके पुण्यवन्तो भग्यवन्तो यशस्विनः

यतः कृपाकटाक्षेण युष्माभिर् अवलोकिताः))3

ततस् ते वामदेवो ऽत्रिर् वसिष्ठो गालवो भृगुः

पराशरो नारदो ऽश्वत्थामा रामः कृपस् त्रितः))4 («=परशुराम/ कृपाचार्य»)

दुर्वासा देवलः कण्वो वेदप्रमितिर् अङ्गिराः)

एते च+अन्ये च बहवो मुनयः शंसित-व्रताः))5

कृत्वाग्रे मरुदेवापी चन्द्र-सूर्य-कुलो’द्भवौ

राजानौ तौ महावीर्यौ तपस्या+अभिरतौ चिरम्))6

ऊचुः प्रहृष्टमनसः कल्किं कल्कविनाशनम्

महोदधेस् तीरगतं विष्णुं सुरगणा यथा))7 (तीर तद्= shore / bank)

मुनय ऊचुः)

जय+अशेष-जगन्नाथ! विदित+अखिल-मानस

सृष्टि-स्थिति-लयाध्यक्ष! परमात्मन् प्रसीद नः))8

काल-कर्म-गुणावास प्रसारित-निज-क्रिय!

ब्रह्मादिनुतपादाब्ज! पद्मानाथ प्रसीद नः))9

इति तेषां वचः श्रुत्वा कल्किः प्राह जगत्पतिः

कावेतौ भवतामग्रे महासत्त्वौ तपस्विनाव्))10

कथमत्रागतौ स्तुत्वा गङ्गां मुदितमानसौ

का वा स्तुतिस् तु जाह्नव्या युवयोर्नामनीचके))11

तयोर् मरुः प्रमुदितः कृताञ्जलि-पुटः कृती

आदाव् उवाच विनयी निज-वंशा’नुकीर्तनम्))12

मरुर् उवाच)

सर्वं वेत्सि परात्मापि अन्तर्यामिन् हृदि स्थितः

तवाज्ञया सर्वम् एतत् कथयामि शृणु प्रभो))13

तव नाभेर् अभूद् ब्रह्मा मरीचिस् तत् सुतो ऽभवत्

ततो मनुस् तत् सुतो ऽभूद् ईक्ष्वाकुः सत्य-विक्रमः))14

युवनाश्व इति ख्यातो मान्धाता तत् सुतो ऽभवत्

पुरुकुत्सस् तत् सुतो ऽभूद् अनरणिओ महामतिः)15

त्रसद्दस्युः पिता तस्माद् धर्यश्वस् तृय् अरुणस् ततः (हर्य्-अश्व)

त्रिशङ्कुस् तत् सुतो धीमान् हरिश् चन्द्रः प्रतापवान्))16

हरितस् तत् सुतस् तस्माद् भरुकस् तत् सुतो वृकः

तत् सुतः सगरस् तस्माद् असमञ्जास् ततो ऽंशुमान्))17

ततो दिलीपस् तत् पुत्रो भगीरथ इति स्मृतः

येनानीता जाह्नवीयं ख्याता भगीरथी भुवि)

स्तुता नुता पूजिते’यं तव पादम् उसद्भवा))18

भगीरथात् सुतस् तस्मान् नाभस् तस्माद् अभूद् बली

सिन्धुद्वीप-सुतस् तस्माद् आयुतायुस् ततो ऽभवत्))19

र्तुपर्णस् तत् सुतो ऽभूत् सुदासस् तत् सुतो ऽभवत्

सौदासस् तत् सुतो धीमान् अश्मकस् तत् सुतो मतः))20

मूलकात् स दसरथस् तस्माद् एडविडस् ततः

राजा विश्वसहस् तस्मात् खट्वाङ्गो दीर्घबाहुकः))21

ततो रघुर् अजस् तस्मात् सुतो दशरथः कृती

तस्माद् रामो हरिः साक्षाद् आविर्भूतो जगत्पतिः))22

रामावतारम् आकर्ण्य कल्किः परमहर्षितः

मरुं प्राह विस्तरेण श्रीरामचरितं वद))23 (विस्तर= )

(«मरुने कहाः»)सीता-पतेः कर्म वक्तुं कः समर्थो ऽस्ति भूतले

शेषः सहस्रवदनइर् अपि लालायितो भवेत्))24

तथापि शेमुषी मे ऽस्ति वर्णयामि तवा’ज्ञया

रामस्य चरितं पुण्यं पाप-ताप-प्रमोचनम्))25

õ – õ õ õ – |õ – õ õ õ – | õ – – õ – | (of dochmian metre sort) metre follows:

अजादिविबुधार्थितो ऽजनि चतुर्भिर् अंशौः कुले)

रवेर् अजसुताद् अजो जगति यातुधान-क्षयः)

शिशुः कुशिकजा-ध्वरक्षयकरक्षयो यो बलाद्) (कुशिक विश्वामित्र गधि) (शिशुः=) ध्वर्¢स् =) that ध् looks more like ष् (here text is blotted, hardly legible)

बली ललितकन्धरो जयति जानकी-वल्लभः))26

मुनेर् अनुसहा’नुजो निखिल-शस्त्र-विद्या’तिगो)

गयावति-वन-प्रभो जनक-राज-राजत्सभाम्) (गयावति word that ग hardly legible) गया sacred place name)

विधाय जनमोहनद्युतिमतीव कामद्रुहः)

प्रचणकरचण्दिमा भवनभञ्जने जन्मनः))27

तमः प्रतिम-तेजसं दशरथात्मजं स+अनुजं)

मुनेर् अनु यथा विधेः शशिवदादिदेवं परम्)

निरीक्ष्य जनको मुदा क्षिति-सुता-पतिं संमतं)

निजोचितपणक्षमं मनसि भर्त्सयन्न् आययौ))28

स भूप-परिपूजितो जनकजे’क्षितैर् अर्चितः)

करालकठिनं धनुः करसरोरुहे संहितं)

विभज्य बलवद् दृढं जय रघु+उद्वहे’त्य् उच्चकैर्) (उच्चकैर्=)

ध्वनिं त्रिजगतीगतं परिविधाय रामो बभौ))29

ततो जनक-भूपतिर् दशरथात्मजेभ्यो ददौ

चतस्र उषतीर् मुदा वरचतुर्भ्य उद्वाहने

स्वलंकृतनिजात्मजाः पथि ततो बलं भार्गवश्)

चकार उररीनिजं रघुपतौ महो’ग्रं त्यजन्))30

ततः स्वपुरम् आगतो दशरथस् तु सीतापतिं

नृपं सचिवसंयुतो निज-विचित्र-सिंहासने)

विधातुम् अमलप्रभं परिजनैः कृयाकारिभिः)

समुद्यतमतिं तदा द्रुतम् अवारयत् केकयी))31

ततो गुरुनिदेशतो जनक-राज-कन्यायुतः

प्रयाणमकरोत्सुधीर्यदनुगः सुमित्रासुतः)

वनं निजगणं त्यजन् गुह-गृहे वसन्नादरात्)

व्सृज्य नृपलाञ् छनं रघुपतिर् जटाचीरभृत्))32

प्रियानुजयुतस् ततो मुनिमतो वने पूजितः)

स पञ्चवटिकाश्रमे भरतम् आतुरं संगतम्) (आ-तुर= )

निवार्य मरणं पितुः सम्वधार्य दुःखातुरस्)

तपोवनगतो ऽउअसद् रघुपतिस् ततस् ताः समाः))33

दशाननसहोदरां विषम-बाण-वेध+आतुरां)

समीक्ष्य वररूपिणीं प्रहसतीं सतीं सुन्दरीम्)

निजाश्रयम् अभीप्सतीं जनकजापतिर् लक्ष्मणात्)

कराल-करवालतः समकरोद्विरूपां ततः))34

समाप्य पथि दानवं खरशरैः शनैर् नाशयन्

चतुर्दश-सहस्रकं समहनत् खरं स+अनुगम्

दशाननवशानुगं कनकचारुचञ्चन् मृगं)

प्रिय+अप्रियकरो वने समवधीद् बलाद् राक्षसम्))35

ततो दशमुखस् त्वरंस् तम् अभिवीक्ष्य रामं रुषा)

व्रजन्तम् अनुलक्ष्मणं जनकजा जहाराश्रमे)

ततो रघुपतिः प्रियां दलकुटीरसंस्थापितां)

न वीक्ष्य तु विमूर्छितो बहु विलप्य सीतेति ताम्))36

वने निज-गणाश्रमे नगतले जले पल्वले)

विचित्य पतितं खगं पथि ददर्श सौमित्रिणा) (पथ्ºन्= ) पथ्º= )

जटायुवचनात् ततो दशमुखाहृतां जानकीं

विविच्य कृतवान् मृते पितरि वह्निकृत्यं प्रभुः))37

प्रिवा-विरह-कातरो ऽनुजपुरः सरो राघवो)

धनुर्धरधुरन्धरो हरिबलं नवालापिनम्)

ददर्श ऋषभाचलाद्रविजवालिराजानुज-)

प्रियं पवननन्दनं परिणतं हितं प्रेषितम्))38

ततस् तद् उदितम् मतं पवनपुत्रसुग्रीवयोस्)

तृणाधिपति-भेदनं निज-नृपासन-स्थापितम्)

विविच्य व्यवसायकैर् निजसखाप्रियं वालिनं)

निहत्य हरिभूपतिं निज-सखं स रामो ऽकरोत्))39

अथो’त्तरम् इमां हरिर् जनकजां समन्वेषयन्)

जटायुसहजोदितैर्जलनिधिं तरन्वायुजः)

दसनन-पुरं विशञ् जनकजां समानन्दयन्न्)

अशोकवनिकाश्रमे रघुपतिं पुनः प्राययाव्))40

ततो हनुमता बलाद् अमितरक्षसां नाशनं)

ज्वलज्ज्वलनसंकुलज्वलितदग्ध-लङ्का-पुरम्)

विविच्य रघुनायको जलनिधिं रुषा शोषयन्)

बबन्ध हरियूथपैः परिवृतो नगैर् ईश्वरः))

बभञ्ज पुर-पत्तनं विविधसर्गदुर्गक्षमं

निशाचरपतेः क्रुधा रघुपतिः कृती सद्गतिः))41

ततो ऽनुजयुतो युधि प्रबलचण्डकोदण्डभृत्)

शरैः खरतरैः कृधा गज-रथ+अश्व-हंसाकुले)

कराल-करवालतः प्रबलकालजिह्वाग्रतो

निहत्य वरराक्षसान् नरपतिर् बभौ स+अनुगः))42

ततो ऽतिबलवान् अरैर् गिरिमहीरुहो’द्यत्करैः)

करालतरताडनैर् जनकजारुषा नाशितान्)

निजघ्नुरमरार्दनानतिबलन्दशास्यानुगान्)

नलाङ्गदहरीश्वर ऽशुगसुतर्क्षराजादयः))43

ततो ऽतिबल-लक्ष्मणस् त्रिदसनाथसत्रुंरणे)

जघान घनघोषणानुगगणैर् असृक् प्राशनैः)

प्रहस्त विकटादिकानपि निशाचरान् सङ्गतान्)

निकुम्भमकराक्षकान्निशित-खड्ग-पातैः क्रुधा))44

ततो दशमुखो रणे गज-रथ+अश्वपत्तीश्वरैर्)

अलङ्/घ्यगणकोटिभिः परिवृतो युयोधायुधैः)

कपीश्वरचमूपतेः पतिमनन्तदिव्यायुधं)

रघूद्वहमनिन्दितं सपदि सङ्गतो दुर्जयः))45

दशाननम् अरिंततो विधिवरस्मयावर्धितं)

महाबलपराक्रमं गिरिम् इवाचलं संयुगे)

जघान रघुनायको निशितसायकैर् उद्धतं)

निशाचरचमूपतिं प्रबलकुम्भकर्णं ततः))46

तयोः खरतरैः शरैर् गगनमच्छमाच्छादितं)

बभौ घनघटासमं मुखरमत्तडिद्वह्निभिः)

धनुर्गुणमहाशनिध्वनिभिर् आवृतं भूतलं)

भयङ्कर-निरन्तरं रघुपतेश् च रक्षःपतेः))47

ततो धरणिजारुषा विविधरामबाणौजसा

पपात भुवि रावणस् त्रिदशनाथविद्रावणः)

ततो ऽतिकुतुकी हरिर् ज्वलनरक्षितां जानकीं)

समर्प्य रघुपुङ्गवे निजपुरीं ययौ हर्षितः))48

पुरन्दरकथादरः सपदि तत्र रक्षःपतिम्)

बिभीषणम् अभीषणं समकरोत् ततो राघवः))41

हरीश्वरगणावृतो ऽवनिसुतायुतः सानुजो)

रथे शिवसखेरिते सुविमले लसत्-पुष्पके)

मुनीश्वरगणार्चितो रघुपतिस् त्व् अयोध्यां ययौ)

विविच्य मुनिलाञ्छनं गुहगृहे ऽतिसख्यं स्मरन्))50

ततो निजगणावृतो भरतम् आतुरं सान्त्वयन्)

स्वमातृगणवाक्यतः पितृनिजासने भूपतिः)

वसिष्ठमुनिपुङ्गवाय्ः कृतनिज+अभिषेको विभुः)

समस्तजनपालकः सुरपतिर् यथा संबभौ))51

नरा बहुधनाकरा द्विजवरास् तपस् तत्पराः)

स्वधर्मकृतनिश्चयाः स्वजनसङ्गता निर्भयाः)

घनाः सुबहुवर्षिणो वसुमती सदा हर्षिता)

भवत्य् अतिबले नृपे रघुपताव् अभूत् सज्जगत्))52

गतायुतसमाः प्रियैर् निजगुणैः प्रजा रञ्जयन्)

निजां रघुपतिः प्रियां निज-मनोभवैर् मोहयन्)

मुनि+इन्द्र-गण-संयुतो ऽप्य् अयजद् आदि-देवान् मखैर्)

धनैर् विपुलदक्षिणैर् अतुल-वाजि-मेघैस् त्रिभिः))53

ततः किमपि कारणं मनसि भावयन् भूपतिर्)

जहौ जनकजां वने रघुवरस् तदा निर्घृणः)

ततो निजमतं स्मरन् समनयत् प्रचेतः सुतो)

निजाश्रमम् उदारधी रघुपतेः प्रियां दुःखिताम्))54

ततः कुश-लवौ सुतौ प्रसुषुवे धरित्री-सुता)

महाबल-पराक्रमौ रघुपतेर् यशोगायनौ)

स ताम् अपि सुतान्वितां मुनिवरस् तु रामा’न्तिके)

समर्पयद् अनिन्दितां सुरवरैः सदा वन्दिताम्))55

ततो रघुपतिस् तु तां सुतयुतां रुदन्तीं पुरो)

जगाद दहने पुनः प्रविश शोधनायात्मनः)

इति+इरितम् अवेक्ष्य सा रघुपतेः पदाब्जे नता)

विवेश जननीयुता मणिगणोज्ज्वलं भूतलम्))56

निरीक्ष्य रघुनायको जनकजाप्रयाणं स्मरन्)

वसिष्ठ-गुरु-योगतो ऽनुज-युतो ऽगमत् स्वं पदम्)

पुरः स्थितजनैः सुअकैः पशुभिर् ईश्वरः संस्पृशन्) (पुरः स्थिते=it being imminent) सुअक=

मुदा सरयुजीवनं रथ-वरैः परीतो विभुः))57 (सर्¢यु=m air , wind/ f N of a well-known river (commonly called Surjoo) on which stood the ancient city अयोध्या)

– – – õ õ – | õ – õ õ õ – | – | – õ – | – õ –  metre follows:

ये शृण्वन्ति रघूद्वहस्य चरितं कर्नामृतं सादरात्)

संसार+अर्णव-शोषणञ् च पठताम् आमोददं मोक्षदम्)

रोगाणाम् इह शान्तये धन-जन-स्वर्ग+आदि-सम्पत्तये)

वंशानाम् अपि वृद्धये प्रभवति श्रीशः परेशः प्रभुः))58

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

सूर्य-वंश+अनुवर्णने श्री-रामचन्द्र-चरितं नाम तृतीयो ऽध्यायः))3

 

तृतीयांशः) चतुर्थो ऽध्यायः)

रामात् कुसो ऽभूद् अतिथिस् ततो ऽभून् निषधान् नभः

तस्माद् अभूत् पुण्डरीकः क्षेमधान्व् ऽभवत् ततः))1

देवानीकस् ततो हीनः पारिपात्रो ऽथ हीनतः

बलाहकस् ततो ऽर्कश् च रजनाभस् ततो ऽभवत्))2

खाणाद् विधृतस् तस्माद् धिरण्यनाभ-सङितः (हिरण्य-नाभ)

ततः पुष्पाद् ध्रुवस् तस्मात् स्यन्दनो ऽथ+अग्निवर्णकः))3

तस्माच् छीघ्रो ऽभवत् पुत्रः पिता मे ऽतुल-विक्रमः

तस्मान् मरुं मां के ऽपि+इह बुधञ् च+अपि सुमित्रकम्))4

कलाप-ग्रामम् आसाद्य विद्धि सत्तपसि स्थितम् («कलाप-ग्राम: यह ग्राम हिमालय पर्वतके दक्षिणमें है) यदु-कुलका क्षय होनेपर श्री-कृष्णजीकी दूसरी रानी सत्यभामा तपकरनेको इसग्राममें गईथी»)

तव+अवतारं विज्ञाय व्यासात् सत्यवती-सुतात्))5

प्रतीक्ष्य कालं लक्षाब्दं कलेः प्राप्तस्तवान्तिकम्)

जन्म-कोट्यंहसां राशेर् नाशनं धर्म-शासनम्)

यशः-कीर्ति-करं सर्व-काम-पूरं परात्मनः))6

कल्किर् उवाच)

ज्ञातस् तव+अन्वयस् त्वञ् च सूर्य-वंश-समुद्भवः

द्वितीयः को ऽपरः श्रीमान्-महापुरुष-लक्षणः))7

इति कल्कि-वचः श्रुत्वा देवापिर् मधुराक्षराम्

वाणीं विनय-सम्पन्नः प्रवक्तुम् उपचक्रमे))8

देवापिर् उवाच)

प्रलयान्ते नाभि-पद्मात् तव+अभूच् चतुराननः

तद् ईय-तनयाद् अत्रेश् चन्द्रस् तस्मात् ततो बुधः))9

तस्मात् पुरूरउआ जज्ञे ययातिर् नहुषस् ततः

देवयान्यां ययातिस् तु यदुं तुर्वसुम् एव च))10

शर्मिष्थायां तथा द्रुह्युञ् च+अनुं पूरुञ् च सत्पते (सत्पते=«हे साधुपालक»)

जनयाम् आस भूत+आदिर् भूतानि+इव सिसृक्षया))11(ययाति 5 sons correspond to the 5 elements)

पूरोर् जन्मेजयस् तस्मात् प्रचिन्वान् अभवत् ततः

प्रवीरस् तन् मनस्युर् वै तस्माच् च+अभयदो ऽभवत्))12

उरुक्षयाच् च तृयरुणिस् ततो ऽभूत् पुष्करारुणिः

बृहत्क्षेत्राद् अभूद् धस्ती यन् नाम्ना हस्तिनापुरम्))13

अजमीढो द्विमीढश् च पुरमीढस् तु तत् सुताः (= of हस्ति 3 sons)

अजमीढाद् अभूद् ऋक्षस् तस्मात् संवरणात् कुरुः))14

कुरोः परिक्षित् सुधनुर् जह्नुर् निषध एव च («परीक्षित्के पुत्र सुधनु, जह्नु और निषध हुए»)

सुहोत्रो ऽभूत् सुधनुषश् च्वनाच् च ततः कृती))15 («सुहोत्रका पुत्र च्यवन»)

ततो बृहद्रथस् तस्मात् कुशाग्राद् ऋषबो ऽभवत्

ततः सत्यजितः पुत्रः पुष्पवान् नहुषस् ततः))16

बृहद्रथ+अन्य-भर्यायां जरासन्धः परन्तपः

सहदेवस् ततस् तस्मात् सोमापिर् यच् छ्रुतश्रवाः ))17

सुरथाद् विदूरथस् तस्मात् सार्वभौमो ऽभवत् ततः (metrically wrong, 5 syllables instead of 4, probably because it is proper names that could not change to fit)

जयसेनाद् रथानीको ऽभूद् युत+आयुश् च कोपनः))18 (युत=kept off/ removed/separate)

तस्माद् देवातिथिस् तस्माद् दृक्षस् तस्माद् दिलीपकः

तस्मात् प्रतीपकस् तस्य देवापिर् अहम् ईश्वर!))19

राज्यं शान्तनवे दत्त्वा तपस्य् एकधिया चिरम्

कलाप-ग्रामम् आसाद्य त्वां दिदृक्षुर् इह+अगतः))20

मरुणा ऽनेन मुनिबिर् एबिः प्राप्य पदाम्बुजम्

तव काल-कराल+अस्याद् यास्याम्य् आत्मवतां पदम्))21 (अस्याद्=from mouth)

तयोर् एवं वचः श्रुत्वा कल्किः कमल-लोचनः

प्रहस्य मरु-देवापि समाश्वास्य समब्रवीत्))22

कल्किर् उवाच)

युवां परम-धर्मज्ञौ  राजानौ विदिताव् उभौ

मद् आदेश-करौ भूत्वा निज-राज्यं भरिष्यथः))23 (आदेश =)

मरो त्वाम् अभिषेक्ष्यामि निज+अयोध्या-पुरे ऽधुना

हत्वा म्लेच्छान् अधर्मिष्थान् प्रजा-भूत-विहिंसकान्))24

देवापे तव राज्ये त्वां हस्तिनापुरपत्तने

अभिषेक्ष्यामि राज+र्षे हत्वा पुक्कसकान् रणे))25

मथुरा+अयाम् अहं स्थित्वा हरिष्यामि तु वो भयम्

शय्याकर्णान् उष्ट्रमुखान् एक-जङ्/घान् विनोदरान्))26

हत्वा कृतं युगं कृत्वा पालयिष्याम्य् अहं प्रजाः

तपो-वेशं व्रतं त्यक्त्वा समारुह्य रथोत्तमम्))27

युवां शस्त्र+अस्त्र-कुशलौ सेना-गण-परिच्छदौ (परि-च्छद्=furnished or provided or adorned with (comp))

भूत्वा महारथौ लोके मया सह चरिष्यथः))28 (मया सह=)

विशाखयूप-भूपालस् तनयां विनयान्विताम्

विवाहे रुचिरापाङ्गीं सुन्दरीं त्वां प्रदास्यति))29

साधो भूपाल लोकानां स्वस्तये कुरु मे वचः («हे मरो!»)

रुचिराश्व-सुतां शान्तां देवापे त्वं समुद्वह))30 («शान्ता-नामक»)

इत्य् आश्वासकथाः कल्केः श्रुत्वा तौ मुनिभिः सह

विस्मया-विष्ट-हृदयौ मेनाते हरिम् ईश्वरम्))31

इति ब्रुवत्य् अभयदे आकाशात् सूर्य-सन्निभौ)

रथौ नाना-मणि-व्रात-घटितौ कामगौ पुरः)

समायातौ ज्वलद्-दिव्य-शस्त्र+अस्त्रैः परिवारितौ))32

ददृशुस् ते सदोमध्ये विश्व-कर्म-विनिर्मितौ

भूपा मुनि-गणाः सभ्याः सहर्षाः किम् इति+इरिताः))33

कल्किर् उवाच)

युवाम् आदित्य-सोमे’न्द्र-यमैवश्रवणाङ्गजौ

राजानौ लोक-रक्ष+अर्थम् आविर्भूतौ विदन्त्यमी))34 (आव्ßर्-भूत=become apparent , visible , manifest)

कालेनाच्छादिताकारौ मम सङ्गादिहोदितौ

युवां रथाव् आरुहतां शक्र-दत्तं मम+आज्ञया))35 (आ-रुह=leaping up , mounting , ascending)

एवं वदति विश्वे’शे पद्मनाथे सनातने

देवा ववर्षुः कुसुमैस्) तुष्टुवुर् मुनयो ऽग्रतः))36 (ऽग्रत्Üः =in front, before/in the beginning, first RV/(with gen) before, in presence of)

गङ्गावारिपरिक्लिन्न-शिरोभूति-परागवान्

शनैः पर्वतजा-सङ्ग-शिववत् पवनो ववौ))37 (ववौ= blew) (शनैः=quiet , calm , soft)

– – – – | õ õ õ õ õ – | – õ – | – õ – | – metre follows)

तत्रायातः प्रमुदित-तनुस्-तप्त-चामीकर+आभो)

धर्मावासः सु-रुचिर-जटाचीरभृद्-दण्ड-हस्तः)

लोकातीतो निज-तनु-मरुन् नाशिता ऽधर्म-संघस्)

तेजोराशिः सनक-सदृशो मस्करी पुष्कराक्षः))38

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

चन्द्र-वंश+अनुकीर्तनं नाम चतुर्थो ऽध्यायः))4

 

 तृतीय+अंशः) पञ्चमो ऽध्यायः) शुक उवाच)

अथ कल्किः समालोक्य सदसाम् पतिभिः सह

समुत्थाय ववन्दे तं पाद्य+अर्घ्य+आचमन+आदिभिः))1

वृद्धं संवेश्य तं भिक्षुं सर्वाश्रम-नमस्कृतम्

पप्रच्छ को भवानत्र मम भाग्याद् इहा’गतः))2

प्रायशो मानवा लोके लोकानां पारणेच्छया

चरन्ति सर्व-सुहृदः पूर्णा विगतकल्मषाः))3

मस्कर्य् उवाच)

अहं कृतयुगं श्रिश तव+आदेशकरं परम्

तव+आविर्-भाव-विभवम् ईक्षणार्थम् इहा’गतम्))4 (तद् ईक्षण=look, view, aspect sight)

निर्-उपाधिर् भवान् कालः सो’पाधित्वम् उपागतः

क्षण-दण्ड-लव+आद्य्-अङ्गैर् मायया रचितं स्वया))5

पक्ष+अहो’रात्र-मास+र्तु-संवत्सर-युग+आदयः

तवे’क्षया चरन्त्य् एते मनवश् च चतुर्दश))6 («40 मनु»)

स्वायम्भुवस् तु प्रथमस् ततः स्वारोचिषो मनुः

तृतीय उत्तमस् तस्माच् चतुर्थस् तामसः स्मृतः))7

पञ्चमो रैवतः षष्ठश् चक्षुषः परि-कीर्तितः

वैवस्वतः सप्तमो वै ततः सावर्णिर् अष्टमः))8

नवमो दक्षसावर्णिर् ब्रह्मसावर्णिकस् ततः

दशमो धर्मसावर्णिर् एकादशः स उच्यते))9

रुद्रसावर्णिकस् तत्र मनुर् वैं द्वादशः स्मृतः

त्रयोदश-मनुर् वेदसावर्णिर् लोक-विश्रुतः))10

चतुर्दशे’न्द्रसावर्णिर् एते तव विभूतयः

यान्त्यायान्ति प्रकाशन्ते नाम-रूप+आदि-भेदतः))11

द्वादशाब्दसहस्रण देवानाञ् च चतुर्-युगम्

चत्वारि त्रीणि द्वे चैकं सहस्रगणितं मतम्))12

तावच् छतानि चत्वारि त्रीणि द्वे चै’चम् एव हि

सन्ध्याक्रमेण तेषान् तु सन्ध्यांशो ऽपि तथाविधः))13

एक-सप्ततिकं तत्र युगं भुङ्क्ते  मनुर् भुवि) (भुङ्क्त्Ý (भुज्)= enjoy)

मनूनाम् अपि सर्वेषाम् एवं परिणातिर् भवेत्)

दिवा प्रजापतेस् तत् तु निशा सा परिकीर्तिता))14

अहो-रात्रञ् च पक्षस् ते मास-संवत्सरर् तवः

सद्-उपाधिकृतः कालो ब्रह्मणो जन्म-मृत्यु-कृत्))15

शत-संवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि

लयान्ते त्वन् नाभि-मध्याद् उत्थितः सृजति प्रभुः))16

तत्र कृत-युग+अन्ते ऽहं कालं सद्-धर्म-पालकम्

कृतकृत्याः प्रजा यत्र तन् नाम्ना मां कृतं विदुः))17

इति तद् वच आश्रुत्य कल्किर् निज-जनावृतः

प्रहर्षम् अतुलं लब्धा श्रुत्वा तद् वचन+अमृतम्))18

अवहित्थाम् उपालक्ष्य युगस्याह जनान् हितान्

योद्धु-कामः कलेः पूर्यां  हृष्तो विशसने प्रभुः))19

õ õ õ õ õ õ – | õ – õ – – || õ õ õ õ – õ õ – | õ – õ – – || metre follows:

गज-रथ-तुरगान् नरांश् च योधान्)

कनक-विचित्र-विभूषणाचिताङ्गान्))

धृत-विविध-वर+अस्त्र-शस्त्र-पूगान्)

युधि-निपुणान् गणयध्वम् आनयध्वम्))20

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कृत-युग+आगमनं नाम पञ्चमो ऽध्यायः))5

 

तृतीय+अंशः) षष्ठो ऽध्यायः) सूत उवाच)

इति तौ मरु-देउआपी श्रुत्वा कल्केर् वचः पुरः

कृतो’द्वाहौ रथ+आरूढौ समायातौ महाभुजौ))1

नानायुधधरैः सैन्यैर् आवृतौ शूरमानिनौ

बद्ध-गोधाङ्गुलि-त्रणौ दंशितौ बद्ध-हस्तकौ))2

कार्ष्नायस-शिरस्-त्राणौ धनुर्-धर-धुरन्-धरौ)

अक्षौहिणीभिः षड्गभिस् तु कम्पयन्तौ भुवं भरैः))3(अक्षौहिणी one syllable is not counted in metre as in श्रीमद्-भगवतम्)

विशाखयूप-भूपस् तु गज-लक्षैः समावृतः

अश्वैः सहस्रनि-युतैः रथैः सप्त-सहस्रकैः))04

पदातिभिर् द्वि-लक्षैश् च सन्नद्धैर् धृतकार्मुकैः

वातोद्धूतो’त्तरोष्नीषैः सर्वतः परिवारितः))5

रुधिराश्वसहस्राणां पञ्चाशद्भिर् मगारथैः

गजैर् दशशतैर् मत्तैर् नव-लक्षैर् वृतो बभौ))6

अक्षौहिणीभिर् दशभिः कल्किः पर-पुरञ्-जयः

समावृतस् तथा देवैर् एवम् इन्द्रो दिवि स्वराट्))7

भ्रातृ-पुत्र-सुहृद्भिश् च मुदितः सैनिकैर् वृतः

ययौ दिग्-विजयाकाङ्क्षी जगताम् ईश्वरः प्रभुः))8

काले तस्मिन् द्विजो भूत्वा धर्मः परिजनैः सह

सम्-आ-जगाम कलिना बलिना+अपि निराकृतः))9

र्तं प्रसादम् अभयं सुखं मुदम् अथ स्वयम्

योगम् अर्थं ततो ऽदर्पं स्मृतिं क्षेमं प्रतिश्रयम्))10

नर-नारायणौ चो’भौ हरेर् अंशौ तपोव्रतौ

धर्मस् त्व् एतान् समादाय पुत्रान् स्त्रीश् चा’गतस् त्वरन्))11

श्रद्धा मैत्री दया शान्तिस् तुष्तिः पुष्तिः क्रिया+उन्नतिः

बुद्धिर् मेधा तितिक्षा च ह्रीर् मूर्तिर् धर्म-पालकाः))12

एतास् तेन सहायाता निज-बन्धु-गणैः सह

कल्किम् आलोकितुं तत्र निज-कार्यं निवेदितुम्))13

कल्किर् द्विजं समासाद्य पूजयित्वा यथाविधि

प्रोवाच विनयापन्नः कस् त्वं कस्माद् इहा’गतः))14

स्त्रीभिः पुत्रैश् च सहितः क्षीण-पुण्य इव ग्रहः

कस्य वा विषयाद् राज्नस् तत् तत् त्वं वद तावतः))

पुत्राः स्त्रियश् च ते दीना हीन-स्व्-अबल-पौरुषाः

वैष्णवाः साधवो यद्वत् पाखण्दैश् च तिरस्-कृताः))16

कल्केर् इति वचः श्रुत्वा धर्मः शर्म निजं स्मरन्

प्रोवच कमलानाथम् अनाथस् त्व् अति-कातरः))17

पुत्रैः स्त्रीभिर् निज-जनैः कृताञ्जलि-पुटैर् हरिम्

स्तुत्वा नत्वा पूजयित्वा मुदितं तं दयापरम्))18

धर्म उवाच)

शृणु कल्के मम+अख्यानं धर्मो ऽहं ब्रह्म-रूपिणः

तव वक्षः-स्थलाज् जातः कामदः सर्वदेहिनाम्))19

देवानाम् अग्रणीर् हव्य-कव्यानां काम-धुग् विभुः

तव+आज्ञया चराम्य् एव साधु-कीर्ति-कृद् अन्व् अहम्))20

सो ऽहं कालेन बलिना कलिना+अपि निराकृतः

शक-काम्बोज-शबरैः सर्वैर् आवासवासिना))21

अधुना ते ऽखिला-धार! पाद-मूलम् उपागताः

यथा संसार-काल+अग्नि-संतप्ताः साधवो ऽर्दिताः))22

इति वाग्भिर् अपूर्वाभिर् धर्मेण परितोषितः

कल्किः कल्क-हरः श्रीमान् आह संहर्षयञ् छनैः))23

धर्म! कृत-युगं पश्य मरुं चण्ड+अंशु-वंशजम्

मां जानासि यथा जातं धातृ-प्रार्थित-विग्रहम्))24

किटकैर् बौद्ध-दलनम् इति मत्वा सुखी भव (किटक/ see किटिक=a kind of weapon (?) Paa/n/ 2-4, 85 Vaartt/ 3 Pat)

अवैष्णवानाम् अन्येषां तवो’पद्रव-कारिणाम्)

जिघांसुर्यामि सेनाभिश् चर गां त्वं विनिर्भयः))25

का भीतिस् ते क्व मोहो ऽस्ति यज्ञ-दान-तपो-व्रतैः

सहितैः संचर विभो! मयि सत्ये व्युपस्थिते))26

अहं यामि त्वया गच्छ स्व-पुत्रैर् बान्धवैः सह

दिशां जयार्थं त्वं शत्रु-निग्रहार्थं जगत्-प्रिय))27

इति कल्केर् वचः श्रुत्वा धर्मः परमहर्षितः

गन्तुं कृतमतिस्तेन आधिपत्यममं स्मरन्))28

सिद्धाश्रमे निज-जनान् अवस्थाप्य स्त्रियश् च ताः))29

सन्नद्धः साधु-सत्कारैर् वेद-ब्रह्म-महारथः

नाना-शास्त्रान्वेषणेषु संकल्प-वरकार्मुकः))30

सप्त-स्वर+अश्वो भूदेव-सारथिर् वह्निर् आश्रयः

क्रियाभेदबलोपेतः प्रययौ धर्म-नायकः))31

यज्ञ-दान-तपः-पात्रैर् यमैश्च नियमैर् वृतः

खश-काम्बोजकान् सर्वाञ् छबरान् बर्बरान् अपि))32

जेतुं कल्किर् ययौ यत्र कलेर् आवासम् ईप्सितम्

भूतावासबलोपेतं सारमेयवराकुलम्))33

गोमांस-पूतिगन्धाध्यं काको’लूचशिवावृतम्

स्त्रीणां दुर्द्यूत-कलह-विवाद-व्यसन+आश्रयम्))34

घोरं जगद्-भयकरं  कामिनी-स्वामिनं गृहम् (स्वामिन्= )

कलिः श्रुत्वोद्यमं कल्केः पुत्र-पौत्र-वृतः क्रुधा))35

पुराद् विशसनात् प्रायात् प्रेचकाक्ष-रथोपरि

भर्मः कलिं समालोक्य र्षिभिः परिवारितः))36

युयुधे तेन सहसा ल्कि-वाक्-प्रचोदितः

र्तेन दम्भः संग्रामे प्रसादो लोभम् आह्वयत्))37 (आह्वयत्=)

समयाद् अभयं क्रोधो भयं सुखम् उपाययौ

निरयो मुदम् आसाद्य युयुधे विविध+आयुधैः))38

आधिर्-योगेन च व्याधिः क्षेमेण च बलीयसा

प्रश्रयेण तथा ग्लानिर् जरा स्मृतिम् उपाह्वयत्))39

एवं वृत्तो महाघोरो युद्धः परमदारुणः

तं द्रष्टुम् आगता देवा ब्रह्माद्याः खे विभूतिभिः))40

मरुः खशैश् च काम्बोजैर् युयुधे भीम-विक्रमैः

देवापिः समरे चौनैर् बर्बरैस् तद् गणैर् अपि))41 (in the dictionary there is no चौन nor चैन nor चुन) only चीन= Chinese people) so must be read चीनैर्, चौनैर् being printing error) of course can be read चौडैर्) the हिन्दि translation says «चीन (चोल) बर्बर»)

विशाखयूप-भूपालः पुलिन्दैः श्वपचैः सह

युयुधे विविधैः शस्त्रायृ अस्त्रैर् दिव्यैर् महाप्रभैः))42

कल्किः कोक-विकोकाभ्यां वाहिनीभिर् वरायुधैः

तौ तु कोक-विकोकौ च ब्रह्मणो वर-दर्पितौ))43

भ्रातरौ दानव-श्रेष्थौ मत्तउ युद्ध-विशारदौ

एक-रूपौ महासत्त्वौ देवानां भय-वर्धनौ))44

पदातिकौ गदाहस्तौ वज्राङ्गौ यिनौ दिशाम्

शुम्भैः परिवृतौ मृत्यु-जिताव् एकत्र योधनात्))45

ताभ्यां स युयुधे कल्किः सेना-गण-समन्वितः

शुभानां कल्कि-सैन्यानां समरस् तुमुलो ऽभवत्))46

ह्रेषितैर् बृंहितैर् दन्त-शब्दैष् टङ्कार-नादितैः

शूरो’त्क्रुष्तैर् बाहु-वेगैः संशब्दस् तलताडनैः))47

संपूरिता दिशः सर्वा लोका नो शर्म लेभिरे

देवाश् च भय-संत्रस्ता दिवि व्यस्तपथा ययुः))48

– – – – | – õ – | – õ – – | metre follows)

exceptionally õ – – – | – õ – | – õ – – |

पाशैर् दण्दैः खड्ग-शक्त्य्-र्ष्ति-शूलैर्)

गदा-घातैर् बाण-पातैश् च घोरैः)

युद्धे शूरास् छिन्न-बाह्व्-अङ्/घ्रि-मध्याः)

पेतुः संख्ये शतशः कोटिशश् च))49

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्कि-सेना-संग्रामो नाम षष्ठो ऽध्यायः)) (संग्रामः = multitude, army, combat)

 तृतीय+अंशः) सप्तमो ऽध्यायः) सूत उवाच)

एवं प्रवृत्ते संग्रामे धर्मः परम-कोपनः

कृतेन सहितो घोरं युयुधे कलिना सह))1(कृतेन=«सत्ययुगके साथ»)

कलिर् दमित्र-बाणौघैर् धर्मस्य+अपि कृतस्य च

पराभूतः पुरीं प्रायात् त्यक्त्वा गर्दभ-वाहनम्))2 (गर्दभ्Ü= )

विच्छिन्न-पेचक-रथः स्रवद्रक्ताङ्गसञ्चयः

छछुर्-गन्धः करालास्यः स्त्री-स्वामिकम् अगाद् गृहम्))3

दम्भः सम्भोग-रहितो’द्धृत-बाण-गणा-हतः (ýद्-धृत= )

व्याकुलः स्वकुलांगारो निःसारः प्राविशद् गृहम्))4

लोभः प्रसाद+अभिहतो गदया भिन्न-मस्तकः

सारमेय-रथं छिन्नं त्यक्त्वा+अगाद् रुधिरं वमन्))5 (वमन्= )

अभयेन जितः क्रोधः कषायिकृत-लोचनः

गन्धाखु-वाहं विच्छिन्नं त्यक्त्वा विशसनं गतः))6 (गन्धाखु स= the musk rat)

भयं सुखतलाघाताद् गतासुर् न्य्-अपतद् भ.्रुवि («पृथ्वीपर गिरपडा»)

निरयो मुद-मुष्टिभ्यां पीडिता यमम् आययौ))7 (मुष्ट्ß= )

आधि-व्याध्य्-आदयः सर्वे त्यक्त्वा वाहम् उपाद्रवन्

नाना-देशान् भयो’द्विग्नाः कृतबाण-प्रपीडिताः))8

धर्मः कृतेन सहितो गत्वा विशसनं कलेः

नगरं बाण-दहनैर् ददाह कलिना सह))9

कलिर् विप्लुष्ट-सर्व+अङ्गो मृत-दारो मृत-प्रजः

जगामैको रुदन्दीनो वर्ष+अन्तरम् अलक्षितः))10 (Ü-लक्षितः=)

मरुस् तु शक-काम्बोजाञ् घ्ने दिव्य+अस्त्र-तेसा

देवापिः शबरांश् चोलान् बर्बरान्स् तद् गणान् अपि))11 (चोल/चोड=people in southern India on the Coromandel (= [चोल-मण्डल]) coast)

दिव्य+अस्त्र-शस्त्र-सम्पातैर् अर्दयाम् आस वीर्यवान्

विशाखयूप-भूपालः पुलिन्दान् पुक्कसान् अपि))12

जघान विमल-प्रज्ञः खड्गपातेन भूरिणा

नाना+अस्त्र-शस्त्र-वर्षैस् ते योधा नेशुर् अनेकधा))13 (नश्>ननाश>plural: नेशुर्)

कल्किः कोक-विकोकाभ्यां गदा-पाणिर् युधां पतिः

युयुधे विन्यासविज्ञो लोकानां जनयन् भयम्))14

वृकासुरस्य पुत्रौ तौ नप्तारौ शकुनेर् हरिः

तयोः कल्किः स युयुदे मधु-कैटभयोर् यथा))15

तयोर् गदा प्रहारेण चूर्नितांगस्य तत्-पतेः

कराच् च्युता’पतद् भूमौ दृष्त्वो’चुरित्यहो जनाः))16

ततः पुनः क्रुधा विष्णुर् जगज्-जिस्नुर् महाभुजः

भल्लकेन शिरस् तस्य विकोकस्य+अच्छिनत् प्रभुः))17 (भल्ल=a kind of arrow or missile with a point of a particurlar shape)

मृतो विकोककोस्य दर्शनाद् उत्थितो बली

तद् दृ्टा विस्मिता देवाः ल्किश् च परवीरहा))18

प्रतिर्तुर् गदापाेः कोस्य+अप्य् अच्छिनच् छिरः

मृतः कोको विकोकस्य दृ्टिपातात् समुत्थितः))19

पुनस् तौ मिलितौ तेन युयुधाते महाबलौ

का-रूप-धरौ वीरौ का-मृत्यू इवापरौ))20

्ग-चर्म-धरौ ल्किं प्रहरन्तौ पुनः पुनः

ल्किक्रुधा तयोस् तद्वद् बाेन शिरसी हते))21

पुनर् लग्ने समालोक्य हरिश् चिन्तापरो ऽभवत्

विसत्त्वत्वम् अथा’लोक्य तुरगस् तावताडयत्))22

काल-कल्पौ दुराधर्षौ तुरगेणार्दितौ भृशम्

कल्केस् तं जघ्नतुर् भाणैर् अमर्षात् ताम्र-लोचनौ))23 (ताम्र= (temir, metall)

तयोर् भुजान्तरन् सो ऽश्वः क्रुधा समदशद् भृशम्

तौ तु प्रभिन्नास्थिभुजाव् विशस्ताङ्गदकार्मुकौ

पुच्छं जगृहतुः सप्तेर् गो-पुच्छं बालकाव् इव))24 (पुच्छ= )

धृत-पुच्छौ मुर्छितौ तौ तत्-क्षणात् पुनर् उत्थितौ

पश्चात् पद्भ्यां दृढं जघ्ने तयोर् वक्षसि वज्रवत्))25

त्यक्त- पुच्छौ मुर्छितौ तौ तत्-क्षणात् पुनर् उत्थितौ

पुरतः कल्किम् आलोक्य बभाषाते स्फुटाक्षरौ))26 (स्फुट= )

ततो ब्रह्मा तमाभ्येत्य कृताञ्जलि-पुटः शनैः

प्रोवाच कल्किं नै’वाम् ऊ शस्त्र+अस्त्रैर् वधम् अर्हतः))27

कराघाताद् एककाले उभयोर् निर्मितो वधः

उभयोर् दर्शनाद् एव नो’भयोर् मरणं क्वचित्

विदित्वे’ति कुरुष्व्-आत्मन् युगपच् च+अनयोर् वधम्))28

इति ब्रह्मा-वचः श्रुत्वा त्यक्त-शस्त्र+अस्त्र-वाहनः

तयोः प्रहरतोः स्वैरं कल्किर् दानवयोः क्रुधा

मुष्टिभ्यां वज्र-कल्पाभ्यां बभञ्ज शिरसी तयोः))29

तौ तत्र भग्नमस्तिष्कौ भग्न-शृङ्गाव् अगाव् इव

पेततुर् दिवि देवानां भयदौ भुवि बाधकौ))30

तद् दृष्ट्वा महदाश्चर्यं गन्धर्व+अप्सरसां गणाः

ननृतुर् जगुस् तुष्टुवुश् मुनयः सिद्ध-चारणाः

देवाश् च कुसुमा-सारैर् ववर्षुर् हर्ष-मानसाः))31

दिवि दुन्दुभयो नेदुः प्रसन्नाश् च+अभवन् दिशः)

तयोर् वध-प्रमुदितः कविर्-दश-सहस्रकान्)

स+अश्वान् महारथान् साक्षाद् अहनद् दिव्य-सायकैः))32 (सायक= )

प्राज्ञः शत-सहस्राणां योधानां रणमूर्धनि

क्षयं नित्ये सुमन्त्रस् तु रथिनां पञ्च-विशतिः))33

एवम् अन्ये गर्ग्य-भर्ग-विशाल+आद्या महारथान्

निजघ्नुः समरे क्रुद्धा निषादान् म्लेच्छ-बर्बरान्))34

 

एवं विजित्य तान् सर्वान् कल्किर् भूप-गणैः सह

शय्याकर्णैश् च भल्लाट-नगरञ् जेतुम् आययौ))35 (शय्या=)

– – – – | – õ – | – õ – – | metre follows)

नानावाद्यैर् लोकसंघैर् वरास्त्रैर्)

नानावस्त्रैर् भूषणैर् भूषित+अङ्गैः)

नानावाहैश् चामरैर् वीज्यमानैर्)

यातो योद्धुं कल्किर् अत्य्-उग्रसेनः))36

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कोक-विकोक+आदीनां वधो नाम सप्तमो ऽध्यायः))7

 

 तृतीय+अंशः) अष्टमो ऽध्यायः) सूत उवाच)

सेना-गणैः परिवृतः कल्किर् नारायणः प्रभुः)

भल्लाट-नगरं प्रायात् खड्ग-धृक् सप्ति-वाहनः))1 (भल्लाट)

स भल्लाटे’श्वरो योगी ज्ञात्वा विष्णुं जगत्-पतिम्

निज-सेना-गणैः पूर्णो योद्धु-कामो हरिं ययौ))2

स हर्षो’त्-पुलकः श्रीमान् दीर्घाङ्गः कृष्ण-भावनः) (भावनः=)

शशि-ध्वजो महातेजा गज+अयुत-बलः सुधीः))3 (सु-ध्ßßः=)

तस्य पत्नी महादेवी विष्णु-व्रत-परायणा

सुशान्ता स्वामिनं प्राह कल्किना योद्धुम् उद्यतम्))4

नाथ कान्तं जगन्-नाथं सर्वान्तर्यामिनं प्रभुम्

कल्किं नारायणं साक्षात् कथं त्वं प्रहरिष्यसि))5

शशिध्वज उवाच)

सुशान्ते परमो धर्मः प्रजापति-विनिर्मितः

युद्धे प्रहारः सर्वत्र गुरौ शिष्ये हरेर् इव))6

जीवतो राज-भोगः स्यान् मृतः स्वर्गे प्रमोदते

युद्धे जयो वा मृत्युर् वा क्षत्रियाणां सुखावहः))7

सुशान्तो’वाच)

देवत्वं भूपतित्वं वा विषयाविष्टका मिनाम् (विषय=)

उन्मदानां भवेद् एव न हरेः पाद-सेविनाम्))8

त्वं सेवकः स च+अपीसस् त्वं निष्कामः स चाप्रद्ः

युवयोर् युद्धमिलनं कथं मोहाद् भविष्यति))9

शशिध्वज उवाच)

द्वन्द्वातीते यदि द्वन्द्वम् ईश्वरे सेवके तथा

देहावेशाल् लीलयै’व सा सेवा स्यात् तथा मम))10

देहावेशाद् ईश्वरस्य कामाद्या दैहिका गुणाः

मायाङ्गा यदि जायन्ते विषयाश् च न किं तथा))11

ब्रह्मतो ब्रह्मतेशस्य शरीरित्वे शरीरिता

सेवकस्याभेददृशस् त्व् एवं जन्म-लयोदयाः))12

सेव्य-सेवकता विष्णोर् माया सेवेति कीर्तिता

द्वैत+अद्वैतस्य चेष्टा+एषा त्रिवर्ग-जनिका सताम्))13

अतो’ऽहं कल्किना योद्धुं यामि कान्ते स्वसेनया («हे कान्ते!»)

त्वं तं पूजय कान्ते’द्य कमलापतिम् ईश्वरम्))14

सुशान्ता+उवाच)

कृतार्था’हं त्वया विष्णु-सेवा-संमिलितात्मना

स्वामिन्न् इह परत्र+अपि वैष्णवी प्रथिता गतिः))15

इति तस्या वल्गु-वाग्भिः प्रणतायाः शशिध्वजः

आत्मानं वैष्णवं मेने साश्रु-नेत्रो हरिं स्मरन्))16

ताम् आलिङ्ग्य प्रमुदितः शूरैर् बहुभिर् आवृतः

वदन् नाम स्मरन् रूपं वैष्णवैर् योद्धुम् आययौ))17

गत्वा तु कल्कि-सेनायां विद्राव्य महतीं चमूम्

शय्याकर्ण-गणैर् वीरैः सन्नद्धैर् उद्यत+आयुधैः))18

शशिध्वज-सुतः श्रीमान् सूर्यकेतुर् महाबलः

मरु-भूपेन युयुधे वैस्णवो धन्विनां वरः))19

तस्य+अनुजो बृहत्केतुः कान्तः कोकिलनिस्वनः

देवापिना स युयुधे गदा+आयुद्ध-विशारदः))20

विशाखयुप-भूपस् तु शशिध्वज-नृपेण च

युयुधे विविधैः शस्त्रैः करिभिः परिवारितः))21

रुधिर+अश्वो धनुर्-धारी लघु-हस्तः प्रतापवान्

रजस्यनेन युयुधे भर्गः शान्तने धन्विना))22

शूलैः प्रासैर् गदाघातैर् बाण-शक्त्यष्टितोमरैः

भल्लैः खड्गैर् भुशुण्दीभिः कुन्तैः समभवद् रणः))23

पताकाभिर् ध्वजैश् चिह्नैस् तोमरैश् छत्र-चामरैः

प्रोद्धतधूलिपटलैर् अन्धकारो महान् अभूत्))24

गगने ऽनुघना देवाः के वा वासं न चक्रिरे

गन्धर्वैः साधु-सन्दर्भैर् गायनैर् अमृतायनैः))25

द्रष्तुं समागताः सर्वे लोकाः समरम् अद्भुतम्

शंख-दुन्दुभि-सन्नादैर् आस्फोटैर् बृंहितैर् अपि))26

ह्रेषितैर् योधनोत्क्रुष्तैर् लोका मूका इव+अभवन्

रथिनो रथिभिः साकं पदातिश् च पदातिभिः))27

हया हयैर् इभाश् चे’भैः समरो ऽमरदानवैः

यथ+अभवत् स तु घनो यमराष्ट्र-विवर्धनः))28

शशिध्वज-चमू-नाथैः कल्कि-सेना+अधिपैः सह (चमोý सा=an army or division of an army (129 elephants , as many cars , 2187 horse , and 3645 foot) चमोý-नाथ= army general)

निपेतुः सैनिका भूमौ छिन्न-बाह्व्-अङ्/घ्रि-कन्धराः))29

धावन्तो ऽतिब्रुवन्तश् च विकुर्वन्तो ऽसृग्-उक्षिताः

उपर्य्-उपरि संछन्ना गज+अश्व-रथमर्दिताः))30

निपेतुः प्रधने वीराः कोटि-कोटि-सहरशः

भूते सानन्द-सन्दोहाः स्रवन्तो रुधिरो’दकम्))31

उष्नीष-हंसाः संछिन्न-गजरोधोरथ-प्लवाः

करोरु-मीना-भरणम् असि-काञ्चन-वालुकाः))32 (वालुक= sand) (काञ्चन तद्)

एवं प्रवृत्ता संग्रामे नद्यः सदिओ ऽतिदारुणाः

सूर्यकेतुस् तु मरुणा सहितो युयुधे बली))33y

कालकल्पो दुराधर्षो मरुं बाणैर् अताडयत्

मरुस् तु तत्र दशभिर् मार्गणैर् आर्मूयद् भृशम्))34 (मार्गण= ) आर्मूयद् or आर्सूयद् or आस्रूयद् or आम्रूयद् or आमृयद् with all lengnths of syllables and with –त् not found in dictionary. metrically that –ऊ- is impossible) is printing error which i could not correct)

मरु-बाणा-हतो वीरः सूर्यकेतुर् अमर्षितः

जघान तुरगान् कोपात् पादोद्धातेन तद् रथम्))35

चूर्णयित्वा ऽथ तेन+अपि तस्य वक्षस्य् अताडयत्

गदाघातेन तेन+अपि मरुर् मूर्छाम् अवापह))36

सारथिस् तम् अपोवाह रथे नान्येन धर्मवित्

बृहत्केतुश् च देवापिं बाणैः प्राच्छादयद् बली))37

धनुर् विकृष्य तरसा नीहारेण यथा रविम्

स तु बाणमयं वर्षं परिवार्य निज+आयुधैः))38

बृहत्केतुं दृढं जघ्ने कङ्कपत्राः शिलाशितैः

भिन्नं शूलम् अथ+आलोक्य धनुर् गृह्य पतत् त्रिभिः))39

शितधारैः स्वर्ण-पुंखैर् गाद्ध्रपत्रैर् अयोमुखैः

देवापिम् आशुगैर् जघ्ने बृहत्केतुः स-सैनिकम्))40

देवापिस् तद् धनुर् दिव्यं चिच्छेद निशितैः शरैः

छिन्न-धन्वा बृहत्केतुः खड्ग-पाणिर् जिघांसया))41

देवापेः सारथिं स+अश्वं जघ्ने शूरो महामृधे

स देवापिर् धनुस् तिअक्त्वा तलेन+अहत्य तं रिपुम्))42

भुजयोर् अन्तरानीय निष्पिपेष स निर्दयः

तं द्व्य्-अष्ट-वर्षं निष्क्रान्तं मूर्छितं शत्रुण+अर्दितम्))43

अनुजं वीक्ष्य देवापिमूर्ध्नि सूर्यध्वजो ऽवधीत्

मुष्टिना वज्रपातेन सो ऽपतन् मूर्छितो भुवि

मूर्छितस्य रिपुः क्रोधात् सेना-गणम् अताडयत्))44

classic त्रिस्तुभ् metre follows)

शशिध्वजः सर्वजगन्-निवासं) कल्किं पुरस्तादभि-सूर्य-वर्चसम्)

श्यामं पिशङ्गाम्बरम् अम्बुजेक्षणं) बृहद्-भुजं चारु-किरीट-भूषणम्))45

नाना-मणि-व्रात-चित+अङ्ग-शोभया) निरास्तलोकेक्षणहृत्तमोमयम्)

विशाखयूप+आदिभिर् आवृतं प्रभुं) ददर्श धर्मेण कृतेन पूजितम्))46

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

शशिध्वज-कल्कि-सेनयोर् युद्धं नाम+अष्टमो ऽध्यायः))8

 

 तृतीय+अंशः) नवमो ऽध्यायः) सूत उवाच)

हृदि-ध्यानास्-पदं रूपं कल्केर् दृष्ट्वा शशिध्वजः

पूर्णं खड्ग-धरं चारु-तुरग+आरूधम् अब्रवीत्))1

दनुर्-बाण-धरं चारु-विभूषण-वर+अङ्गकम्

पाप-ताप-विनाश+अर्थम् उद्यतं जगतां परम्))2

प्राह तं परमात्मानं हृष्टरोमा शशिध्वजः

एह्य् एहि पुण्डरीकाक्ष! प्रहारं कुरु मे हृदि))3

अथवा+आत्मन् बाणभिया तमो ऽन्धे हृदि मे विश

निर्गुणस्य गुणज्ञत्वम् अद्वैतस्य+अस्त्र-ताडनम्))4

निष्कामस्य जय+उद्योग-सहायं यस्य सैनिकम्

लोकाः पश्यन्तु युद्धे मे द्वैरथे परमात्मनः))5

परबुद्धिर् यदि दृढं प्रहर्ता विभवे त्वयि

शिव-विष्णोर् भेद-कृते लोकं यास्यामि संयुगे))6

इति राज्ञो वचः श्रुत्वा अक्रोधः क्रुद्धवद् विभुः

बाणैर् अताडयत् संख्ये धृतायुधम् अरीन् दमम्))7

शशिध्वजस् तत् प्रहारमगणय्य वरायुधैः

तं जघ्ने बाण-वर्षेण धाराभिर् इव पर्वतम्))8

तद् बाण-वर्ष-भिन्नान्तः कल्किः परम-कोपनः

दिव्यैः शस्त्र+अस्त्र-संघातैस् तयोर् युद्धम् अवर्तत))9

ब्रह्म+अस्त्रस्य च ब्रह्म+अस्त्रैर् वायव्यस्य च पार्वतैः

आग्नेयस्य च पार्जन्यैः पन्नगस्य च गारुडैः))10 (almost same श्लोक found in श्रीमद्-भगवतम् where कृष्न्Ü शङ्कर 's weapons makes useless) there are many श्लोक in कल्कि-पुराणम् almost identical with those of श्रीमद्-भगवतम्)

एवं नाना-विधैर् अस्त्रैर् अन्योन्यम् अभि-जघ्नतुः

लोकाः सपालाः सन्त्रस्ता युगान्तम् इव मेनिरे))11

देवा बाण+अग्नि-सन्त्रस्ता अगमन् खगमाः किल

ततो ऽति-वितथ+उद्योगौ वासुदेव-शशिध्वजौ))12

निरस्त्रौ बाहु-युद्धेन युयुधाते परस्परम्

पदाघातैस् तलाघातैर् मुष्टि-प्रहरणैस् तथा))13

नियुद्ध-कुशलौ वीरौ मुमुदाते परस्परम्

वराह+उद्धृत-शब्देन तं तलेन+अहनद् धरिः))14

स मूर्छितो नृपः कोपात् समुत्थाय च तत्-क्षणात्

मुष्टिभ्यां वज्र-कल्पाभ्याम् अवधीत् कल्किम् ओजसा

स कल्किस् तत्-प्रहारेण पपात भुवि मूर्छितः))15

धर्मः कृतञ् च तं दृष्ट्वा मूर्छितं जगद्-ईश्वरम्

समागतौ तम् आनेतुं कक्षे तौ जगृहे नृपः))16

कल्किं वक्षस्य् उपादाय लब्ध+अर्थः प्रययौ गृहम्

युद्धे नृपाणाम् अन्येषां पुत्रौ दृष्ट्वा सुदुर्जयौ))17

– – õ – | õ õ õ – | õ õ – | õ – | – metre follows) 7/8 rythm)

कल्किं सुर+अधिप-पतिं प्रधने विजित्य)

धर्मं कृतञ् च निज-कक्ष-युगे निधाय)

हर्षो’ल्लसद् धृदय उत्पुलकः प्रमाथी)

गत्वा गृहं हरि-गृहे ददृशे सुशान्ताम्))18

– – – – | õ õ õ õ õ – | – õ – | – õ – | – metre follows) 7/8 seems)

दृष्ट्वा तस्याः सु-ललित-मुखं वैष्णवीनाञ् च मध्ये)

गायन्तीनां हरि-गुण-कथास् ताम् अथ प्राह राजा)

देव+आदीनां विनय-वचसा शम्भले जन्मना वा) («विमल वचन»)

विद्या-लाभं परिणयविधि-म्लेच्छ-पाषण्ड-नाशम्))19

कल्किः स्वयं हृदि समायम् इह+अगतो’द्धा)

मूर्छिच्-छलेन तव सेवनम् ईक्षण+अर्थम्)

धर्मं कृतञ् च मम कक्ष-युगे सुशान्ते!)

कान्ते विलोकय समर्चय संविधेहि))20 («हे कान्ते!»)

 õ õ õ õ õ õ – | õ – õ – – || õ õ õ õ – õ õ – | õ – õ – – || metre follows:

इति नृप-वचसा विनोद-पूर्णा)

हरि-कृत-धर्म-युतं प्रणम्य नाथम्)

सह निज-सखिभिर् ननर्त रामा)

हरि-गुण-कीर्तनवर्तना विलज्जा))21

(नृत्य  ताण्डव  लास्य  ताण्डव  पेवलि  बहुरूप  लास्य  छुरित  यौवत terms about dance)

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

धर्म-कल्कि-कृतानाम् आनयनं नाम नवमो ऽध्यायः))9

 

 तृतीय+अंशः) दशमो ऽध्यायः)

सुशान्ता+उवाच)

 õ  õ õ – õ – | – õ – õ – | lively metre follows) 8/8 seems)

जय हरे ऽमर+अधीश-सेवितं) तव पदाम्बुजं भूरि-भूषणम्)) (भूरि= )

कुरु मम् आग्रतः साधु-सत्-कृतं) त्यज महामते! मोहम् आत्मनः))1

तव वपुर् जगद्-रूप-सम्पदा) विरचितं सतां मानसे स्थितम्))

रति-पतेर् मनो-मोह-दायकं) कुरु विचेष्टितं काम-लम्पटम्))2 (लम्पट=covetous, greedy, lustful, desirous of or addicted to (loc or comp))

तव यशो गच्-छो-नाशनं) मृदु-थामृत-प्रीति-दायम्))

स्मित-सुधो’क्षितं चन्द्रवन्-मुखं) तव करोत्व् अलं लोक-मङ्गलम्))3 (करोत्व्= ) Üलम्= ) that second text has करोत्य् =maybe more correct)

मम पतिस् त्व् अयं सर्व-दुर्जयो) यदि तव+अप्रियं कर्मणा+अचरेत्)) (अयम्= )

जहि तद् आत्मनः शत्रुम् उद्यतं) कुरु कृपां न चेद् ईदृग्-ईश्वरः))4 (ईद्´ऋश्=endowed with such qualities, such) (न चेद्= if not)

महद्-अहं-युतं पञ्च-मात्रया) प्रकृति-जायया निर्मितं वपुः)) («प्रकृति तुम्हारी भार्या है»)

तव निरीक्षणाल् लीलया जगत्- स्थिति-लयो’दयं ब्रह्म-कल्पितम्))5

भूवियन्मरुद्वारि-तेजसां राशिभिः शरीरे’न्द्रिया’श्रितैः)) – õ – õ – |– õ – õ – | here)

त्रिगुणया स्वया मायया विभो) कुरु कृपां भवत्-सेवन+अर्थिनाम्))6

तव गुणालयं नाम पावनं) कलि-मल+अपहं कीर्तयन्ति ये))

भव-भय-क्षयं ताप-तापिता) मुहुरहो जनाः संसरन्ति नो))7

तव जनुः सतां मान-वर्धनं) जिन-कुल-क्षयं देव-पालकम्)) that book writes जन्म then: õ õ – õ õ – | instead õ õ õ – õ – | metrically incorrect) I correct to जनुः based on that second text) with that same I correct that facilior lectio निज- to जिन-)

कृत-युग+अर्पकं धर्म-पूरकं) कलि-कुल+अन्तकं शं तनोतु मे))8 (श्Üम्=auspiciously , fortunately , happily , well) that book writes शन्तनोतु = another writing of शं तनोतु)

मम गृहं पतिं पुत्र-नप्तृकं गज-रथैर् ध्वजाय्श् चामरैर् धनैः)) (in the book «पतिपुत्र-» metrically impossible, I correct to पतिं पुत्र-)

मणि-वर+आसनं सत्कृतिं विना) तव पद+अब्जयोः शोभयन्ति किम्))9

तव जगद्-वपुः सुन्दर-स्मितं) मुखम् अनिन्दितं सुन्दर-त्विषम्)) («हे जगद्-आत्मन्!») (अ-निन्दित=) (in the book: सुन्दरारव) आरव=) better is सुन्दर+त्विषम् as the second version)

यदि न मे प्रियं वल्गु-चेष्टिते) परि-करोत्य् अहो मृत्युर् अस्त्व् इह))10 (परि-करोति=to surround/to uphold) (चेष्टित= set in motion/ done / movement)

 

हयचर भयहर कर-हर-शरण खरतर वर-शर दशबल–दमन))  (खरतर=sharper , very sharp) ) दशबल=possessing 10 powers)

जय हत-पर-भर भव-वर-नशन शशधर-शत-सम रस-भर-वदन))11 also can be written शशधर-शत-सम-रस-भर-वदन, also शशधर-शत-सम-रस भर-वदन).

 

(this hymn can be found also in  http://sanskrit.gde.to/doc_vishhnu/kalkistotra~itx) :

shriigaNeshaaya namaH ं

sushaantovaacha ं

jaya hareamaraadhiishasevitaM tava padaaMbujaM bhuuribhuuShaNam

kuru mamaagrataH saadhusatkR^itaM tyaja mahaamate mohamaatmanaH ंं 1ंं

tava vapurjagadruupasaMpadaa virachitaM sataaM maanase sthitam ं

ratipatermano mohadaayakaM kuru vicheShTitaM kaamalaMpaTam ंं 2ंं

tava yashojagacह्ज्ह्okanaashakaM mR^idukathaamR^itaM priitidaayakam ं

smitasudhoxitaM chandravanmukhaM tava karotyalaM lokamaंNgalam ंं 3ंं

mama patistvayaM sarvadurjayo yadi tavaapriyaM karmaNaaंaंacharet ं

jahi tadaatmanaH shatrumudyataM kuru kR^ipaaM na chediidR^igiishvaraH ंं 4ंं

mahadahaंnyutaM paJNchamaatrayaa prakR^itijaayayaa nirmitaM vapuH ं

tava niriixaNaalliilayaa jagatsthitilayodayaM bramhakalpitam ंं 5ंं

bhuuviyanmarudvaaritejasaaM raashibhiH shariirendriyaashritaiH ं

triguNayaa svayaa maayayaa vibho kuru kR^ipaaM bhavatsevanaarthinaam ंं 6ंं

tava guNaalayaM naama paavanaM kalimalaapahaM kiirtayanti ye ं

bhavabhayaxayaM taapataapitaa muhuraho janaaH saंnsaranti no ंं 7ंं

tava januH sataaM maanavardhanaM jinakulaxayaM devapaalakam ं

kR^itayugaarpakaM dharmapuurakaM kalikulaantakaM shaM tanotu me ंं 8ंं

mama gR^ihaM patiputranaptR^ikaM gajarathairdhvajaishchaamarairdhanaiH ं

maNivaraasanaM satkR^itiM vinaa tava padaabjayoH shobhayanti kim ंं 9ंं

tava jagadvapuH sundarasmitaM mukhamaninditaM sundaratviSham ं

yadi na me priyaM valgucheShTitaM parikarotyaho mR^ityurastviha ंं 10ंं

hayavara bhayahara karaharasharaNakharataravarashara dashabaladamana ं (दमन= subduing)

jaya hataparabharabhavavaranaashana shashadhara shatasamarasabharamadana ंं 11ंं

iti shriikalkipuraaNe sushaantaakR^itaM kalkistotraM saMpuurNam ं

इति तस्याः सुशान्ताया गीतेन परितोषितः

उत्तस्थौ रण-शय्यायाः ल्किर् युद्ध-स्थ-वीरवत्))12

सुशान्तां पुरतो दृष्ट्वा कृतं वामे तु दक्षिणे

धर्मं शशिध्वं पश्चात् प्राहे’ति व्रीडि ताननः))13

का त्वं पद्मपलाशाक्षि! मम सेवार्थमुद्यता)

कान्ते शशिध्वः शूरो मम पश्चाद् उपस्थितः))14

हे धर्म! हे कृतयुग! थम् अत्र+अगता वयम्)

रणाङ्गणं विहायास्याः शत्रोर् अन्तः पुरे वद))15

शत्रु-पत्न्यः कथं साधु सेवन्ते माम् अरिं मुदा

शशिध्वजः शूरमानी मूर्छितं हन्ति नो कथम्))16

शुशान्तो’वाच)

पाताले दिवि भूमौ वा नर-नाग-सुर+असुराः

नारायणस्य ते कल्के के वा सेवां न कुर्वते))17

यत् सेवकानां जगतां मित्राणां दर्शनाद् अपि

निवर्तन्ते शत्रु-भावस् तस्य साक्षात् कुतो रिपुः))18

त्वया सार्धं मम पतिः शत्रु-भावेन संयुगे

यदि योग्यस् तद् आनेतुं किं समर्थो निजालयम्))19

तव दसो मम स्वामी अहं दासी निजा तव)

आवयोः संप्रसादाय आगतो ऽसि महाभुज))20

धर्म उवाच)

अहं तवै’तयोर् भक्त्या नम-रूप+अनुकीर्तनात्)

कृतार्थो ऽस्मि कृतार्थो ऽस्मि कृतार्थो ऽस्मि कलि-क्षय))21

कृतयुग उवाच)

अधुना’हं कृतयुगं तव दासस्य दर्शनात्

तुअम् ईश्वरो जगत्-पूज्य-सेवकस्यास्य तेजसा))22

शशिध्वज उवाच)

दण्द्यं मां दण्डय विभो योद्धृत्वाद् उद्यत+अयुधम्

येन काम+आदि-रागेण तुअय्य् आत्मन्य् अपि वैरिता))23

इति कल्किर् वचस् तेषां निशम्य हसित+अननः

त्वयाजितो ऽस्मीति नृपं पुनः पुनर् उवाच ह))24

 

ततः शशिध्वजो राजा युद्धाद् आहूय पुत्रकान्

सुशान्ताया मतिं बुद्ध्वा रमां प्रादात् सकल्कये))25

तदैत्य मरु-देवापी शशिध्वज-समाहृतौ

विशाखयूप-भूपश् च रुधिराश्वश् च संयुगात्))26

शय्यार्ण-नृपेण+अपि भल्लाट पुरम् आययुः

सेना-गणैर् असंख्यातैः सा पुरी मर्दिता’भवत्))27

गज+अश्व-रथ-संबाधैः पत्तिच्छत्र-रथध्वजैः

कल्किना+अपि रमायाश् च विवाहो’त्सव-सम्पदाम्))28

द्रष्तुं समीयुस् त्वरिता हर्षात् सबल-वाहनाः

शंख-भेरी-मृदङ्गानां वादित्राणाञ् च निस्वनैः))29

नृत्य-गीत-विधानैश् च पुर-स्त्री-कृत-मङ्गलैः

विवाहो रमया कल्केर् अभूद् अतिसुखावहः))30

नृपा नानाविधैर्भोज्यैः पूजिता विविशुः सभाम्

ब्रह्मणाः क्षत्रिया वैश्याः शूद्राश् च+अवरजातयः))31 (Üवर-ज+=of low birth)

विचित्र-भोगावरणाः कल्किं द्रष्टुम् उपाविशन्

तस्यां सभायां शुशुभे कल्किः कमल-लोचनः))32

नक्षत्र-गण-मध्य-स्थः पूर्णः शशदरो यथा

रेजे राज-गण+अधीशो लोकान् सर्वान् विमोहयन्))33

classic त्रिस्तुभ् metre (x – õ – | – õ  õ – | õ – õ (-)) follows)

रमापतिं कल्किम् अवेक्ष्य भूपः) सभागतं पद्म-दलायते’क्षणम्)

जामातरं भक्ति-युतेन कर्मणा) विबुध्य मध्ये निषसाद तत्र ह))34

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्किना रमा-विवाहो नाम दशमो ऽध्यायः))

 

 तृतीय+अंशः) एकादशो ऽध्यायः)

सूत उवाच)

तत्र+अहुस् ते सभा-मध्ये वैष्णवं तं शशिध्वजम्

मुनिभिः कथित+अशेष-भक्ति-व्यासक्त-विग्रहम्))1

सु,शान्ताञ् च कृतेन+अपि धर्मेण विधिवद्युताम्))2

राजान ऊचुः)

युवां नारायणस्यास्य कल्केः श्वशुरतां गतौ)

वयं नृपा इमे लोका ,ऋषयो ब्राह्मणश् च ये))3

प्रेक्ष्य भक्तिवितानं वां हरौ विस्मित-मानसाः

पृच्छामस् त्वाम् इयं भक्तिः क्व लब्धा परमात्मनः))4

कस्य वा शिक्षिता राजन्! किं वा नैसर्गिकी तव)

श्रोतुम् इच्छामहे राजन्! त्रिजगज्-जन-पावनीम्)

कथां भागवतीं त्वत्तः संसाराश्रम-नाशिनीम्))5

शशिध्वज उवाच)

स्त्री-पुंसोरावयोस् तत् तच् छृणुत+अमोघ-विक्रमाः)

वृत्तं यज् जन्म-कर्म+आदि स्मृतिं तद् भक्ति-लक्षणाम्))6

पुरा युग-सहस्र+अन्ते गृध्रो ऽहं पूति-मांस-भुक्

गृध्रीयं मे प्रियारण्ये कृतनीडो वनस्पतौ))7

चचार कामं सर्वत्र वन+उपवन-संकुले

मृतानां पूति-मांसौघैः प्राणिनां वृत्ति-कल्पकौ))8

एकदा लुब्धकः क्रूरो लुलोभ पिशित+अशिनौ (लुब्धकः= ) पिशित+अशिन्= )

आवां वीक्ष्य गृहे पुष्तं गृध्रं तत्र+अप्य् अयोजयत्))9 (आवां= )

तं वीक्ष्य जातविश्रम्भौ क्षुधया परिपीडितौ

स्त्री-पुंसौ पतितौ तत्र मांस-लोभित-चेतसौ))10

बद्धव+आवां वीक्ष्य तदा हर्षाद् आगत्य लुब्धकः

जग्राह कण्थे तरसा चञ्च्वाग्राघात् अपीडितः))11

आवां गृहीत्वा गण्डक्याः शिलायां सलिलान्तिके)

मस्तिष्कं चूर्णयाम् आस लुब्धकः पिशित+अशनः))12

चक्राङ्कित-शिला-गङ्गा-मरणाद् अपि तत् क्षणात्) (तद् मरण= )

ज्योतिर्-मय-विमानेन सद्यो भूत्वा चतुर्-भुजाव्))13

प्राप्तौ वैकुण्थ-निलयं सर्व-लोक-नमस्-कृतम्

तत्र स्थित्वा युग-शतं ब्रह्मणो लोकम् आगतौ))14

ब्रह्म-लोके पञ्च-शतं युगानाम् उपभुज्य वै

देव-लोके काल-वशाद् गतं युग-चतुः-शतम्))15

ततो भुवि नृपास् तावद् बद्ध-सूनुर् अहं स्मरन् («हे राजाओ!»)

हरेर् अनुग्रहं लोके शालग्राम-शिला+आश्रमम्))16

जाति-स्मरत्वं गण्डक्याः किं तस्याः कथयाम्य् अहम्

यज् जल-स्पर्श-मात्रेण महात्म्यं माहद् अद्भुतम्))17

चक्र+अंकित-शिला-स्पर्श-मरणस्य+ईदृशं फलम्

न जाने वासुदेवस्य सेवया किं भविष्यति))18

इत्य् आवां हरि-पूजासु हर्ष-विह्वल-चेतसौ

नृत्यन्ताव् अनुगायन्तौ विलुठन्तौ स्थिताव् इह))19 (वि-लुठ्= )

कल्केर् नारायण+अंशस्य अवतारः कलिक्षयः

पुरा विदित-वीर्यस्य पृष्तो ब्रह्म-मुखाच् छ्रुतख्))20

इति राज-सभायां स श्रावायित्वा निजाः कथाः

ददौ गजानाम् अयुतम् अश्वानां लक्षम् आदरात्))21

रथानां षट्-सहस्रन् तु ददौ पूर्णस्य भक्तितः

दासीनां युवतीनाञ् च रमा-नाथाय षट्-शतम्))22

रत्नानि च महार्घाणि दत्त्वा राजा शशिध्वजः

मेने कृत+अर्थम् आत्मानं स्वजनैर् बान्धवैः सह))23

सभासद इति श्रुत्वा पूर्व-जन्मो’दिताः कथाः

विस्मइआविष्ट-मनसः पूर्णं तं मेनिरे नृपम्))24

कल्किं स्तुवन्तो ध्यायन्तः प्रशंसन्तो जगज्-जनाः (शंस्:censeo)

पुनस् तम् आहू राजानं लक्षणं भक्ति-भक्तयोः))25

नृपा ऊचुः)

भक्ति-काम्याद् भगवतः को वा भक्तो विधानवित्)

किं करोति किम् अश्नाति क्व वा वसति वक्ति किम्))26

एतान् वर्णय राजेन्द्र! सर्वं त्वं वेत्सि सादरात्

जाति-स्मरत्वात् कृष्णस्य जगतां पावने’च्छया))27

इति तेषां वचः श्रुत्वा प्रफुल्ल-वदनो नृपः

साधु-वादैः सम्-आमन्तृय तान् आह ब्रह्मणो’दितम्))28

शशिध्वज उवाच)

पुरा ब्रह्म-सभा-मध्ये महर्षि-गण-संकुले)

सनको नारदं प्राह भवद्भिर् यास् त्व् इहो’दिताः))29

तेषाम् अनुग्रहेण+अहं तत्रोषित्वा श्रुताः कथाः

यास् ताः संकथयामि+इह शृणुध्वं पाप-नाशनाः))30

सनक उवाच)

का भक्तिः संसृति-हरा हरौ लोक-नमस्कृता

तामादौ वर्णय मुने नारद+अवहिता वयम्))31 (अव-हित= )

नारद उवाच)

मनः षष्थानि+इन्द्रियाणि संयम्य परया धिया

गुराव् अपि न्यसेद् देहं लोकतन्त्र-विचक्षणः))32

गुरौ प्रसन्ने भगवान् प्रसीदति हरिः स्वयम्

प्रणव +अग्नि-प्रिया-मध्ये म-वर्णं तन्निदेशतः))33 («ॐ नमः स्वाहा»)

स्मरेद् अनन्यया बुद्ध्या देशिकः सुसमाहितः

पाद्य+अर्घ्य+आचमनीय+आद्यैः स्नान-वासो-विभूषणैः))34

पूजयित्वा वासुदेव-पाद-पद्मं समाहितः

सर्व+अङ्ग-सुन्दरं रम्यं स्मरेद् धृत्-पद्म-मध्यगम्))35

एवं ध्यात्वा वाक्य-मनो-बुद्धि+इन्द्रिय-गणैः सह

आत्मानम् अर्पयोद्विद्वान् हराव् एकान्त-भाव-वित्))36

अङ्गानि देवास् तेषान् तु नामानि विदितान्युत

विष्नोः कल्केर् अनन्तस्य तान्य् एवान् यन् न विद्यते))37

सेव्यः कृणः सेवको ऽहम् अन्ये तस्य+आत्म-मूर्तइअः

अविद्या+उपाधयो ज्ञानाद् वदन्ति प्रभव+आदयः))38

भक्तस्य+अपि हरौ द्वैतं सेव्य-सेवकवत् तदा

न+अन्यद् विना तम् इत्य् एव क्वच किञ्चन विद्यते))39

भक्तः स्मरति तं विष्णुं तन् नामानि च गायति

तत् कर्माणि करोत्य् एव तद् आनन्द-सुखो-दइअः))40

नृत्यत्य् उद्धतवद् रौति हसति प्रैति तन् मनाः

विलुंठत्य् आत्म-विस्मृत्या न वेत्ति कियद् अन्तरम्))41(क्ßयत्= how much)

एवंविधा भगवतो भक्तिर् अव्यभिचारिणी

पुनाति सहसा लोकान् स-देव+असुर-मानुषान्))42

भक्तिः सा प्रकृतिर् नित्या ब्रह्म-सम्पत्-प्रकाशिता

शिव-विष्णु-ब्रह्म-रूपा वेदाद्य् आनां वरा+अपि वा))43

भक्ताः सत्त्व-गुण+अध्यासाद् रजसे’न्द्रिय-लालसाः

तमसा घोर-संक्ल्पा भजन्ति द्वैत-दृग्-जनाः))44

सत्त्वान् निर्गुणताम् एति रजसा विषय-स्पृहाम्

तमसा नरकं यान्ति संसाराद्वैत-धर्मिणि))45

उच्छिष्टम् अवशिष्तं वा पथ्यं पूतम् अभीप्सितम्

भक्तानां भोजनं विष्णोर् नैवेद्यं सात्त्विकं मतम्))46

इन्द्रिय-प्रीति-जननं शुक्र-शोणित-वर्धनम्

भोजनं राजसं शुद्धम् आयुर्-आरोग्य-वर्धनम्))47

अतः परं तामसानां कट्व्-अम्लोष्ण-विदाहिकम्

पूति-पर्युषितं ज्ञेयं भोजनं तामस-प्रियम्))48 (पर्युषित= )

सात्त्विकानां वने वासो ग्रामे वासस् तु राजसः

तामसं द्यूत-मद्य+आदि-सदनं परिकीर्तितम्))49

न दाता स हरिः किञ्चित् सेवकस् तु न याचकः (याचक=a petitioner , asker , beggar)

तथापि परमा प्रीतिस् तयोः किम् इति शाश्वती))50 (शाश्वती= ) किम् इति=why?)

follows ) 2/4 and4/4 rhythm seems)

– – – õ õ | õ õ – õ – õ – – || õ õ õ õ – | õ õ – õ – õ – – |

 õ õ õ õ | õ õ – õ – õ – – || õ õ – – | õ õ – õ – õ – – |

इत्य् एतद् भगवत ईश्वरस्य विष्णोर्) गुण-कथनं सनको विबुध्य भक्त्या)

स-विनय-वचनैः सुर+र्स्,इ-वर्यं) परि-णुत्वा+इन्द्रपुरं जगाम शुद्धः))51 (परि-णुत्वा= )

इति श्री-कल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

नृप-गण-शशिध्वज-संवादे जाति-स्मरत्व-कथनं नाम एकादशो ऽध्यायः))

 

तृतीय+अंशः) द्वादशो ऽध्यायः)

शशिध्वज उवाच)

एतद् वः कथितं भूपाः कथनीयो’रुकर्मणः

कथा भक्तस्य भच्तेश् च किम् अन्यत् कथयाम्य् अहम्))1

भूपा ऊचुः)

त्वं राजन् वैष्णव-श्रेष्थः सर्व-सत्त्व-हिते रतः

तवावेशः कथं युद्ध-रङ्गे हिंसा+आदि-कर्मणि))2

प्रायशः साधवो लोके जीवानां हित-कारिणः

प्राण-बुद्धि-धनैर् वाग्भिः सर्वेषां विषय+आत्मनाम्))3

शशिध्वज उवाच)

द्वैत-प्रकाशिनी या तु प्रकृतिः काम-रूपिणी

सा सूते त्रि-जगत्-कृत्-स्नं वेदांश् च त्रि-गुण+आत्मिका))4

ते वेदास् त्रिजगद्-धर्म-शासन+अधर्म-नाशनाः

भक्ति-प्रवर्तका लोके कामिनां विषयै’षिणाम्))5

वात्स्यायन+आदि-मुनयो मनवो वेद-पारगाः

वहन्ति बलिम् ईशस्य वेद-वाक्य+अनुशासिताः))6

वयं तद् अनुगाः कर्म-धर्म-निष्था रण-प्रियाः

जिघांसन्तं जिघांसामो वेद+अर्थ-कृत-निश्चयाः))7 (निश्चय  )

अवध्यस्य वधे यावांस् तावान् वध्यस्य रक्षणे

इत्य् आह भगवान् व्यासः सर्व-वेद+अर्थ-तत्-परः))8

प्रायश्चित्तं न तत्र+अस्ति तत्र+अधर्मः प्रवर्तते

अतो ऽत्र वाहिनीं हत्वा भवतां युधि दुर्जयाम्))9

धर्मं कृतञ् च कल्किं तु समानीय+अगता वयम्

एषा भक्तिर् मम मता तव+अभिप्रेतम् ईरय))10 (अभिप्रेत= )

अहं तद् अनु-वक्ष्यामि वेद-वाक्य+अनुसारतः

यदि विष्नुः स सर्वत्र तदा कं हन्ति को हतः))11

हन्ता विष्णुर् हतो विष्णुर् वधः कस्य+अस्ति तत्र चेत्)

युद्ध-यज्ञ+आदिषु वधे न वधो वेद-शासनात्))12 (शासन= )

इति गायन्ति मुनयो मनवश् च चतुर्-दश

इत्थं युद्धैश् च यज्ञैश् च भजामो विष्णुम् ईश्वरम्))13

अतो भागवतीं मायाम् आश्रित्य विधिना यजन्

सेव्य-सेवक-भावेन सुखी भवति न+अन्यथा))14 (अन्य्Ü-था= )

भूपा ऊचुः)

निमेर् भूपस्य भूपाल! गुरोः शापान् मृतस्य च

तादृशे भोगायतने विरागः कथम् उच्यताम्))15 (भोगायतन तद्=a place of enjoyments)

शिष्य-शापाद् वशिष्ठस्य देहावाप्तिर् मृतस्य च

श्रुयते किल मुक्तानां जन्म भक्त-विमुक्तता))16

अतो भागवती मया दुर्बोध्याविजितात्मनाम्

विमोहयति संसारे नानात्वाद् इन्द्रजालवत))17

इति तेषां वचो भूयः श्रुत्वा राजा शशिध्वजः

प्रोवाच वदतां श्रेष्ठो भक्ति-प्रवणया धिवा))18

शशिध्वज उवाच)

बहूनां जन्मनामन्ते तीर्थ-क्षेत्र+आदि-योगतः

दैवाद् भवेत् साधु-संगस् तस्माद् ईश्वर-दर्शनम्))19

ततः सालोक्यताम्प्राप्य भजन्त्य् आदृत-चेतसः

भुक्त्वा भोगान् अनुपमान् भक्तो भवति संसृतौ))20

रजोजुषः कर्म-पराः हरि-पूजापराः सदा

तन् नामानि प्र-गायन्ति तद् रूप-स्मरनोत्सुकाः))21 (उत्-सुक=ऽ ) उन्-मुख= )

अवतार+अनुकारण-पर्व-व्रत-महोत्सवाः

भगवद्-भक्ति-पूजाढ्याः परमानन्द-संप्लुताः))22

अतो मोक्षं न वाञ्छन्ति दृष्ट-मुक्ति-फल+उदयाः (उदय्Ü स= )

मुक्त्वा लभन्ते जन्मानि हरि-भाव-प्रकाशकाः))23 (प्रकाशक= )

हरि-रूपाः क्षेत्र-तीर्थ-पावना धर्म-तत्-पराः

सार+असार-विदः सेव्य-सेवका द्वैत-विग्रहाः))24

यथा+अवतारः कृष्णस्य तथा तत् सेविनाम् इह

एवं निमेर् निमिषता लीला भक्तस्य लोचने))25

मुक्तस्य+अपि वसिष्ठस्य शरीर-भजनादरः

एतद् वः कथितं भूपा माहात्म्यं भक्ति-भक्तयोः))26

सद्यः पाप-हरं पुंसां हरि-भक्ति-विवर्धनम्)

सर्वे’न्द्रिय-स्थं देवानाम् आनन्द-सुख-सञ्चयम्) (in सर्वे’न्द्रिय-स्थ add that ं (अनुस्वर)  )

काम-राग+आदि-दोष-घ्नं माया-मोह-निवारणम्))27

– – – õ õ – | õ – õ õ õ – | – | – õ – | – õ –   metre follows:

नाना-शास्त्र-पुराण-वेद-विमल-व्याख्या+अमृत+अम्भो-निधिर्) (Üम्भस् तद्= ) «-निर्धि» I correct to -निधिर्)

संमथ्य+अतिचिरं त्रिलोक-मुनयो व्यास+आदयो भावुकाः) (अतिचिरं= ) (भÜवुक=having a taste for the beautiful or poetical/happy, well, auspicious, prosperous/a sister's husband)

कृष्ने भावम् अनन्यम् एवम् अमलं हैयङ्गवीनं नवं) हैयंगवीनं तद्=clarified butter prepared from yesterday's milking, fresh butter)

लब्ध्वा संमृति-नाशनं त्रिभुवने श्री-कृष्ण-तुल्यायते))28

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

क्ति-भक्त-माहात्म्यं नाम द्वादशो ऽध्यायः))12

 

 तृतीय+अंशः) त्रयोदशो ऽध्यायः) सूत उवाच)

इति भूपः सभायां स थयित्वा निजा थाः

शशिध्वः प्रीतमनाः प्राह ल्कि कृताञ्लिः))1

शशिध्व उवाच)

त्वं हि नाथ त्रिलोकेश एते भूपास् त्वद् आश्रयाः

मां तथा विद्धि राजानं त्वन् नि-देशरं हरे))2

तपस् तप्तुं यामि कामं हरिध्वारं मुनिप्रियम्

एते मत् पुत्र-पौत्राश् च पालनीयास् त्वद् आश्रयाः))3

मम+अपि कामं जानासि पुरा जाम्बवतो यथा

निधनं द्विविदस्य+अपि तदा सर्वं सुरेश्वर))4

इत्य् उक्त्वा गन्तुम् उद्युक्तं भार्यया सइतं नृपम्

लज्जयाधोमुखं कल्किं प्राहुर् भूपाः किम् इत्य् उत))5 (लज्ज्= )

हे नाथ किम् अनेन+उक्तं यच् छ्रुत्वा त्वम् अधोमुखः (अधो-मुख=having the face downwards/also  विष्णु name)

कथं तद् ब्रूहि कामं नः किं वा नः शाधि संशयात्))6

कल्किर् उवाच)

अमुं पृच्छत वो भूपा युष्माकं संशयच्छिदम्

शशिध्वजं महा-प्राज्ञं मद् भक्ति-कृत-निश्चयम्))7

इति कल्केर् वचः श्रुत्वा ते भूपाः प्रोक्त-कारिणः

राजा पुनः प्राहुः सशय+आपन्न-मानसाः))8  (अÜ-पन्न entered, got in/ afflicted, unfortunate/ gained, obtained, acquired/ having gained or obtained or acquired)

नृपा ऊचुः)

किं त्वया थित राञ् शिध्व महा-मते)

ं कल्किस् तद्वद् इद श्रुत्वा+एव+अभूद् अधोमुखः))9 (त्¢द्-वत्=like that)

शशिध्व उवाच)

पुरा राम+अवतारेण लक्ष्माद् इन्द्रजिद्-वधम्

मोक्षञ् च+आलक्ष्य द्विविदो राक्षसत्वात् स दारुात्))10 (-लक्ष्य=having observed or beheld) -लक्ष्य=) द¢रुण=rough, sharp, severe, cruel, pitiless) राक्षसत्व neutre)

अग्न्यागारे ब्रह्म-वीर-वधेन+अइकाहिको ज्वरः (अग्न्य्-आगारः=house or place for keeping the sacred fire)

लक्ष्मणस्य शरीरेण प्रविष्तो मोह-कारकः))11

तं व्याकुलम् अभिप्रेक्ष्य द्विविदो भिषजां वरः

अश्वि-वंशेन संजातः ख्यापयाम् आस लक्ष्मणम्))12 (ख्यायते=to be named, be known) ख्यापयति=to make known)

लिखित्वा रामभद्रस्य संज्ञा-पत्रीम् अ-तन्द्रितः)

लक्ष्मणं दर्शयाम् आस ऊर्ध्व-तिष्ठन् महाभुजः))13

लक्ष्मणो वीक्ष्य तां पत्रीं वि-ज्वरो बलवान् अभूत्

स ततो द्विविदं प्राह वरं वरय वानर))14 (वानरः= )

द्विविदस् तद् वचः श्रुत्वा लक्ष्मणं प्राह हृष्टवत्

त्वत्तो मे मरणं प्रार्थ्यं वानरत्वाच् च मोचनम्))15 (त्वत्तस्= )

पुनस् तं लक्ष्मणः प्राह मम जन्म+अन्तरे तव

मोचनं भविता कीश बलराम-शरीरिणः))16 (कीशः= )

«समुद्रस्य+उत्तरे तीरे द्विविदो नाम वानरः»

ऐकाहिकं ज्वरं हन्ति लिखितं यस् तु पश्यति))17 (ऐकाहिक=  quotidian)

इति मन्त्र+अक्षरं द्वारि लिखित्वा ताल-पत्रके

यस् तु पश्यति तस्य+अपि नश्यत्य् ऐकाहिक-ज्वरः))18

इति तस्य वरं लब्ध्वा चिर+आयुः सुस्थ-वानरः

बलराम+अस्त्र-भिन्न+आत्मा मोक्षम् आपाकुतोभयम्))19

तथा क्षेत्रे सूत-पुत्रो निहतो लोमहर्स्,अणः

बलराम+अस्त्र-युक्तामा नैमिषे ऽभूत् स्व-वाञ्छया))20

जाम्बवांश् च पुरा भूपा वामनत्वं गते हरौ (जाम्बवत्=N of a monkey-chief (son of Pitaa-maha), father of जाम्बवती)

तस्य+अप्य् ऊर्ध्व-गतं पादं तत्र चक्रे प्रदक्षिणम्))21

मनोजवं तं निरीक्ष्य वामनः प्राह विस्मितः

मत्तो वृणु वरं कामम् ऋक्ष+अधीश महा-बल))22

इति तं हृष्ट-वदनो ब्रह्म+अंशो जाम्बवान् मुदा

प्राह भो चक्र-दहनान् मम मृत्युर् भविष्यति))23

इत्य् उक्ते वामनः प्राह कृष्ण-जन्मनि मे तव

मोक्षश् चक्रेण संभिन्न-शिरसः संभविष्यति))24

मम कृषन्+अवतारे तु सूर्य-भक्तस्य भूपतेः

सत्राजितस् तु मण्य्-अर्थे दुर्वादः समजायत))25

प्रसेनस्य मम भ्रातुर् वधस् तु मणि-हेतुकः

सिंहात् तस्य+अपि मण्य्-अर्थे वधो जाम्बवता कृतः))26

दुर्वाद-भय-भीतस्य कृष्णस्य+अमिततेजसः

मण्य्-अन्वेषण-चित्तस्य र्क्षेण+अभूद् रणो बिले))27

स निज+ईशं परिज्ञाय तच् चक्र-ग्रस्त-बन्धनम्

मुक्तो बभूव सहसा कृषन्ं पश्यन् स-लक्ष्मणम्))28

नवदूर्वादल-श्यामं दृष्ट्वा प्रादान् निज+आत्मजाम्

तदा जाम्बवतीं कन्यां प्रगृह्य मणिना सह))29

द्वारकां पुरम् आगत्य सभायां माम् उप+अह्वयत्

आहूय मह्यं प्रददौ मणिं मुनि-गण+अर्चितम्))30

सो ऽहं तां लज्जया तेन मणिना कन्यकां स्वकाम्

विवाहेन ददाव् अस्मै लावण्याज् जगृहे मणिम्))31 (लावण्य= )

तां सत्यभामाम् आदाय मणिं मय्य् अर्प्य स प्रभुः

द्वारकाम् आगत्य पुनर् गजाह्वयम् अगाद् विभुः))32 (गजाह्वय=हस्तिना-पुर)

गते कृष्ने मां निहत्य शतधन्वा+अग्रहीन् मणिम्

अतो ऽहम् इह जानामि पूर्व-जन्मनि यत् कृतम्))33

मिथ्या+अभिशापात् कृष्णस्य न+एव+अभून् मोचनं मम) (मिथ्या= )

अतो ऽहं कल्कि-रूपाय कृष्नाय परमात्मने)

दत्त्वा रमां सत्यभामा-रूपिणीं यामि सद्गतिम्))34

सुदर्शन+अस्त्र-घातेन मरणं मम काङ्क्षितम्

मरणे ऽभूद् इति ज्ञात्वा रणे वाञ्छामि मोचनम्))35

इत्य् असौ जगताम् ईशः कल्किः श्वशुर-घातनम्

श्रुत्वा+एव+अधोमुखस् तस्थौ ह्रिया धर्म-भिया प्रभुः))36

– – – õ õ – | õ – õ õ õ – | – | – õ – | – õ –  metre follows:

अत्य्-आश्चर्यम् अपूर्वम् उत्तमम् इदं श्रुत्वा नृपा विस्मिता)

लोकाः संसदि हर्षिता मुनि-गणाः कल्केर् गुण+आकर्षिताः)

आख्यानं परमादरेण सुखदं धन्यं यशस्यं परं (आ-दर= )

श्रीमद्-भूप-शशिध्वजे’रित-वचो मोक्ष-प्रदं च+अभवन्))37

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

शशिध्वजे’रित-चक्र-मरण+आख्यानं नाम त्रयोदशो ऽध्यायः))13

 

page298) तृतीय+अंशः) चतुर्दशो ऽध्यायः) सूत उवाच) («उग्रश्रवा बोले»)

ततः कल्किर् महातेजाः श्वशुरं तं शशिधुअजम्

सम्-आमन्तृय वचश्-चित्रैः सह भूपैर् ययौ हरिः))1

शशिध्वजो वरं लब्धा यथाकामं महेश्वरीम्

स्तुत्वा मायां त्यक्तमायः स-प्रियः प्रययौ वनम्))2

कल्किः सेना-गणैः सार्धं प्रययौ काञ्चनीं पुरीम्

गिर्-दुर्ग+आवृतां गुप्तां भोगिभिर् विष-वर्सिबिः))3

विदार्य दुर्गं सगणः कल्किः पर-पुरञ्-जयः

छित्त्वा विषायुधान् बाणैस् तां पुरीं ददृशे ऽच्युतः))4

मणि-काञ्चन-चित्राढ्यां नाग-कन्या-गण+आवृताम्

हरिचन्दन-वृक्षाढ्यां मनुजैः परि-वर्जिताम्))5

विलोक्य कल्किः प्रहसन् प्राह भूपान् किम् इत्य् अहो

सर्पस्ये’यं पुरी रम्या नराणां भय-दायिनी)

नाग-नारी-गणाकीर्णा किं यास्यामो वदन्त्व् इह))6

इति कर्तव्यताव्यग्रं रमानाथं हरिं प्रभुम्

भूपान्स् तद् अनुरूपांश् च खे वाग्-आह+अशरीरिणी))7

विलोक्य ने’मां सेनाभिः प्रवष्तुं भोस् त्वम् अर्हसि

त्वां विनान्ये मरिष्यन्ति विष-कन्या-दृशाद् अपि))8

आकाश-वाणीम् आकर्ण्य कल्किः शुकसहायकृत्

ययाव् एकः खड्ग-धरस् तुरगेण त्वर+अन्वितः))9

गत्वा तां ददृशे वीरो धीराणां धैर्य-नाशिनीम्

रूपेण+अलक्ष्य-लक्ष्मीशं प्राह प्रहसित+अनना))10

विषकन्या+उवाच)

– – – – | õ õ õ õ õ – | – õ – | – õ – | – metre follows)

संसारे ऽस्मिन् मम नयनयोर् वीक्षणक्षीणदेहा)

लोका भूपाः कति कति हता मृत्युम् अत्युग्रवीर्याः))

साहं दीन+असुर-सुर-नर-प्रेक्षण-प्रेमहीना)

ते नेत्र+अब्ज-द्वय-रस-सुधाप्लाविता त्वां नमामि))11

again अनुस्तुभ् metre follows)

क्वा+अहं विषे’क्षणा दीना क्वा+अमृतेक्षण-सङ्गमः)

भवे ऽस्मिन् भाग्य-हीनायाः केन+अहो तसा कृतः))12

कल्किर् उवाच)

का+असि कन्या+असि सु-श्रोणि कस्माद् एषा गतिस् तव)

ब्रूहि मां कर्मणा केन विष-नेत्रं तव+अभवत्))13

विषकन्या+उवाच)

चित्र-ग्रीवस्य भार्या+अहं गन्धर्वस्य महामते

सुलोचना+इति विख्याता पत्युर् अत्यन्त-कामदा))14

एकदाहं विमानेन पत्या पीठेन सङ्गता

गन्धमादन-कुञ्जेषु रेमे कामकलाकुला))15

तत्र यक्षमुनिं दृष्ट्वा विकृताकारम् आतुरम्

रूप-यौवन-गर्वेण कटाक्षेणा’ह संमदात्))16

सोपालम्भं मुनिः श्रुत्वा वचनं च ममाप्रियम्

शशाप मां क्रुधा तत्र तेन+अहं विष-दर्शना))17

निक्षिप्ता+अहं सर्प-पुरे काञ्चन्यां नागिनीगणे)

पति-हीना दैव-हीना चरामि  विष-वर्षिणी))18

न जाने केन तपसा भवद् दृष्टि-पथं गता

त्यक्त-शाप+अमृताक्षा’हं पति-लोकं व्रजाम्य् अतः))19

अहो तेषाम् अस्तु शापः प्रसादो मा सताम् इह

पत्युः शापाद् र्षेर् मोक्षात् तव पादाब्ज-दर्शनम्))20

इत्य् उक्त्वा सा ययौ स्वर्गं विमानेन+अर्क-वर्चसा

कल्किस् तु तत् पुराधीशं नृपं चक्रे महामतिम्))21

अमर्षस् तत् सुतो धीमान् सहस्रो नाम तत् सुतः)

सहस्रतः सुतश् च +असीद् राजा विश्रुतवान् असिः))22

बृहन्-नलनां भूपानां संभूता यस्य वंशजाः

तं मनुं भूप-शार्दूलं नाना-मुनि-गणैर् वृतः))23

अयोध्यायां च+अभिषिच्य मथुराम् अगमद् धरिः

तस्यां भूपं सूर्यकेतुम् अभिषिच्य महाप्रभम्))24

भूपं चक्रे ततो गत्वा देवापिं वारणावते (वारणावतं=a town situated on the Ganges at a distance of 8 days' journey from HASTINAAPYRA) MBh)

अरिस्थलं वृस्थलं मान्दञ् च गजाह्वयम्))25

पञ्च-देश+ईश्वरं कृत्वा हरिः शम्भलम् आययौ

शौम्भं पौण्द्रं पुलिन्दञ् च सुराष्त्रं मगधं तथा

कवि-प्राज्ञ-सुमन्तेभ्यः प्रददौ भ्रातृ-वत्सलः))26

कीकटं मध्यकर्णाटम् अन्ध्रम् ओड्रं कलिङ्गकम्

अङ्गं वङ्गं स्वगोत्रेभ्यः प्रददौ जगद्-ईश्वरः))27 (गोत्रं= )

स्वयं शम्भल-मध्य-स्थः कङ्ककेन कलापकान्

देशं विशाखयूपाय प्रादात् कल्किः प्रतापवान्))28

चोल-बर्बर-कर्व+आख्यान् द्वारका-देश-मध्यगान्

पुत्रेभ्यः प्रददौ कल्किः कृत-वर्म-पुरस्-कृतान्))29

पित्रे धनानि रत्नानि ददौ परम-भक्तितः

प्रजाः समाश्वास्य हरिः शम्भल-ग्राम-वासिनः))30 (सम्-आ-श्वास्-य indeclinable participle: )

पद्मया रमया कल्किर् गृहस्थो मुमुदे भृशम्

धर्मश् चतुष्पाद् अभवत् कृत-पूर्णं जगत्-त्रयम्))31

देवा यथो’क्त-फल-दाश् चरन्ति भुवि सर्वतः)

सर्वशस्या वसुमती हृष्ट-पुष्ट-जन+आवृता)

शाठ्य-चौर्य+अनृतैर् हीना आधि-व्याधि-विवर्जिता))32

विप्रा वेदविदः सु-मङ्गल-युता नार्यस् तु चार्याव्रताः)

पूजा-होम-पराः पतिव्रत-धरा यागोद्यताः क्षत्रियाः)

वैश्या वस्तुषु धर्मतो विनिमयैः श्री-विष्णु-पूजा-पराः)

शूद्रास् तु द्विज-सेवनाद् धरि-कथा’लापाः सपर्या-पराः))33 (सपर्या= )

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विषकन्या-मोक्ष-कृत-धर्म-प्रवृत्ति-कथनं नाम चतुर्दशो ऽध्यायः))14

 

तृतीय+अंशः) पञ्चदशो ऽध्यायः)

शौनक उवाच)

शशिध्वजो महाराजः स्तुत्वा मयां गतः कृतः)

का वा माया-स्तुतिः सूत वद तत्त्व-विदां वर)

या त्वत् कथा विष्णु-कथा वक्तव्या सा विशुद्धये))1

सूत उवाच)

शृणुध्वं मुनयः सर्वे मार्कण्देयाय पृच्छते)

शुकः प्राह विशुद्धात्मा माया-स्तवम् अनुत्तमम्))2

तच् छृणुष्व प्रवक्ष्यामि यथा+अधीतं यथा+आश्रुतम्

सर्व-काम-प्रदं नॄणां पाप-ताप-विनाशनम्))3

शुक उवाच)

भल्लाट-नगरं त्यक्त्वा विष्णु-भक्तः शशिध्वजः)

आत्म-संसार-मोक्षाय माया-स्तवम् अलं जगौ))4

शशिध्वज उवाच)

– – – – | – õ – | – õ – – |  metre follows)

ॐ ह्रींकारां सत्त्व-सारां विशुद्धां)

ब्रह्म+आदीनां मातरं वेद-बोध्याम्)

तन्वीं स्वाहां भूततन्मात्रकक्षां)

वन्दे वन्द्यां देव-गन्धर्व-सिद्धैः))5

लोकातीतां द्वैत-भूतां समीडे)

भूतैर् भव्यां व्याससामासिकाद्यैः)

विद्वद्-गीतां कालकल्लोललोलां )

लीलापाङ्गक्षिप्तसंसारदुर्गाम्))6

पूर्णां प्राप्यां द्वैत-लभ्यां शरण्याम्)

आद्ये शेषे मध्यतो या विभाति)

नाना-रूपैर् देव-तिर्यङ् मनुष्यैस्)

ताम् आधारां ब्रह्म-रूपां नमाम्य्))7

यस्या भासा त्रिजगद्-भाति भूतैर्)

न भात्य् एतत् तदभावे विधातुः)

कालो दैवं कर्म च+उपाधयो ये)

तस्या भासा तां विशिष्तां नमामि))8

भूमौ गन्धो रासताप्सु प्रतिष्था) («रस» metrically impossible, I correct to रास-)

रूपं तेजस्व् एव वायौ स्पृशत्वम्)

खे शब्दो वा यच् चिदाभाति नाना)

ताम् अभ्येतां विश्व-रूपां नमामि))9

सावित्री त्वं ब्रह्म-रूपा भवानी)

भूतेशस्य श्री-पतेः श्री-स्वरूपा)

शची शक्रस्य+अपि नाकेश्वरस्य) (स नÜक= )

पत्नी श्रेष्था भासि माये जगत्सु))10

बल्ये बाला युवती यौवने त्वं)

वार्धक्ये या स्थाविरा काल-कल्पा) (स्थाविर (more usual स्थविर)=) in the book: स्थविरा, I correct for metrical reasons)

नानाकारैर् याग-योगैर् उपास्या)

ज्ञानातीता काम-रूपा विभासि))11

वरेन्या त्वं वरदा लोक-सिद्ध्या)

साध्वी धन्या लोकमान्या सुकन्या)

चण्दी दुर्गा कालिका कालिकाख्या)

नाना-देशे रूप-वेषैर् विभासि))12

 õ  õ õ õ õ õ – – | – õ – | – õ – | – | metre follows)

तव चरण-सरोजं देवि! देव+आदि-वन्द्यं)

यदि हृदय-सरोजे भावयन्ति+इह भक्त्या)) (शुक-कृतम् अभिशुद्धं हृत्-सरोजे स्मरन्ति other reading)

श्रुति-युग-कुहरे वा संश्रुतं धर्म-सम्पज्) («कर्णकुहरमें») (कुहरम्=)

जनयति जगद्-आद्ये सर्व-सिद्धिञ् च तेषाम्))13

again अनुस्तुभ् follows)

माया-स्तवम् इदं पुण्यं शुकदेवेन भाषितम्)

मार्कण्देयाद् अव+अप्य +अपि सिद्धिं लेभे शशिध्वजः))14 (अव+अप्य=)

कोका-मुखे तपस् तप्त्वा हरिं ध्यात्वा वन+अन्तरे)

सुदर्शनेन निहतो वैकुण्थं शरणं ययौ))15

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

माया-स्तवो नाम पञ्चदशो ऽध्यायः))15

 

 तृतीय+अंशः) षोडशो ऽध्यायः) सूत उवाच)

एतद् वः कथितं विप्राः शशिध्वज-विमोक्षणम्)

कल्केः कथाम् अप्रतिमां शृण्वन्तु विबुध+र्ष्भाः))1

वेदो धर्मः कृत-युगं देवा लोकाश् चर+अचराः)

हृष्ताः पुष्ताः सुसंतुष्ताः कल्कौ राजनि च+अभवन्))2

नाना-देव+आदि-लिङ्गेषु भूषणैर् भूषितेषु च)

इन्द्रजालिकवद्वत्ति-कल्पकाः पूजका जनाः))3 (that द्व too small, maybe printing error) (इन्द्रजालिक/इन्द्रजालि= ) जाल्¢म्= net) कव= )

न सन्ति माया-मोहाढ्याः पाखण्दाः साधु-वञ्चकाः)

तिलक+आचित-सर्व+अङ्गाः कल्कौ राजनि कुत्र-चित्))4 (अÜचित=inlaid, set)

शम्भले वसतस् तस्य पद्मया रमया सह)

प्राह विष्णुयशाः पुत्रं देवान् यष्तुं जगद्-धितान्))5 (=-हितान्) (यष्तुं verb यज्)

तच् छ्रुत्वा प्राह पितरं कल्किः परम-हर्षितः) («छुत्वा» I corrected)

विनया+अवनतो भूत्वा धर्म-काम+अर्थ-सिद्धये))6

राजसूयऽइर् वाज-पेयैर् अश्वमेधैर् महामखैः) (वाज स= food offered in sacrifice) पेय= drink)

नाना-यागैः कर्म-तन्त्रैर् ईजे क्रतु-पतिं हरिम्))7

कृप-राम-वसिष्ठ+आद्यैर् व्यास-धौम्य+अकृतव्रणैः) («कृपाचार्य, परशुराम»)

अश्वत्थाम-मधुच्छन्दो मन्दपालैर् महात्मनः))8

गा-यमुनयोर् मध्ये स्नात्वा+अवभृथम् आदरात्) (ava-bhRth'a] (अव-भृथ्Ü mं carrying off, removing ', purification or ablution of the sacrificer and sacrificial vessels after a sacrifice)

दक्षिणाभिः सम्-अभ्य्-अर्च्य ब्राह्मणान् वेद-पारगान्))9

चर्व्यैश् चोष्यैश् च पेयैश् च पूग-शष्कुलि-यावकैः)

मधु-मांसैर् मूल-फलैर् अन्यैश् च विविधैर् द्विजान्))10

भोजयाम् आस विधिवत् सर्व-कर्म-समृद्धिभिः

यत्र वह्निर् वृतः पाके वरुणो जददो मरुत्))11

परिवेष्टा द्विजान् कामैः सद्-अन्न+आद्यैर् अतोषयत्

वाद्यैर् नृत्यैश् च गीतैश् च पितृ-यज्ञ-महोत्सवैः))12

कल्किः कमल-पत्र+अक्षः प्रहर्ष प्रददो वसु)

स्त्री-बाल-स्थविर+आदिभ्यः सर्वेभ्यश् च यथो’चितम्))13

रम्भा ताल-धरा नन्दी हूहूर् गायति नृत्यति) («रम्भा अप्सरा», «हूहू नामक गन्धर्वने») a poem in हिन्दि follows, supposed to be a song of: रम्भा, नन्दी, हूहू)

दत्त्वा दानानि पात्रेभ्यो ब्राह्मणेभ्यः स ईश्वरः))14

उवास तीरे गंगायाः पितृ-वाक्य+अनुमोदितः)

सभायां विष्णुयशसः पूर्व-राज-कथाः प्रियाः))15

कथयन्तो हसन्तश् च हर्षयन्तो द्विजा बुधाः)

तत्र+अगतस् तुम्बुरुणा नारदः सुर-पूजितः))16

तं पूजयाम् आस मुदा पित्रा सह यथाविधि)

ताव् संपूज्य विष्णुयशाः प्रोवाच विनय+अन्वितः)

नारदं वैष्णवं प्रीत्या वीणापाणिं महा-मुनिम्))17

विष्णुयशा उवाच)

अहो भाग्यम् अहो भाग्यं मम जन्म-शत+अर्जितम्) (अर्जित=)

भवद्-विधानां पूर्णानां यन् मे मोक्षाय दर्शनम्))18

अद्याग्नयश् च सुहुतास् तृप्ताश् च पितरः परम्

देवाश् च परि-सन्तुष्टास् तव+अवेक्षण-पूजनात्))19 (अवेक्षणम्= view, theory)

यत् पूजायां भवेत् पूज्यो विष्णुर् यन् मम दर्शनम्)

पाप-संघं स्पर्शनाच् च किम् अहो साधु-संगमः))20

साधूनां हृदयं धर्मो वाचो देवाः सनातनाः)

कर्म-क्षयाणि कर्माणि यतः साधुर् हरिः स्वयम्))21

मन्ये न भौतिको देहो वैष्णवस्य जगत्-त्रये)

यथा+अवतारे कृष्णस्य सतो दुष्ट-विनिग्रहे))22

पृच्छामि त्वाम् अतो ब्रह्मन् माया-संसारवारिधौ)

नौकायां विष्णु-भक्त्या च कर्णधारो ऽसि पारकृत्))23

केन+अहं यातनागारान् निर्वाण-पदम् उत्तमम्)

लप्स्यामि+इह जगद्-बन्धो कर्मणा शर्म तद् वद))24

नारद उवाच)

अहो बलवती माया सर्व+आश्चर्य-मयी शुभा)

पितरं मातरं विष्णुर् नैव मुञ्चति कर्हि-चित्))25

पूर्णो नारायणो यस्य सुतः कल्किर् जगत्-पतिः)

तं विहाय विष्णुयशा मत्तो मुक्तिम् अभिप्सति))26

विविच्ये’त्थं ब्रह्म-सुतः प्राह ब्रह्मयशः-सुतम्) (ब्रह्म-सुतः=नारदः, ब्रह्मयशः-सुतः= विष्णुयशाः)

विविक्ते विष्णुयशसं ब्रह्म-संपद्-विवर्धनम्))27

नारद उवाच)

देह+अवसाने जीवं सा दृष्ट्वा देह+अवलम्बनम्)

माया+आह कर्तुम् इच्छन्तं यन् मे तच् छृणु मोक्षदम्))28

विन्ध्य+अद्रौ रमणी भूत्वा माया+उवाच यथे’च्छया))29 (यथे’च्छया= )

माया+उवाच)

अहं माया मया त्यक्तः कथं जीवितुम् इच्छसि))30 (मया=with me)

जीव उवाच)

न+अहं जीवाम्य् अहं माये काये ऽस्मिञ् जीवन+आश्रये) (अस्मिन्= )

अहम् इत्य् अन्यथा बुद्धिर् विना देहं कथं भवेत्))31 (विना= )

माया+उवाच)

देह-बन्धे यथा+आश्लेषास् तथा बुद्धिः कथं तव) (आश्लेषस्= )

माया+अधीनां विना चेष्तां विशिष्तां ते कुतो वद))32

जीव उवाच)

मां विना प्राज्ञता माये प्रकाश-विषय-स्पृहा))33

माया+उवाच)

मायया जीवति नरश् चेष्टते हत-चेतनः)

निःसारः सारवद् भाति गज-भुक्त-कपित्थ-वत्))34

जीव उवाच)

मम संसर्ग-जाता त्वं नाना-नाम-स्वरूपिणी)

मां विनिन्दसि किं मूढे स्वैरिणी स्वामिनं यथा))35 (मूधा= )

मम+अभावे तव+अभावः प्रोद्यत् सूर्ये तमो यथा)

मामावर्य विभासि त्वं रविं नवघनो यथा))36

लीला-बीज-कुशूलासि मम माये जगन्-मये)

न+आद्य्-अन्ते मध्यतो भासि नानात्वाद् इन्द्रजाल-वत्))37

एवं निर्विषयं नित्यं मनो-व्यापार-वर्जितम्)

अभौतिकम् अजीवञ् च शरीरं वीक्ष्य सा ऽत्यजत्))38

त्यक्त्वा मां सा ददौ शापम् इति लोके तव+अप्रिय)

न स्थितिर् भविता काष्ठ-कुड्योपम कथञ्चन))39

सा माया तव पुत्रस्य कल्केर् विश्व+आत्मनः प्रभोः)

तां विज्ञाय यथा कामं चर गां हरि-भावनः))40

निराशो निर्ममः शान्तः सर्व-भोगेषु निस्पृहः)

विणौ जगद् इदं ज्ञात्वा विणुर् जगति वासकृत्)

आत्मनात्मानम् आवेश्य सर्वतो विरतो भव))41

एवं तं विष्णुयशसम् आमन्तृय च मुनीश्वरौ)

कल्किं प्रदक्षिणा-कृत्य जग्मतुः कपिल+आश्रमम्))42

नारदे’रितम् आकर्ण्य कल्किं सुतम् अनुत्तमम्)

नारायणं जगन्-नाथं वनं विष्णुयशा ययौ))43

गत्वा बदरिकारण्यं तपस् तप्त्वा सु-दारुणम्)

जीवं बृहति संयोज्य पूर्णस् तत्याज भौतिकम्))44

मृतं स्वामिनम् आलिङ्ग्य सुमतिः स्नेह-विक्लवा)

विवेश दहनं साध्वी सुवेशैर् दिवि संस्तुता))45

कल्किः श्रुत्वा मुनि-मुखात् पित्रोर् निर्याणम् ईश्वरः)

सबाष्प-नयनं स्नेहात् तयोः समकरोत्क्रियाम्))46

पद्मया रमया कल्किः शम्भले सुर-वाञ्छिते)

चकार राज्यं धर्मात्मा लोक-वेद-पुरस्कृतः))47

महेन्द्र-शिखराद् रामस् तीर्थ-पर्यटन+आदृतः) («परशुरामजी»)

प्रायात् कल्केर् दर्शन+अर्थं शम्भलं तीर्थ-तीर्थ-कृत्))48

तं दृष्ट्वा सहसो’त्थाय पद्मया रमया सह)

कल्किः प्रहर्षो विधिवत् पूजाञ् चक्रे विधान-वित्))49

नाना-रसैर् गुण-मयैर् भोजयित्वा विचित्रिते)

पर्यङ्के ऽनर्घ-वस्त्राढ्ये शाययित्वा मुदं ययौ))50

तं भुक्तवन्तं विश्रान्तं पादसंवाहनैर् गुरुम्)

संतोष्य विनय+आपन्नः कल्किर् मधुरम् अब्रवीत्))51

तव प्रसादात् सिद्धं मे गुरो त्रैवर्गिकञ् च यत्) (त्रैवर्गिकञ् means अर्थ, धर्म, काम)

शशिध्वज-सुतायास् तु शृणु राम निवेदितम्))52

 õ  õ õ õ õ õ – | õ – õ – – || õ õ õ õ – õ õ – | õ – õ – – || metre follows:

इति पति-वचनं निशम्य रामा) निज-हृदये’प्सित-पुत्र-लाभम् इष्टम्)

व्रत-जप-नियमैर् यमैश् च कैर् वा) मम भवति+इह मुदा+अह जामदग्न्यम्))53

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विष्णुयशसो मोक्षो राम-दर्शनं च नाम षोडशो ऽध्यायः))16

 

 तृतीय+अंशः) सप्तदशो ऽध्यायः) सूत उवाच)

जामदग्न्यः समाकर्ण्य रमां तां पुत्रगर्धिनीम्)

कल्केर् अभिमतं बुद्ध्वा+अकारयद् रुक्मिणी-व्रतम्))1

व्रतेन तेन च रमा पुत्राढ्या सुभगा सती)

सर्व-भोगेन संयुक्ता बभूव स्थिर-यौवना))2

शौनक उवाच)

विधानं ब्रूहि मे सूत व्रतस्यास्य च यत् फलम्)

पुरा केन कृतं धर्म्यं रुक्मिणी-व्रतम् उत्तमम्))3

सूत उवाच)

शृणु ब्रह्मन् राज-पुत्री शर्मिष्था वार्षपर्वणी)

अवगाह्य सरोनीरं सोमं हरम् अपश्यत))4

सा सखीभिः परिवृता देवयान्या च संगता) (N of a daughter of उशनस् or शुक्राचार्य (wife of ययाति and mother of यदु and तुर्वसु)

शम्भु-भीत्या समुत्थाय पर्यधाद् वसनं द्रुतम्))5

तत्र शुक्रस्य कन्याया वस्त्र-व्य्-अत्य्-अ-यम+आत्मनः)

संलक्ष्य कुपिता प्राह वसनं त्यज भिक्षुकि))6

इति दानव-कन्या सा दासीभिः परिवारिता)

तां तस्या वाससा बद्ध्वा कूपे क्षिप्त्वा गता गृहम्))7

तां मग्नां रुदतीं कूपे जल+र्थी नहुष+आत्मजः)

करे स्पृश्य समुद्धृत्य प्राह का त्वं वरानने))8

सा शुक्र-पुत्री वसनं परिधाय ह्रिया भिया)

शर्मिष्ठया कृतं सर्वं प्राह राजानम् ईक्षती))9

ययातिस् तद् अभिप्रायं ज्ञात्वा+अनुव्रज्य शोभनम्)

आश्वास्य तां ययौ गृहं तस्याः परिणयादृतः))10

सा गत्वा भवनं शुक्रं प्राह शर्मिष्ठया कृतम्)

तच् छ्रुत्वा कुपितं विप्रं वृषपर्वा+अह सान्त्वयन्))11

दण्द्यं मां दण्डय विभो कोपो यद्य् अस्ति ते मयि)

शर्मिष्थां वा+अप्य् अप-कृतां कुरु यन् मनसे’प्सितम्))12

राजानं प्रणतं पादे पितुर् दृष्ट्वा रुषा+अब्रवीत्)

देवयानी त्व् इयं कन्या मम दासी भवत्व् इति))13

समानीय तदा राजा दास्ये तां विनियुज्य सः)

ययौ निज-गृहं ज्ञानी दैवं परमकं स्मरन्))14

ततः शुक्रस् तम् आनीय ययातिं प्रतिलोमकम्)

तस्मै ददौ तां विधिवद् देवयानीं तया सह))

दत्त्वा प्राह नृपं विप्रो ऽप्य् एनां राज-सुतां यदा) («याद» printing error, metrically impossible)

शयने ह्वयसे सद्यो जरा त्वाम् उप-भोक्ष्यति))16

श्व्क्रस्य+एतद् वचः श्रुत्वा राजा तां वर-वर्णिनीम्)

अदृश्यां स्थापयाम् आस देवयान्य्-अनुगां भिया))17 (I suspect printing error instead अनुजां)

सा शर्मिष्था राज-पुत्री दुःख-शोक-भय+आकुला)

नित्यं दासी-शत+आकीर्णा देवयानीं तु सेवते))18

एकदा सा वन-गता रुदती जाह्नवीतटे) («गंगाजीके तीरपर»)

विश्वामित्रं मुनिं सा तं ददृशे स्त्रीभिर् आवृतम्))19

व्रतिनं पुण्य-गन्धाभिः सु-रूपाभिः सु-वासितम्)

कारयन्तं व्रतं माल्य-धूप-दीप+उपहारकैः))20

निर्माय+अष्ट-दलं पद्मं वेदिकायां सुचिह्नितम्) (निर्-माय =powerless , weak)

रम्भापोतैश् चतुर्भिस् तु चतुष्-कोणं विराजितम्))21

वाससा निर्मित-गृहे स्वर्ण-पट्तैर् विचित्रिते)

निर्मितं श्री-वासुदेवं नाना-रत्न-विघट्टितम्))22

पौरुषेण च सूक्तेन नाना-गन्धोदकैः शुभै»ः)

पञ्च+अमृतैः पञ्च-गव्यैर् यथा मन्त्रैर् द्विजे’रितैः))23 (n the 5 products of the cow (viz milk, coagulated or sour milk, butter, and the liquid and solid excreta)

स्नापयित्वा भद्र-पीठे क,र्निकायां प्रपूजयेत्)

पञ्चभिर् दशभिर् वा+अपि षोडशैर् उपचारकैः))24

पाद्यम् अध्व-श्रम-हरं शीतलं सुमनोहरम्)

परम+आनन्द-जनकं गृहाण परमेश्वर))25

दूर्वा-चन्दन-गन्धाढ्यम् अर्घ्यं युक्तं प्र-यत्नतः)

गृहाण रुक्मिणी-नाथ प्रसन्नस्य मम प्रभो))26

नाना-तीर्थ+उद्भवं वारि सुगन्धि सुमनोहरम्)

गृहाण+आचमनीयं त्वं श्री-निवास श्रिया सह))27

नाना-कुसुम-गन्धाढ्यां सूत्र-ग्रथितम् उत्तमम्)

वक्षः-शोभा-करं चारु माल्यं नय सुरेश्वर))28

तन्तुसन्तान-सन्धान-रचितं बन्धनं हरे)

गृहाण+आवरणं शुद्धं निरावरण सप्रिय))29

यज्ञ-सूत्रम् इदं देव! प्रजापति-विनिर्मितम्)

गृहाण वासुदेव त्वं रुक्मिण्या रमया सह))30

नाना-रत्न-समायुक्तं स्वर्ण-मुक्ता-विघट्टितम्) (printing error द्रि instead ट्ट)

प्रियया सह देवेश गृहाण+आभरणं मम))31

दधि-क्षीर-गुड+अन्न+आदि-पूप-लड्दुक-खण्डकान्)

गृहाण रुक्मिणी-नाथ स-नाथं कुरु मां प्रभो))32

कर्पूर+अगुरु-गन्धाढ्यं परम+आनन्द-दायकम्)

धूपं गृहाण वरद वैदर्भ्या प्रियया सह))33

भक्तानां गेहशक्तानां संसार-ध्वान्त-नाशनम्)  in my opinion must be corrected to गेह-सक्तानां or even गृह-सक्तानां)

दीपम् आलोकय विभो! जगद् आलोकन् आदर))34

श्यामसुन्दर! पद्माक्ष! पीताम्बर! चतुर्भुज!)

प्रपन्नं पाहि देवेश रुक्मिण्या सहित+अच्युत))35

इति तासां व्रतं दृष्ट्वा मुनिं नत्वा सुदुःखिता)

शर्मिष्था मिष्टवचना कृताञ्जलिर् उवाच ताः))36

शर्मिष्था+उवाच)

राज-पुत्रीं दुर्भगां मां स्वामिना परिवर्जिताम्)

त्रातुम् अर्हथ हे देव्यो व्रतेन+अनेन कर्मणा))37

श्रुत्वा तु ता वचस् तस्याः कारुण्याच् च कियत् किवत्)

पूजा+उपकरणं दत्त्वा कारयाम् आसुर् आदरात्))38

व्रतं कृत्वा तु शर्मिष्था लब्ध्वा स्वामिनम् ईश्वरम्)

सूत्वा पुत्रान् सु-सन्तुष्टा सम्-अभूत् स्थिर-यौवना))39

सीता च+अशोकवनिका-मध्ये सरमया सह)

व्रतं कृत्वा पतिं लेभे रामं राक्षस-नाशनम्))40

बृहदश्व-प्रसादेन कृत्वा+इमं द्रौपदी व्रतम्)

पति-युक्ता दुःख-मुक्ता बभूव स्थिर-यौवना))41

तथा रमा सिते पक्षे वैशाखे द्वादशी-दिने)

जामदग्न्याद् व्रतं चक्रे पूर्णं वर्ष-चतुष्-टयम्))42

पट्ट-सूत्रं करे बद्ध्वा भोजयित्वा द्विजान् बहून्)

भुक्त्वा हविष्यं क्षीराक्तं सुमृष्तं स्वामिना सह))43

बुभुजे पृथिवीं सर्वाम् अपूर्वां स्व-जनैर् वृता)

सा पुत्रौ सुषुवे साध्वी मेघमाल-बलाहकौ))44

देवानाम् उपकर्तारौ यज्ञ-दान-तपो-व्रतैः)

महोत्साहौ महावीर्यौ सुभगौ कल्कि-सम्पतौ))45

व्रत-वरम् इति कृत्वा सर्व-सम्पत्-समृद्ध्या)

भवति विदित-तत्त्वा पूजिता पूर्ण-कामा))

हरि-चरण-सरोज-द्वन्द्व-भक्त्यै’कताना)

व्रजति गतिम् अपूर्वां ब्रह्म-विज्ञैर् अगम्याम्))46

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

रुक्मिणी-व्रतं नाम सप्तदशो ऽध्यायः))17

 

 तृतीय+अंशः) अष्टादशो ऽध्यायः) सूत उवाच)

एतद् वः कथितं विप्रा व्रतं त्रैलोक्य-विश्रुतम्)

अतः परं कल्कि-कृतं कर्म यच् छृणुत द्विजाः))1

शम्भले वसतस् तस्य सहस्र-परि-वत्सराः)

व्यतीता भ्रातृ-पुत्र-स्व-ज्ञाति-सम्बन्धिभिः सह))2

शम्भले शुशुभे श्रेणी सभापणकचत्वरैः)

पताका-ध्वजचित्राढ्यैर् यथे’न्द्रस्य+अमरावती))3

यत्र+अष्टषष्टि तीर्थानां सम्भवः शम्भले ऽभवत्)

मृत्योर् मोक्षः क्षितौ कल्केर् अकल्कस्य पदाश्रयात्))4

वन+उपवन-सन्तान-नाना-कुसुम-संकुलैः)

शोभितं शम्भलं ग्रामं मन्ये मोक्ष-पदं भुवि))5

तत्र कल्किः पुर-स्त्रीणां नयन+आनन्द-वर्धनः)

पद्मया रमया कामं रराम जगती-पतिः))6

सुराधिप-प्रदत्तेन कामगेन रथेन वै)

नदी-पर्वत-कुञ्जेषु द्वीपेषु परया मुदा))7

रममाणो विशन् पद्मा-रमा+आद्याभी रमा-पतिः)

दिवानिशं न बुबुधे स्त्रैणश् च काम-लम्पटः))8

classic त्रिस्तुभ् metre follows)

पद्मा-मुखामोद-सरोजशीधु) वासो’प-भोगी सुविलासवासः)

प्रभूत-नीले’न्द्र-मणि-प्रकाशे) गुहाविशेष प्रविवेश कल्किः))9

पद्मा तु पद्मा-शत-रूपरूपा) रमा च पीयूषकलाविलासा)

पतिं प्रविष्तं गिरिगह्वरे ते) नारी-सहस्राकुलिते त्व् अगाताम्))10

पद्मा पतिं प्रेक्ष्य गुहानिविष्तं) रन्तुं मनोज्ञा प्रविवेश पश्चात्)

रमाबलायूथ-समन्विता तत्) पश्चाद् गता कल्कि-महो’ग्र-कामा))11

तत्रे’न्द्रनीलो’त्पलगह्वरान्ते) कान्ताभिर् आत्म-प्रतिमाभिर् ईशम्)

कल्किञ् च दृष्ट्वा नवनीरदाभं) ततः स्थितं प्रस्तरवन् मुमोह))12

रमा सखीबिः प्रमदाभिर् आर्ता) विलोकयन्ती दिशमाकुलाक्षी)

पद्मा+अपि पद्मा-शत-शोभमाना) विषण्नचित्ता न बभौ स्म चार्ता))13

भूमौ लिखन्ती निज-कज्जलेन) कल्किं शुकं तं कुच-कुंकुमेन)

कस्तूरिकाभिस्तु तद् अग्रम् अग्रे) निर्माय च+आलिङ्ग्य ननाम भावात्))14

रमा कलालापपरा स्तुवन्ती) कामार्दिता तं हृदये निधाय)

ध्यात्वा निज+अलङ्करणैः प्रपूज्य) तस्थौ विषण्ना करुणावसन्ना))15

क्षणात् समुत्थाय रुरोद रामा) कलापिनः कण्थनिभं स्वनाथम्)

हृदोपगूढं न पुनः प्रलभ्य) कामार्दिता+इत्य् आह हरे प्रसीद))16

पद्मा+अपि निर्मुच्य निज+अङ्ग-भूषाश्) चकार धूलीपटले विलासम्) धूली-पटलम्=dust cloud)

कण्थञ् च कस्तूरिकयापि नीलं) कामं निहन्तुं शिवताम् उपेत्य))17

कलावतीनां कलयाकलय्य) क्षीणे’क्षणानां हरिर् आर्त-बन्धुः)

काम-प्रपूराय ससार मध्ये) कल्किः प्रियाणां सु-रतो’त्सवाय))18

ताः सादरेणात्म-पतिं मनोज्ञाः) करेणवो यूथपतिं यथे’युः)

सानन्दभावा विषदानुवृत्ताअ) वनेषु रामाः परि-पूर्ण-कामाः))19

वैभ्राजके चैत्ररथे सुपुष्पे) सुनन्दने मन्दरकन्दरान्ते) वैभ्राजकम्=N of a celestial grove (=वैभ्राजः)

रेमे स रामाभिर् उदार-तेजा) रथेन भास्वत्-खगमेन कल्किः))20

पद्मा-मुख+अब्ज+अमृत-पान-मत्तो) रमा-समालिङ्गनवासरङ्गी)

वरांगनानां कुच-कुंकुमाक्तो) रति-प्रसंगे विपरीत-युक्तः)

मुखे विदष्टा रसनावशिष्टा)-मोदः स कल्किर् न हि वेद देहम्))21

रमासमानाः पुरुषोत्तमं तं) वक्षोज-मध्ये विनिदाय धीराः)

परस्पराश्लेषणजात-हासा) रेमुर् मुकुन्दं विलसच् छरीराः))22

(looks like  अनुस्तुभ्, but it is only  õ – õ -) perfectly sung in ¾ rhythm)

ततः सरोवरं त्वरा स्त्रियो ययुः क्लमज्वराः)

प्रियेण तेन कल्किना वनान्तरे विहारिणा)

सरः प्रविश्य पद्मया विमोह-रूपया तया)

जलं ददुर् वराङ्गनाः करेणवो यथा गजम्))23

( õ  õ õ õ õ õ –  – | – õ –  – õ –  – metre follows)

इति ह युवति-लीला लोक-नाथख् स कल्किः)

प्रिय-युवति-परीतः पद्मया रामया+आद्यः)

निज-रमण-विनोदैः शिक्षयंल्-लोक-वर्गाञ्)

जयति विबुध-भर्ता शम्भले वासुदेवः))24

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – metre follows)

ये शृण्वन्ति वदन्ति भावचतुरा ध्यायन्ति सन्तः सदा)

कल्केः श्री-पुरुषोत्तमस्य चरितं कर्ण+अमृतं सादराः)

तेषां नो सुखयत्य् अयम् मुररिपोर् दास्याभिलाषं विना)

संसारः परि-मोचनञ् च परम+आनन्द+अमृत+अम्भो-निधेः))25

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

कल्कि-वर्णनं नाम+अष्टादशो ऽध्यायः))18

 

 तृतीय+अंशः) ऊनविंशो ऽध्यायः) सूत उवाच)

ततो देवगणाः सर्वे ब्रह्मणा सहिता रथैः)

स्वैः स्वैर् गणैः परिवृता कल्किं द्रष्टुम् उपाययुः))1

महर्षयः स-गन्धर्वाः किन्नराश् च+अप्सरो-गणाः)

समाजग्मुः प्रमुदिताः शम्भलं सुर-पूजितम्))2

तत्र गत्वा सभा-मध्ये कल्किं कमल-लोचनम्)

तेजो-निधिं प्रपन्नानां जनानाम् अभयप्रदम्))3

नीलजीमूतसंकाशं दीर्घ-पीवर-बाहुकम्)

किरीटेन+अर्क-वर्णेन स्थिरविद्युन्निभेन तम्))4

शोभमानं द्युमणिना कुण्डलेन+अभिशोभिना)

सहर्षा’लप-विसद्-वदनं स्मित-शोभितम्))5

कृपाटाक्ष-विक्षेप-परिक्षिप्त-विपक्षम्)

तार-हारो’ल्लसद्-वक्षश्-चन्द्र-कान्त-मणि-श्रिया))6

कुमुद्वती-मोद-वहं स्फुरच्-छका’युध+अम्बरम्)

सर्वद+आनन्द-सन्दोह-रसो’ल्लसित-विग्रहम्))7

नाना-मणि-गणोद्योत-दीपितं रूपम् अद्भुतम्)

ददृशुर् देव-गन्धर्वा ये च+अन्ये समुपागताः))8

भक्त्या परमया युक्ताः परम+आनन्द-विग्रहम्)

कल्किं कमल-पत्र+अक्षं तुष्टुवुः परमादरात्))9

देवा ऊचुः) follows metre õ – – (bacchics)

जय+अशेष-संक्लेश-कक्ष-प्रकीर्ण+अ)नलो’द्दाम-संकीर्णही’श देवेश विश्वेश भूतेश भावः)

तव+अनन्त च+अन्तः स्थितो’ऽङ्ग+अप्त-रत्न)-प्रभाभातपाद+अजित+अनन्त-शक्ते))10

प्रकाशीकृताशेषलोकत्रयात्र) वक्षःस्थले भास्वत् कौस्तुभ श्याम)

मेघौघराजच्छरीरद्विजाधीशपुञ्जानन त्राहि विष्णो स दारा) वयं त्वां प्रपन्नाः सशेषाः))11

यद्य् अस्त्य् अनुग्रहो ऽस्माकं व्रज वैकुण्थम् ईश्वर)

त्यक्त्वा शासित-भू-खण्दं सत्य-धर्म+अविरोधतः))12

कल्किस् तेषाम् इति वचः श्रुत्वा परम-हर्षितः)

पात्र-मित्रैः परिवृतश् चकार गमने मतिम्))13

पुत्रान् आहूय चतुरो महाबल-पराक्रमान्

रज्ये निक्षिप्य सहसा धर्मिष्थान् प्रकृति-प्रियान्))14

ततः प्रजाः समाहूय कथयित्वा निजाः कथाः)

प्राह तान् निज-निर्याणं देवानाम् उपरोधतः))15

तच् छ्रुत्वा ताः प्रजाः सर्वा रुरुदुर् विस्मयान्विताः)

तं प्राहुः प्रणताः पुत्रा यथा पितरम् ईश्वरम्))16

प्रजा ऊचुः)

भो नाथ सर्व-धर्म-ज्ञ न+अस्मांस् त्यक्तुम् इह+अर्हसि)

यत्र त्वम् तत्र तु वयं यामः प्रणत-वत्सल))17

प्रिया गृहा धनान् यत्र पुत्राः प्राणास् तव+अनुगाः)

परत्र+इह विशोकाय ज्ञात्वां त्वां यज्ञ-पूरुषम्))18

इति तद् वचनं श्रुत्वा सान्त्वयित्वा सदुक्तिभिः)

प्रययौ क्लिन्न-हृदयः पत्नीभ्यां सहितो वनम्))19

हिमालयं मुनि-गणैर् आकीर्णं जाह्नवी-जलैः)

परिपूर्णं देव-गणैः सेवितं मनसः प्रियम्))20

गत्वा विष्नुः सुर-गणैर् वृतश् चारु-चतुर्भुजः)

उषित्वा जाह्नवी-तीरे सस्मारात्मानम् आत्मना))21

पूर्ण-ज्योतिर्-मयः साक्षी परमात्मा पुरातनः)

बभौ सूर्य-सहस्राणां तेजोराशिसमद्युतिः))22

शंख-चक्र-गदा-पद्म-शार्ङ्ग+आद्यैः समभिष्टुतः)

नाना+अलङ्करणानाञ् च सम्-अलङ्करणा-कृतिः))23

ववृषुस् तं सुराः पुष्पैः कौस्तुभा-मुक्त-कन्धरम्)

सुगन्धि-कुसुमा-सारैर् देव-दुन्दुभि-निःस्वनैः))24

तुष्टुवुर् मुमुहुः सर्वे लोकाः सस्थाणु-जंगमाः) («तुष्ट्ववुर्» I corrected)

दृष्ट्वा रूपम् अरूपस्य निर्याणे वैष्णवं पदम्))25

तद् दृष्ट्वा महदाश्चर्यं पत्युः कल्केर् महात्मनः)

रमा पद्मा च दहनं प्रविश्य तम् अवापतुः))26

धर्मः कृत-युगं कल्केर् आज्ञया पृथिवीतले)

निःसपत्नौ सुसुखिनौ भूलोकं चेरतुश् चिरम्))27

देवापिश् च मरुः कामं कल्केर् आदेशकारिणौ)

प्रजाः संपालयन्तौ तु भुवं जुगुपतुः प्रभू))28

विशाखयूप-भूपालः कल्केर् निर्याणम् ईदृशम्)

श्रुत्वा स्व-पुत्रं विषये नृपं कृत्वा गतो वनम्))29

अन्ये नृ-पतयो ये च कल्केर् विरह-कर्षिताः)

तं ध्यायन्तो जपन्तश् च विरक्ताः स्युर् नृपासने))30

इति कल्केर् अनन्तस्य कथां भुवन-पावनीम्)

कथयित्वा शुकः प्रायान् नर-नारायणाश्रमम्))31ा

मार्कण्देय+आदयो ये च मुनयः प्रशमायनाः)

श्रुत्वा+अनुभावं कल्केस् ते तं ध्यायन्तो जगुर् यशः))32

यस्य+अनुशासनाद् भूमौ न+अधर्मिष्थाः प्रजाजनाः)

न+अल्पायुषो दरिदाश् च न पाखणा न हैतुकाः))33

न+आधयो व्याधयः क्लेशा देव-भूत+आत्म-सम्भवाः)

निर्मत्सराः सदानन्दा बभूवुर् जीवजातयः))34

इत्य् एतत् कथितं कल्केर् अवतारं महोदयम्)

धन्यं यशस्यम् आयुष्यं स्वर्ग्यं स्वस्त्ययनं परम्))35

शोक-सन्ताप-पाप-घ्नं कलि-व्याकुल-नाशनम्)

सुखदं मोक्षदं लोके वांछित+अर्थ-फल-प्रदम्))36

तावच् छास्त्र-प्रदीपानां प्रकाशो भुवि रोचते)

भाति भानुः पुराणाख्यो यावल् लोके ऽति कामधुक्))37

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – metre follows)

श्रुत्वै’तद् भृगु-वंश-जो मुनि-गणैः साकं सहर्षा वशी)

ज्ञात्वा सूतम् अमेय-बोध-विदितं श्री-लोमहर्ष+आत्मजम्)

श्री-कल्केर् अवतार-वाक्यम् अमलं भक्ति-प्रदं श्री-हरेः)

शुश्रूषुः पुनर् आह साधु-वचसा गंगा-स्तवं सत्-कृतः))38

इति श्री-ल्कि-पुराणे ऽनुभागवते तृतीय+अंशे

कल्कि-निर्याणो नाम+ऊनविंशतितमो ऽध्यायः))19 («इति श्री-ल्कि-पुराणे सानुवादे ऽनुभागवते भविष्ये तृतीय+अंशे कल्कि-निर्याणो नाम+ऊनविंशतितमो ऽध्यायः»)

 

तृतीय+अंशः) विंशो ऽध्यायः)

शौनक उवाच)

हे सूत! सर्व-धर्म-ज्ञ यत् त्वया कथितं पुरा)

गंगां स्तुत्वा सम्-आयाता मुनयः कल्कि-संनिधिम्))1

स्तवं तं वद गंगायाः सर्व-पाप-प्रणाशनम्)

मोक्षदं शुभदं भक्त्या शृण्वतां पठताम् इह))2

सूत उवाच)

श्रुणुध्वम् ऋषयः सर्वे गंगा-स्तवम् अनुत्तमम्)

शोक-मोह-हरं पुंसाम् र्षिभिः परि-कीर्तितम्))3

ऋषय ऊचुः)

 õ  – õ õ õ – | õ  – õ õ õ – | õ – – õ – | (of dochmian metre sort) metre follows)

इयं सुरतरंगिणी भवनवारिधेस्तारिणी)

स्तुता हरि-पदाम्बुजाद् उपगता जगत्-संसदः)

सुमेरु-शिखर+अमर-प्रिय-जला मलक्षालनी)

प्रसन्नवदना शुभा भवभयस्य विद्राविणी))4

भगीरथमथानुगा सुरकरींद्र-दर्प+अपहा)

महेश-मुकुट-प्रभा गिरिशिरः-पताका सिता)

सुर+असुर-नरो’रगैर् अज-भव+अच्युतैः संस्तुता)

विमुक्ति-फल-शालिनी कलुष-नाशिनी राजते))5

पितामह-कमण्डलु-प्रभव-मुक्ति-बीजालता)

श्रुति-स्मृति-गण-स्तुता-द्विजकुल+आलवाल+आवृता)

सुमेरु-शिखराभिदा निपतिता त्रिलोक+आवृता)

सुधर्म-फलशालिनी सुखपलाशिनी राजते))6

चरद्विहगमालिनी सगर-वंश-मुक्ति-प्रदा)

मुनि+इंद्र-वर-नन्दिनी दिवि मता च मन्दाकिनी)

सदा दुरित-नाशिनी विमल-वारि-संदर्शन-

प्रणाम-गुण-कीर्तनादिषु जगत्सु संराजते))7

महाभिधसुताङ्गना हिम-गिरीशकूटस्तनी)

स-फेन-जल-हासिनीसितमरालसंचारिणी)

चलल्लहरिसत्करा वर-सरोज-मालाधरा)

रसोल्लसितगामिनी जलधिकामिनी राजते))8

क्वचित् कल-कल-स्वना क्वचिद् अधीर-यादो-गणा)

क्वचिन् मुनि-गणैः स्तुता क्वचिद् अनन्त-संपूजिता)

क्वचिद् रविकरोज्ज्वला क्वचिद् उदग्रपाताकुला)

क्वचिज् जन-विगाहिता जयति भीष्म-माता सती))9

स एव कुशलो जनः प्रणमतीह भगीरथीं)

स एव तपसां निधिर् जपति जाह्नवीमादरात्)

स एव पुरुषोत्तमः स्मरति साधु मन्दाकिनीं)

स एव विजयी प्रभुः सुर-तरंगिणीं सेवते))10

तव+अमल-जलाचितं खग-शृगाल-मीनक्षतं)

चलल् लहरिलोलितं रुचिर-तीर-जम्बालितम्)

दा निज-वपुर् मुदा सुर-नरो’रगैः संस्तुतो’

ऽप्य् अहं त्रिपथगामिनि! प्रियमतीव पश्याम्य् अहो))11

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – with that previous cognate metre follows)

त्वत् तीरे वसतिं तव+अमल-जल-स्नानं तव प्रेक्षणं)

त्वन् नाम-स्मरणं तव+उदय-कथा-संलापनं पावनम्)

गंगे मे तव सेवनैकनिपुणो ऽप्यानन्दितश् च+आदृतः)

स्तुत्वा त्वद् गतपातचो भुवि कदा शान्तश् चरिष्याम्य् अहम्))12

ordinary अनुस्तुभ् follows)

इत्य् एतद् र्षिभिः प्रोक्तं गंगा-स्तवम् अनुत्तमम्) («गंतास्तवम्» I corrected)

स्वर्ग्यं यशस्यम् आयुष्यं पठनाच् छ्रवणाद् अपि))13

सर्व-पाप-हरं पुसां बलम् आयुर् विवर्धनम्)

प्रातर्-मध्याह्न-सायाह्ने गंगा-सान्निध्यता भवेत्))14 (translation «सन्ध्याके समय», that सायाह्ने probably printing error, also that सानिध्यता printing error seems)

इत्य् एतद् भार्गवाख्यानं शुकदेवान् मया श्रुतम्)

पठितं श्रावितं च+आतृ पुण्यं धन्यं यशस्करम्))15

अवतारं महाविष्नोः कल्केः परमम् अद्भुतम्)

पठतां शृण्वतां भक्त्या सर्व+अशुभ-विनाशनम्))16

इति- श्री-ल्कि-पु- भा- भवि- तृ- (:abbreviations meaning:) इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे)

गंगा-स्तवो नाम विंशतितमो ऽध्यायः))20

 («इति श्री-ल्कि-पुराणे सानुवादे ऽनुभागवते भविष्ये तृतीय+अंशे गंगा-स्तवो नाम विंशतितमो ऽध्यायः»)

 

तृतीय+अंशः) एकविंशो ऽध्यायः)

अत्र-अपि शुक-संवादो मार्कण्देयेन धीमता)

अधर्म-वंश-कथनं कलेर् विवरणं ततः))1

देवानां ब्रह्म-सदन-प्रयाणं गोभुवा सह) («गो-रूप-धारी पृथ्वीके साथ»)

ब्रह्मणो वचनाद् विष्णोर् जन्म विष्णुयशो-गृहे))2

सुमत्यां स्व+अंशकैर् भ्रातृ-चतुर्भिः शम्भले पुरे)

पितुः पुत्रेण संवादस् तथो’पनयनं हरेः))3

पुत्रेण सह संवासो वेद+अध्ययनम् उत्तमम्)

शस्त्र+अस्त्राणां परिज्ञानं शिव-संदर्शनं ततः))4

कल्केः स्तवं शिवपुरो वर-लाभः शुकापनम्)

शम्भलागमनं चक्रे ज्ञातिभ्यो वर-कीर्तनम्))5

विशाखयूप-भूपेन निज-सर्वात्म-वर्णनम्)

महाभाग्याद् ब्राह्मणानां शुकस्या’गमनं ततः))6

कल्किना शुक-संवादः सिंहलाख्यानम् उत्तमम्)
शिव-दत्त-वरा पद्मा तस्या भूप-स्वयंवरे))7

दर्शनाद् भूप-संघानां स्त्री-भाव-परिकीर्तनम्)

तस्या विषादः कल्केस् तु विवाहार्थं समुद्यमः))8

शुक-प्रस्थापनं दौत्ये तया तस्यापि दर्शनम्)

शुक-पद्मा-परिचयः श्री-विष्णोः पूजनादिकम्))9

पादादि-देह-ध्यानञ् च केशान्तं परिवर्णितम्)

शुक-भूषण-दानञ् च पुनः शुक-समागमः))10

ल्केः पद्मा-विवाहार्थं गमनं दर्शनं तयोः)

जल-क्रीडा-प्रसङ्गेन विवाहस् तदनन्तरम्))11

पुंस्त्व-प्राप्तिश् च भूपानां कल्केर् दर्शनम् आत्रतः)

अनन्त+आगमनं राज्ञा संवादस् तेन संसदि))12

षण्धत्वाद् आत्मनो जन्म कर्म च+अत्र शिव-स्तवः)

मृते पितरि तद् विष्नोः क्षेत्रे मायाप्रदर्शनम्))13

अत्र+आख्यानम् अनन्तस्य ज्ञान-वैराग्य-वैभवम्)

राज्ञां प्रयाणं कल्केश् च पद्मया सह शम्भले))14

विश्वकर्म-विधानञ् च वसतिः पद्मया सह)

ज्ञाति-भ्रातृ-सुहृत्-पुत्रैः सेनाभिर् बुद्ध-निग्रहः))15 (wrong instead for बौद्ध-;)

कथितश् च+अत्र तेषाञ् च स्त्रीणां संयोधन+आश्रयः)

ततो ऽत्र वालखिल्यानां मुनीनां स्वनिवेदनम्))16

स-पुत्रायाः कुथोदर्या वधश् च+अत्र प्रकीर्तितः)

हरिद्वार-गतस्य+अपि कल्केर् मुनि-समागमः))17

सूर्य-वंशस्य कथनं सोमस्य च विधानतः)

श्री-राम-चरितं चारु सूर्य-वंश+अनुवर्णने))18

देवापेश् च मरोः संगो युद्धायात्र प्रकीर्तितः)

महाघोर-वने कोक-विकोक-विनिपातनम्))19

भल्लाट-गमनं तत्र शय्याकर्ण+आदिभिः सह)

युद्धं शशिध्वजेन+अत्र सुशान्ता-भक्ति-कीर्तनम्))20

युद्धे कल्केर् आनयनं धर्मस्य च कृतस्य च)

सुशान्तायाः स्तवस् तत्र रमा+उद्वाहस् तु कल्किना))21

सभायां पूर्वकथनं निजगृध्रत्वकारणम्)

मोक्षः शशिध्वजस्य+अत्र भक्ति-प्रार्थयितुर् विभोः))22

विषकन्यामोचनञ् च नृपाणामभिषेचनम्)

माया-स्तवः शम्भलेषु नाना-यज्ञादिसाधनम्))23

नारदाद् विष्णुयशसो मोक्षश् च+अत्र प्रकीर्तितः)

कृत-धर्म-प्रवृत्तिश् च रुक्मिणी व्रत-कीर्तनम्))24

ततो विहारः कल्केश् च पुत्र-पौत्र+आदि-सम्भवः)

कथितो देव-गन्धर्व-गण+आगमनम् अत्र हि))25

ततो वैकुण्थ-गमनं विष्नोः कल्केर् इह+उदितम्)

शुक-प्रस्थानम् उचितं कथयित्वा कथाः शुभाः))26

गंगा-स्तोत्रम् इह प्रोक्तं पुराणे मुनि-संमतम्)

जगताम् आनन्द-करं पुराणं पंच-लक्षणम्))27

स-कल्क-सिद्धि-दं लोकैः षट् सहस्रं शताधिकम्)

सर्व-शास्त्र+अर्थ-तत्त्वानां सारं श्रुति-मनोहरम्))28

चतुर्-वर्ग-प्रदं कल्कि-पुराणं परिकीर्तितम्)

प्रलय+अन्ते हरि-मुखान् निःसृतं लोक-विस्तृतम्))29

अहो व्यासेन कथितं द्विज-रूपेण भूतले)

विष्णोर् कल्केर् भगवतः प्रभावं परम+अद्भुतम्))30

– – – õ õ – | õ – õ õ õ – | – – õ – | – õ – metre follows)

ये भक्त्यात्र पुराण-सारम् अमलं श्री-विष्णु-भावाप्लुतं)

शृण्वन्ति+इह वदन्ति साधुसदसि क्षेत्रे सु-तीर्था’श्रमे)

दत्त्वा गां तुरगं गजं गज-वरं स्वर्णं द्विजायादरात्)

वस्त्र+अलघ्ग्करणैः प्रपूज्य विधिवन्-मुक्तास् तु एवो’त्तमाः))31

ordinary अनुस्तुभ् follows)

श्रुत्वा विधानं विधिवद्-ब्राह्मणो वेद-पारगः)

क्षत्रियो भूपतिर् वैश्यो धनी शूद्रो महान् भवेत्))32

पुत्र+अर्थी लभते पुत्रं धनार्थी लभते धनम्)

विद्यार्थी लभते विद्यां पठनाच् छ्रवणाद् अपि))33

इत्य् एतत् पुण्यम् आख्यानं लोमहर्षण-जो मुनिः)

श्रावयित्वा मुनीन् भक्त्या ययौ तीर्थ+अटन+आदृतः))34

शौनको मुनिभिः सार्धं सूतम् आमन्तृय धर्मवित्)

पुण्यारण्ये हरिं ध्यात्वा ब्रह्म प्राप सहर्षिभिः))35

लोमहर्षण-जं सर्व-पुराण-ज्ञं यतव्रतम्)

व्यास-शिष्यं मुनि-वरं तं सूतं प्रणमाम्य् अहम्))36

आलोक्य सर्व-शास्त्राणि विचार्य च पुनः पुनः)

इदम् एव सुनिष्पन्नं ध्येयो नारायणः सदा))37

वेदे रामायणे चैव पुराणे भारते तथा)

आदाव् अन्ते च मध्ये च हरिः सर्वत्र गीयतेए))38

 õ õ õ õ õ õ –  – | – õ –  – õ –  – metre follows)

सजलजलददेहो वात-वेगै’क-वाहः)

कर-धृत-करवालः सर्व-लोकै’क-पालः)

कलि-कुलवन-हन्ता सत्य-धर्म-प्रणेता)

कलयतु कुशलं वः कल्कि-रूपः स भूपः))39

इति श्री-ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

एकविंशो ऽध्यायः))19

(«इति श्री-सानुवादे ल्कि-पुराणे ऽनुभागवते भविष्ये तृतीय+अंशे

विषयसूची नाम एकविंशो ऽध्यायः»)

 

Please click to return to my homepage.